Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 8049
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
tasmin abhihite vākye keśavena mahātmanā / (1.2) Par.?
stimitā hṛṣṭaromāṇa āsan sarve sabhāsadaḥ // (1.3) Par.?
kaḥ svid uttaram etasmād vaktum utsahate pumān / (2.1) Par.?
iti sarve manobhiste cintayanti sma pārthivāḥ // (2.2) Par.?
tathā teṣu ca sarveṣu tūṣṇīṃbhūteṣu rājasu / (3.1) Par.?
jāmadagnya idaṃ vākyam abravīt kurusaṃsadi // (3.2) Par.?
imām ekopamāṃ rājañ śṛṇu satyām aśaṅkitaḥ / (4.1) Par.?
tāṃ śrutvā śreya ādatsva yadi sādhviti manyase // (4.2) Par.?
rājā dambhodbhavo nāma sārvabhaumaḥ purābhavat / (5.1) Par.?
akhilāṃ bubhuje sarvāṃ pṛthivīm iti naḥ śrutam // (5.2) Par.?
sa sma nityaṃ niśāpāye prātar utthāya vīryavān / (6.1) Par.?
brāhmaṇān kṣatriyāṃścaiva pṛcchann āste mahārathaḥ // (6.2) Par.?
asti kaścid viśiṣṭo vā madvidho vā bhaved yudhi / (7.1) Par.?
śūdro vaiśyaḥ kṣatriyo vā brāhmaṇo vāpi śastrabhṛt // (7.2) Par.?
iti bruvann anvacarat sa rājā pṛthivīm imām / (8.1) Par.?
darpeṇa mahatā mattaḥ kaṃcid anyam acintayan // (8.2) Par.?
taṃ sma vaidyā akṛpaṇā brāhmaṇāḥ sarvato 'bhayāḥ / (9.1) Par.?
pratyaṣedhanta rājānaṃ ślāghamānaṃ punaḥ punaḥ // (9.2) Par.?
pratiṣidhyamāno 'pyasakṛt pṛcchatyeva sa vai dvijān / (10.1) Par.?
abhimānī śriyā mattastam ūcur brāhmaṇāstadā // (10.2) Par.?
tapasvino mahātmāno vedavratasamanvitāḥ / (11.1) Par.?
udīryamāṇaṃ rājānaṃ krodhadīptā dvijātayaḥ // (11.2) Par.?
anekajananaṃ sakhyaṃ yayoḥ puruṣasiṃhayoḥ / (12.1) Par.?
tayostvaṃ na samo rājan bhavitāsi kadācana // (12.2) Par.?
evam uktaḥ sa rājā tu punaḥ papraccha tān dvijān / (13.1) Par.?
kva tau vīrau kvajanmānau kiṃkarmāṇau ca kau ca tau // (13.2) Par.?
brāhmaṇā ūcuḥ / (14.1) Par.?
naro nārāyaṇaścaiva tāpasāviti naḥ śrutam / (14.2) Par.?
āyātau mānuṣe loke tābhyāṃ yudhyasva pārthiva // (14.3) Par.?
śrūyate tau mahātmānau naranārāyaṇāvubhau / (15.1) Par.?
tapo ghoram anirdeśyaṃ tapyete gandhamādane // (15.2) Par.?
rāma uvāca / (16.1) Par.?
sa rājā mahatīṃ senāṃ yojayitvā ṣaḍaṅginīm / (16.2) Par.?
amṛṣyamāṇaḥ samprāyād yatra tāvaparājitau // (16.3) Par.?
sa gatvā viṣamaṃ ghoraṃ parvataṃ gandhamādanam / (17.1) Par.?
mṛgayāṇo 'nvagacchat tau tāpasāvaparājitau // (17.2) Par.?
tau dṛṣṭvā kṣutpipāsābhyāṃ kṛśau dhamanisaṃtatau / (18.1) Par.?
śītavātātapaiścaiva karśitau puruṣottamau / (18.2) Par.?
abhigamyopasaṃgṛhya paryapṛcchad anāmayam // (18.3) Par.?
tam arcitvā mūlaphalair āsanenodakena ca / (19.1) Par.?
nyamantrayetāṃ rājānaṃ kiṃ kāryaṃ kriyatām iti // (19.2) Par.?
dambhodbhava uvāca / (20.1) Par.?
bāhubhyāṃ me jitā bhūmir nihatāḥ sarvaśatravaḥ / (20.2) Par.?
bhavadbhyāṃ yuddham ākāṅkṣann upayāto 'smi parvatam / (20.3) Par.?
