Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Genealogies, Underworld, hell, naraka

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8054
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
nārada uvāca / (1.1) Par.?
ayaṃ lokaḥ suparṇānāṃ pakṣiṇāṃ pannagāśinām / (1.2) Par.?
vikrame gamane bhāre naiṣām asti pariśramaḥ // (1.3) Par.?
vainateyasutaiḥ sūta ṣaḍbhistatam idaṃ kulam / (2.1) Par.?
sumukhena sunāmnā ca sunetreṇa suvarcasā // (2.2) Par.?
surūpapakṣirājena subalena ca mātale / (3.1) Par.?
vardhitāni prasūtyā vai vinatākulakartṛbhiḥ // (3.2) Par.?
pakṣirājābhijātyānāṃ sahasrāṇi śatāni ca / (4.1) Par.?
kaśyapasya tato vaṃśe jātair bhūtivivardhanaiḥ // (4.2) Par.?
sarve hyete śriyā yuktāḥ sarve śrīvatsalakṣaṇāḥ / (5.1) Par.?
sarve śriyam abhīpsanto dhārayanti balānyuta // (5.2) Par.?
karmaṇā kṣatriyāścaite nirghṛṇā bhogibhojinaḥ / (6.1) Par.?
jñātisaṃkṣayakartṛtvād brāhmaṇyaṃ na labhanti vai // (6.2) Par.?
nāmāni caiṣāṃ vakṣyāmi yathā prādhānyataḥ śṛṇu / (7.1) Par.?
mātale ślāghyam etaddhi kulaṃ viṣṇuparigraham // (7.2) Par.?
daivataṃ viṣṇur eteṣāṃ viṣṇur eva parāyaṇam / (8.1) Par.?
hṛdi caiṣāṃ sadā viṣṇur viṣṇur eva gatiḥ sadā // (8.2) Par.?
suvarṇacūḍo nāgāśī dāruṇaścaṇḍatuṇḍakaḥ / (9.1) Par.?
analaścānilaścaiva viśālākṣo 'tha kuṇḍalī // (9.2) Par.?
kāśyapir dhvajaviṣkambho vainateyo 'tha vāmanaḥ / (10.1) Par.?
vātavego diśācakṣur nimeṣo nimiṣastathā // (10.2) Par.?
trivāraḥ saptavāraśca vālmīkir dvīpakastathā / (11.1) Par.?
daityadvīpaḥ sariddvīpaḥ sārasaḥ padmakesaraḥ // (11.2) Par.?
sumukhaḥ sukhaketuśca citrabarhastathānaghaḥ / (12.1) Par.?
meghakṛt kumudo dakṣaḥ sarpāntaḥ somabhojanaḥ // (12.2) Par.?
gurubhāraḥ kapotaśca sūryanetraścirāntakaḥ / (13.1) Par.?
viṣṇudhanvā kumāraśca paribarho haristathā // (13.2) Par.?
susvaro madhuparkaśca hemavarṇastathaiva ca / (14.1) Par.?
malayo mātariśvā ca niśākaradivākarau // (14.2) Par.?
ete pradeśamātreṇa mayoktā garuḍātmajāḥ / (15.1) Par.?
prādhānyato 'tha yaśasā kīrtitāḥ prāṇataśca te // (15.2) Par.?
yadyatra na ruciḥ kācid ehi gacchāva mātale / (16.1) Par.?
taṃ nayiṣyāmi deśaṃ tvāṃ ruciṃ yatropalapsyase // (16.2) Par.?
Duration=0.073946952819824 secs.