Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 8048
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
teṣvāsīneṣu sarveṣu tūṣṇīṃbhūteṣu rājasu / (1.2) Par.?
vākyam abhyādade kṛṣṇaḥ sudaṃṣṭro dundubhisvanaḥ // (1.3) Par.?
jīmūta iva gharmānte sarvāṃ saṃśrāvayan sabhām / (2.1) Par.?
dhṛtarāṣṭram abhiprekṣya samabhāṣata mādhavaḥ // (2.2) Par.?
kurūṇāṃ pāṇḍavānāṃ ca śamaḥ syād iti bhārata / (3.1) Par.?
aprayatnena vīrāṇām etad yatitum āgataḥ // (3.2) Par.?
rājannānyat pravaktavyaṃ tava niḥśreyasaṃ vacaḥ / (4.1) Par.?
viditaṃ hyeva te sarvaṃ veditavyam ariṃdama // (4.2) Par.?
idam adya kulaṃ śreṣṭhaṃ sarvarājasu pārthiva / (5.1) Par.?
śrutavṛttopasaṃpannaṃ sarvaiḥ samuditaṃ guṇaiḥ // (5.2) Par.?
kṛpānukampā kāruṇyam ānṛśaṃsyaṃ ca bhārata / (6.1) Par.?
tathārjavaṃ kṣamā satyaṃ kuruṣvetad viśiṣyate // (6.2) Par.?
tasmin evaṃvidhe rājan kule mahati tiṣṭhati / (7.1) Par.?
tvannimittaṃ viśeṣeṇa neha yuktam asāṃpratam // (7.2) Par.?
tvaṃ hi vārayitā śreṣṭhaḥ kurūṇāṃ kurusattama / (8.1) Par.?
mithyā pracaratāṃ tāta bāhyeṣvābhyantareṣu ca // (8.2) Par.?
te putrāstava kauravya duryodhanapurogamāḥ / (9.1) Par.?
dharmārthau pṛṣṭhataḥ kṛtvā pracaranti nṛśaṃsavat // (9.2) Par.?
aśiṣṭā gatamaryādā lobhena hṛtacetasaḥ / (10.1) Par.?
sveṣu bandhuṣu mukhyeṣu tad vettha bharatarṣabha // (10.2) Par.?
seyam āpanmahāghorā kuruṣveva samutthitā / (11.1) Par.?
upekṣyamāṇā kauravya pṛthivīṃ ghātayiṣyati // (11.2) Par.?
śakyā ceyaṃ śamayituṃ tvaṃ ced icchasi bhārata / (12.1) Par.?
na duṣkaro hyatra śamo mato me bharatarṣabha // (12.2) Par.?
tvayyadhīnaḥ śamo rājanmayi caiva viśāṃ pate / (13.1) Par.?
putrān sthāpaya kauravya sthāpayiṣyāmyahaṃ parān // (13.2) Par.?
ājñā tava hi rājendra kāryā putraiḥ sahānvayaiḥ / (14.1) Par.?
hitaṃ balavad apyeṣāṃ tiṣṭhatāṃ tava śāsane // (14.2) Par.?
tava caiva hitaṃ rājan pāṇḍavānām atho hitam / (15.1) Par.?
śame prayatamānasya mama śāsanakāṅkṣiṇām // (15.2) Par.?
svayaṃ niṣkalam ālakṣya saṃvidhatsva viśāṃ pate / (16.1) Par.?
sahabhūtāstu bharatāstavaiva syur janeśvara // (16.2) Par.?
dharmārthayostiṣṭha rājan pāṇḍavair abhirakṣitaḥ / (17.1) Par.?
na hi śakyāstathābhūtā yatnād api narādhipa // (17.2) Par.?
na hi tvāṃ pāṇḍavair jetuṃ rakṣyamāṇaṃ mahātmabhiḥ / (18.1) Par.?
indro 'pi devaiḥ sahitaḥ prasaheta kuto nṛpāḥ // (18.2) Par.?
yatra bhīṣmaśca droṇaśca kṛpaḥ karṇo viviṃśatiḥ / (19.1) Par.?
aśvatthāmā vikarṇaśca somadatto 'tha bāhlikaḥ // (19.2) Par.?
saindhavaśca kaliṅgaśca kāmbojaśca sudakṣiṇaḥ / (20.1) Par.?
yudhiṣṭhiro bhīmasenaḥ savyasācī yamau tathā // (20.2) Par.?
sātyakiśca mahātejā yuyutsuśca mahārathaḥ / (21.1) Par.?
ko nu tān viparītātmā yudhyeta bharatarṣabha // (21.2) Par.?
lokasyeśvaratāṃ bhūyaḥ śatrubhiścāpradhṛṣyatām / (22.1) Par.?
prāpsyasi tvam amitraghna sahitaḥ kurupāṇḍavaiḥ // (22.2) Par.?
tasya te pṛthivīpālāstvatsamāḥ pṛthivīpate / (23.1) Par.?
