Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Underworld, hell, naraka

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8053
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
nārada uvāca / (1.1) Par.?
hiraṇyapuram ityetat khyātaṃ puravaraṃ mahat / (1.2) Par.?
daityānāṃ dānavānāṃ ca māyāśatavicāriṇām // (1.3) Par.?
analpena prayatnena nirmitaṃ viśvakarmaṇā / (2.1) Par.?
mayena manasā sṛṣṭaṃ pātālatalam āśritam // (2.2) Par.?
atra māyāsahasrāṇi vikurvāṇā mahaujasaḥ / (3.1) Par.?
dānavā nivasanti sma śūrā dattavarāḥ purā // (3.2) Par.?
naite śakreṇa nānyena varuṇena yamena vā / (4.1) Par.?
śakyante vaśam ānetuṃ tathaiva dhanadena ca // (4.2) Par.?
asurāḥ kālakhañjāśca tathā viṣṇupadodbhavāḥ / (5.1) Par.?
nairṛtā yātudhānāśca brahmavedodbhavāśca ye // (5.2) Par.?
daṃṣṭriṇo bhīmarūpāśca nivasantyātmarakṣiṇaḥ / (6.1) Par.?
māyāvīryopasaṃpannā nivasantyātmarakṣiṇaḥ // (6.2) Par.?
nivātakavacā nāma dānavā yuddhadurmadāḥ / (7.1) Par.?
jānāsi ca yathā śakro naitāñ śaknoti bādhitum // (7.2) Par.?
bahuśo mātale tvaṃ ca tava putraśca gomukhaḥ / (8.1) Par.?
nirbhagno devarājaśca sahaputraḥ śacīpatiḥ // (8.2) Par.?
paśya veśmāni raukmāṇi mātale rājatāni ca / (9.1) Par.?
karmaṇā vidhiyuktena yuktānyupagatāni ca // (9.2) Par.?
vaiḍūryaharitānīva pravālarucirāṇi ca / (10.1) Par.?
arkasphaṭikaśubhrāṇi vajrasārojjvalāni ca // (10.2) Par.?
pārthivānīva cābhānti punar nagamayāni ca / (11.1) Par.?
śailānīva ca dṛśyante tārakāṇīva cāpyuta // (11.2) Par.?
sūryarūpāṇi cābhānti dīptāgnisadṛśāni ca / (12.1) Par.?
maṇijālavicitrāṇi prāṃśūni nibiḍāni ca // (12.2) Par.?
naitāni śakyaṃ nirdeṣṭuṃ rūpato dravyatastathā / (13.1) Par.?
guṇataścaiva siddhāni pramāṇaguṇavanti ca // (13.2) Par.?
ākrīḍān paśya daityānāṃ tathaiva śayanānyuta / (14.1) Par.?
ratnavanti mahārhāṇi bhājanānyāsanāni ca // (14.2) Par.?
jaladābhāṃstathā śailāṃstoyaprasravaṇānvitān / (15.1) Par.?
kāmapuṣpaphalāṃścaiva pādapān kāmacāriṇaḥ // (15.2) Par.?
mātale kaścid atrāpi rucitaste varo bhavet / (16.1) Par.?
atha vānyāṃ diśaṃ bhūmer gacchāva yadi manyase // (16.2) Par.?
kaṇva uvāca / (17.1) Par.?
mātalistvabravīd enaṃ bhāṣamāṇaṃ tathāvidham / (17.2) Par.?
devarṣe naiva me kāryaṃ vipriyaṃ tridivaukasām // (17.3) Par.?
nityānuṣaktavairā hi bhrātaro devadānavāḥ / (18.1) Par.?
aripakṣeṇa saṃbandhaṃ rocayiṣyāmyahaṃ katham // (18.2) Par.?
anyatra sādhu gacchāvo draṣṭuṃ nārhāmi dānavān / (19.1) Par.?
jānāmi tu tathātmānaṃ ditsātmakamalaṃ yathā // (19.2) Par.?
Duration=0.089105844497681 secs.