Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Genealogies, Nāga, Underworld, hell, naraka

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8056
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
nārada uvāca / (1.1) Par.?
iyaṃ bhogavatī nāma purī vāsukipālitā / (1.2) Par.?
yādṛśī devarājasya purīvaryāmarāvatī // (1.3) Par.?
eṣa śeṣaḥ sthito nāgo yeneyaṃ dhāryate sadā / (2.1) Par.?
tapasā lokamukhyena prabhāvamahatā mahī // (2.2) Par.?
śvetoccayanibhākāro nānāvidhavibhūṣaṇaḥ / (3.1) Par.?
sahasraṃ dhārayanmūrdhnāṃ jvālājihvo mahābalaḥ // (3.2) Par.?
iha nānāvidhākārā nānāvidhavibhūṣaṇāḥ / (4.1) Par.?
surasāyāḥ sutā nāgā nivasanti gatavyathāḥ // (4.2) Par.?
maṇisvastikacakrāṅkāḥ kamaṇḍalukalakṣaṇāḥ / (5.1) Par.?
sahasrasaṃkhyā balinaḥ sarve raudrāḥ svabhāvataḥ // (5.2) Par.?
sahasraśirasaḥ kecit kecit pañcaśatānanāḥ / (6.1) Par.?
śataśīrṣāstathā kecit kecit triśiraso 'pi ca // (6.2) Par.?
dvipañcaśirasaḥ kecit kecit saptamukhāstathā / (7.1) Par.?
mahābhogā mahākāyāḥ parvatābhogabhoginaḥ // (7.2) Par.?
bahūnīha sahasrāṇi prayutānyarbudāni ca / (8.1) Par.?
nāgānām ekavaṃśānāṃ yathāśreṣṭhāṃstu me śṛṇu // (8.2) Par.?
vāsukistakṣakaścaiva karkoṭakadhanaṃjayau / (9.1) Par.?
kālīyo nahuṣaścaiva kambalāśvatarāvubhau // (9.2) Par.?
bāhyakuṇḍo maṇir nāgastathaivāpūraṇaḥ khagaḥ / (10.1) Par.?
vāmanaścailapattraśca kukuraḥ kukuṇastathā // (10.2) Par.?
āryako nandakaścaiva tathā kalaśapotakau / (11.1) Par.?
kailāsakaḥ piñjarako nāgaścairāvatastathā // (11.2) Par.?
sumanomukho dadhimukhaḥ śaṅkho nandopanandakau / (12.1) Par.?
āptaḥ koṭanakaścaiva śikhī niṣṭhūrikastathā // (12.2) Par.?
tittirir hastibhadraśca kumudo mālyapiṇḍakaḥ / (13.1) Par.?
dvau padmau puṇḍarīkaśca puṣpo mudgaraparṇakaḥ // (13.2) Par.?
karavīraḥ pīṭharakaḥ saṃvṛtto vṛtta eva ca / (14.1) Par.?
piṇḍāro bilvapattraśca mūṣikādaḥ śirīṣakaḥ // (14.2) Par.?
dilīpaḥ śaṅkhaśīrṣaśca jyotiṣko 'thāparājitaḥ / (15.1) Par.?
kauravyo dhṛtarāṣṭraśca kumāraḥ kuśakastathā // (15.2) Par.?
virajā dhāraṇaścaiva subāhur mukharo jayaḥ / (16.1) Par.?
badhirāndhau vikuṇḍaśca virasaḥ surasastathā // (16.2) Par.?
ete cānye ca bahavaḥ kaśyapasyātmajāḥ smṛtāḥ / (17.1) Par.?
mātale paśya yadyatra kaścit te rocate varaḥ // (17.2) Par.?
kaṇva uvāca / (18.1) Par.?
mātalistvekam avyagraḥ satataṃ saṃnirīkṣya vai / (18.2) Par.?
papraccha nāradaṃ tatra prītimān iva cābhavat // (18.3) Par.?
sthito ya eṣa purataḥ kauravyasyāryakasya ca / (19.1) Par.?
dyutimān darśanīyaśca kasyaiṣa kulanandanaḥ // (19.2) Par.?
kaḥ pitā jananī cāsya katamasyaiṣa bhoginaḥ / (20.1) Par.?
vaṃśasya kasyaiṣa mahān ketubhūta iva sthitaḥ // (20.2) Par.?
praṇidhānena dhairyeṇa rūpeṇa vayasā ca me / (21.1) Par.?
manaḥ praviṣṭo devarṣe guṇakeśyāḥ patir varaḥ // (21.2) Par.?
mātaliṃ prītimanasaṃ dṛṣṭvā sumukhadarśanāt / (22.1) Par.?
nivedayāmāsa tadā māhātmyaṃ janma karma ca // (22.2) Par.?
airāvatakule jātaḥ sumukho nāma nāgarāṭ / (23.1) Par.?
āryakasya mataḥ pautro dauhitro vāmanasya ca // (23.2) Par.?
etasya hi pitā nāgaścikuro nāma mātale / (24.1) Par.?
nacirād vainateyena pañcatvam upapāditaḥ // (24.2) Par.?
tato 'bravīt prītamanā mātalir nāradaṃ vacaḥ / (25.1) Par.?
eṣa me rucitastāta jāmātā bhujagottamaḥ // (25.2) Par.?
kriyatām atra yatno hi prītimān asmyanena vai / (26.1) Par.?
asya nāgapater dātuṃ priyāṃ duhitaraṃ mune // (26.2) Par.?
Duration=0.17099094390869 secs.