śreyāṃsaścaiva rājānaḥ saṃdhāsyante paraṃtapa // (23.2) Par.?
sa tvaṃ putraiśca pautraiśca bhrātṛbhiḥ pitṛbhistathā / (24.1) Par.?
suhṛdbhiḥ sarvato guptaḥ sukhaṃ śakṣyasi jīvitum // (24.2) Par.?
etān eva purodhāya satkṛtya ca yathā purā / (25.1) Par.?
akhilāṃ bhokṣyase sarvāṃ pṛthivīṃ pṛthivīpate // (25.2) Par.?
etair hi sahitaḥ sarvaiḥ pāṇḍavaiḥ svaiśca bhārata / (26.1) Par.?
anyān vijeṣyase śatrūn eṣa svārthastavākhilaḥ // (26.2) Par.?
tair evopārjitāṃ bhūmiṃ bhokṣyase ca paraṃtapa / (27.1) Par.?
yadi sampatsyase putraiḥ sahāmātyair narādhipa // (27.2) Par.?
saṃyuge vai mahārāja dṛśyate sumahān kṣayaḥ / (28.1) Par.?
kṣaye cobhayato rājan kaṃ dharmam anupaśyasi // (28.2) Par.?
pāṇḍavair nihataiḥ saṃkhye putrair vāpi mahābalaiḥ / (29.1) Par.?
yad vindethāḥ sukhaṃ rājaṃstad brūhi bharatarṣabha // (29.2) Par.?
śūrāśca hi kṛtāstrāśca sarve yuddhābhikāṅkṣiṇaḥ / (30.1) Par.?
pāṇḍavāstāvakāścaiva tān rakṣa mahato bhayāt // (30.2) Par.?
na paśyema kurūn sarvān pāṇḍavāṃścaiva saṃyuge / (31.1) Par.?
kṣīṇān ubhayataḥ śūrān rathebhyo rathibhir hatān // (31.2) Par.?
samavetāḥ pṛthivyāṃ hi rājāno rājasattama / (32.1) Par.?
amarṣavaśam āpannā nāśayeyur imāḥ prajāḥ // (32.2) Par.?
trāhi rājann imaṃ lokaṃ na naśyeyur imāḥ prajāḥ / (33.1) Par.?
tvayi prakṛtim āpanne śeṣaṃ syāt kurunandana // (33.2) Par.?
śuklā vadānyā hrīmanta āryāḥ puṇyābhijātayaḥ / (34.1) Par.?
anyonyasacivā rājaṃstān pāhi mahato bhayāt // (34.2) Par.?
śiveneme bhūmipālāḥ samāgamya parasparam / (35.1) Par.?
saha bhuktvā ca pītvā ca pratiyāntu yathāgṛham // (35.2) Par.?
suvāsasaḥ sragviṇaśca satkṛtya bharatarṣabha / (36.1) Par.?
amarṣāṃśca nirākṛtya vairāṇi ca paraṃtapa // (36.2) Par.?
hārdaṃ yat pāṇḍaveṣvāsīt prāpte 'smin āyuṣaḥ kṣaye / (37.1) Par.?
tad eva te bhavatvadya śaśvacca bharatarṣabha // (37.2) Par.?
bālā vihīnāḥ pitrā te tvayaiva parivardhitāḥ / (38.1) Par.?
tān pālaya yathānyāyaṃ putrāṃśca bharatarṣabha // (38.2) Par.?
bhavataiva hi rakṣyāste vyasaneṣu viśeṣataḥ / (39.1) Par.?
mā te dharmastathaivārtho naśyeta bharatarṣabha // (39.2) Par.?