ātithyaṃ dīyatām etat kāṅkṣitaṃ me ciraṃ prati // (20.4) Par.?
naranārāyaṇāvūcatuḥ / (21.1) Par.?
apetakrodhalobho 'yam āśramo rājasattama / (21.2) Par.?
na hyasmin āśrame yuddhaṃ kutaḥ śastraṃ kuto 'nṛjuḥ / (21.3) Par.?
anyatra yuddham ākāṅkṣva bahavaḥ kṣatriyāḥ kṣitau // (21.4) Par.?
rāma uvāca / (22.1) Par.?
ucyamānastathāpi sma bhūya evābhyabhāṣata / (22.2) Par.?
punaḥ punaḥ kṣamyamāṇaḥ sāntvyamānaśca bhārata / (22.3) Par.?
dambhodbhavo yuddham icchann āhvayatyeva tāpasau // (22.4) Par.?
tato narastviṣīkāṇāṃ muṣṭim ādāya kaurava / (23.1) Par.?
abravīd ehi yudhyasva yuddhakāmuka kṣatriya // (23.2) Par.?
sarvaśastrāṇi cādatsva yojayasva ca vāhinīm / (24.1) Par.?
ahaṃ hi te vineṣyāmi yuddhaśraddhām itaḥ param // (24.2) Par.?
dambhodbhava uvāca / (25.1) Par.?
yadyetad astram asmāsu yuktaṃ tāpasa manyase / (25.2) Par.?
etenāpi tvayā yotsye yuddhārthī hyaham āgataḥ // (25.3) Par.?
rāma uvāca / (26.1) Par.?
ityuktvā śaravarṣeṇa sarvataḥ samavākirat / (26.2) Par.?
dambhodbhavastāpasaṃ taṃ jighāṃsuḥ sahasainikaḥ // (26.3) Par.?
tasya tān asyato ghorān iṣūn paratanucchidaḥ / (27.1) Par.?
kadarthīkṛtya sa munir iṣīkābhir apānudat // (27.2) Par.?
tato 'smai prāsṛjad ghoram aiṣīkam aparājitaḥ / (28.1) Par.?
astram apratisaṃdheyaṃ tad adbhutam ivābhavat // (28.2) Par.?
teṣām akṣīṇi karṇāṃśca nastakāṃścaiva māyayā / (29.1) Par.?
nimittavedhī sa munir iṣīkābhiḥ samarpayat // (29.2) Par.?
sa dṛṣṭvā śvetam ākāśam iṣīkābhiḥ samācitam / (30.1) Par.?
pādayor nyapatad rājā svasti me 'stviti cābravīt // (30.2) Par.?
tam abravīnnaro rājañ śaraṇyaḥ śaraṇaiṣiṇām / (31.1) Par.?
brahmaṇyo bhava dharmātmā mā ca smaivaṃ punaḥ kṛthāḥ // (31.2) Par.?
mā ca darpasamāviṣṭaḥ kṣepsīḥ kāṃścit kadācana / (32.1) Par.?
alpīyāṃsaṃ viśiṣṭaṃ vā tat te rājan paraṃ hitam // (32.2) Par.?
kṛtaprajño vītalobho nirahaṃkāra ātmavān / (33.1) Par.?
dāntaḥ kṣānto mṛduḥ kṣemaḥ prajāḥ pālaya pārthiva // (33.2) Par.?
anujñātaḥ svasti gaccha maivaṃ bhūyaḥ samācareḥ / (34.1) Par.?
kuśalaṃ brāhmaṇān pṛccher āvayor vacanād bhṛśam // (34.2) Par.?
tato rājā tayoḥ pādāvabhivādya mahātmanoḥ / (35.1) Par.?
pratyājagāma svapuraṃ dharmaṃ caivācinod bhṛśam // (35.2) Par.?
sumahaccāpi tat karma yannareṇa kṛtaṃ purā / (36.1) Par.?
tato guṇaiḥ subahubhiḥ śreṣṭho nārāyaṇo 'bhavat // (36.2) Par.?
tasmād yāvad dhanuḥśreṣṭhe gāṇḍīve 'straṃ na yujyate / (37.1) Par.?
tāvat tvaṃ mānam utsṛjya gaccha rājan dhanaṃjayam // (37.2) Par.?
kākudīkaṃ śukaṃ nākam akṣisaṃtarjanaṃ tathā / (38.1) Par.?
saṃtānaṃ nartanaṃ ghoram āsyamodakam aṣṭamam // (38.2) Par.?
etair viddhāḥ sarva eva maraṇaṃ yānti mānavāḥ / (39.1) Par.?
unmattāśca viceṣṭante naṣṭasaṃjñā vicetasaḥ // (39.2) Par.?
svapante ca plavante ca chardayanti ca mānavāḥ / (40.1) Par.?
mūtrayante ca satataṃ rudanti ca hasanti ca // (40.2) Par.?
asaṃkhyeyā guṇāḥ pārthe tadviśiṣṭo janārdanaḥ / (41.1) Par.?
tvam eva bhūyo jānāsi kuntīputraṃ dhanaṃjayam // (41.2) Par.?
naranārāyaṇau yau tau tāvevārjunakeśavau / (42.1) Par.?
vijānīhi mahārāja pravīrau puruṣarṣabhau // (42.2) Par.?
yadyetad evaṃ jānāsi na ca mām atiśaṅkase / (43.1) Par.?
āryāṃ matiṃ samāsthāya śāmya bhārata pāṇḍavaiḥ // (43.2) Par.?
atha cenmanyase śreyo na me bhedo bhaved iti / (44.1) Par.?
praśāmya bharataśreṣṭha mā ca yuddhe manaḥ kṛthāḥ // (44.2) Par.?
bhavatāṃ ca kuruśreṣṭha kulaṃ bahumataṃ bhuvi / (45.1) Par.?
tat tathaivāstu bhadraṃ te svārtham evānucintaya // (45.2) Par.?
Duration=0.19164490699768 secs.