āhustvāṃ pāṇḍavā rājann abhivādya prasādya ca / (40.1) Par.?
bhavataḥ śāsanād duḥkham anubhūtaṃ sahānugaiḥ // (40.2) Par.?
dvādaśemāni varṣāṇi vane nirvyuṣitāni naḥ / (41.1) Par.?
trayodaśaṃ tathājñātaiḥ sajane parivatsaram // (41.2) Par.?
sthātā naḥ samaye tasmin piteti kṛtaniścayāḥ / (42.1) Par.?
nāhāsma samayaṃ tāta tacca no brāhmaṇā viduḥ // (42.2) Par.?
tasminnaḥ samaye tiṣṭha sthitānāṃ bharatarṣabha / (43.1) Par.?
nityaṃ saṃkleśitā rājan svarājyāṃśaṃ labhemahi // (43.2) Par.?
tvaṃ dharmam arthaṃ yuñjānaḥ samyaṅ nastrātum arhasi / (44.1) Par.?
gurutvaṃ bhavati prekṣya bahūn kleśāṃs titikṣmahe // (44.2) Par.?
sa bhavānmātṛpitṛvad asmāsu pratipadyatām / (45.1) Par.?
guror garīyasī vṛttir yā ca śiṣyasya bhārata // (45.2) Par.?
pitrā sthāpayitavyā hi vayam utpatham āsthitāḥ / (46.1) Par.?
saṃsthāpaya pathiṣvasmāṃstiṣṭha rājan svavartmani // (46.2) Par.?
āhuścemāṃ pariṣadaṃ putrāste bharatarṣabha / (47.1) Par.?
dharmajñeṣu sabhāsatsu neha yuktam asāṃpratam // (47.2) Par.?
yatra dharmo hyadharmeṇa satyaṃ yatrānṛtena ca / (48.1) Par.?
hanyate prekṣamāṇānāṃ hatāstatra sabhāsadaḥ // (48.2) Par.?
viddho dharmo hyadharmeṇa sabhāṃ yatra prapadyate / (49.1) Par.?
na cāsya śalyaṃ kṛntanti viddhāstatra sabhāsadaḥ / (49.2) Par.?
dharma etān ārujati yathā nadyanukūlajān // (49.3) Par.?
ye dharmam anupaśyantastūṣṇīṃ dhyāyanta āsate / (50.1) Par.?
te satyam āhur dharmaṃ ca nyāyyaṃ ca bharatarṣabha // (50.2) Par.?
śakyaṃ kim anyad vaktuṃ te dānād anyajjaneśvara / (51.1) Par.?
bruvantu vā mahīpālāḥ sabhāyāṃ ye samāsate / (51.2) Par.?
dharmārthau sampradhāryaiva yadi satyaṃ bravīmyaham // (51.3) Par.?
pramuñcemānmṛtyupāśāt kṣatriyān kṣatriyarṣabha / (52.1) Par.?
praśāmya bharataśreṣṭha mā manyuvaśam anvagāḥ // (52.2) Par.?
pitryaṃ tebhyaḥ pradāyāṃśaṃ pāṇḍavebhyo yathocitam / (53.1) Par.?
tataḥ saputraḥ siddhārtho bhuṅkṣva bhogān paraṃtapa // (53.2) Par.?
ajātaśatruṃ jānīṣe sthitaṃ dharme satāṃ sadā / (54.1) Par.?
saputre tvayi vṛttiṃ ca vartate yāṃ narādhipa // (54.2) Par.?
dāhitaśca nirastaśca tvām evopāśritaḥ punaḥ / (55.1) Par.?
indraprasthaṃ tvayaivāsau saputreṇa vivāsitaḥ // (55.2) Par.?
sa tatra nivasan sarvān vaśam ānīya pārthivān / (56.1) Par.?
tvanmukhān akarod rājanna ca tvām atyavartata // (56.2) Par.?
tasyaivaṃ vartamānasya saubalena jihīrṣatā / (57.1) Par.?
rāṣṭrāṇi dhanadhānyaṃ ca prayuktaḥ paramopadhiḥ // (57.2) Par.?
sa tām avasthāṃ samprāpya kṛṣṇāṃ prekṣya sabhāgatām / (58.1) Par.?
kṣatradharmād ameyātmā nākampata yudhiṣṭhiraḥ // (58.2) Par.?
ahaṃ tu tava teṣāṃ ca śreya icchāmi bhārata / (59.1) Par.?
dharmād arthāt sukhāccaiva mā rājannīnaśaḥ prajāḥ // (59.2) Par.?
anartham arthaṃ manvānā arthaṃ vānartham ātmanaḥ / (60.1) Par.?
lobhe 'tiprasṛtān putrānnigṛhṇīṣva viśāṃ pate // (60.2) Par.?
sthitāḥ śuśrūṣituṃ pārthāḥ sthitā yoddhum ariṃdamāḥ / (61.1) Par.?
yat te pathyatamaṃ rājaṃstasmiṃstiṣṭha paraṃtapa // (61.2) Par.?
tad vākyaṃ pārthivāḥ sarve hṛdayaiḥ samapūjayan / (62.1) Par.?
na tatra kaścid vaktuṃ hi vācaṃ prākrāmad agrataḥ // (62.2) Par.?
Duration=0.30327796936035 secs.