Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 8057
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
nārada uvāca / (1.1) Par.?
sūto 'yaṃ mātalir nāma śakrasya dayitaḥ suhṛt / (1.2) Par.?
śuciḥ śīlaguṇopetastejasvī vīryavān balī // (1.3) Par.?
śakrasyāyaṃ sakhā caiva mantrī sārathir eva ca / (2.1) Par.?
alpāntaraprabhāvaśca vāsavena raṇe raṇe // (2.2) Par.?
ayaṃ harisahasreṇa yuktaṃ jaitraṃ rathottamam / (3.1) Par.?
devāsureṣu yuddheṣu manasaiva niyacchati // (3.2) Par.?
anena vijitān aśvair dorbhyāṃ jayati vāsavaḥ / (4.1) Par.?
anena prahṛte pūrvaṃ balabhit praharatyuta // (4.2) Par.?
asya kanyā varārohā rūpeṇāsadṛśī bhuvi / (5.1) Par.?
sattvaśīlaguṇopetā guṇakeśīti viśrutā // (5.2) Par.?
tasyāsya yatnāccaratastrailokyam amaradyute / (6.1) Par.?
sumukho bhavataḥ pautro rocate duhituḥ patiḥ // (6.2) Par.?
yadi te rocate saumya bhujagottama māciram / (7.1) Par.?
kriyatām āryaka kṣipraṃ buddhiḥ kanyāpratigrahe // (7.2) Par.?
yathā viṣṇukule lakṣmīr yathā svāhā vibhāvasoḥ / (8.1) Par.?
kule tava tathaivāstu guṇakeśī sumadhyamā // (8.2) Par.?
pautrasyārthe bhavāṃstasmād guṇakeśīṃ pratīcchatu / (9.1) Par.?
sadṛśīṃ pratirūpasya vāsavasya śacīm iva // (9.2) Par.?
pitṛhīnam api hyenaṃ guṇato varayāmahe / (10.1) Par.?
bahumānācca bhavatastathaivairāvatasya ca / (10.2) Par.?
sumukhasya guṇaiścaiva śīlaśaucadamādibhiḥ // (10.3) Par.?
abhigamya svayaṃ kanyām ayaṃ dātuṃ samudyataḥ / (11.1) Par.?
mātalestasya saṃmānaṃ kartum arho bhavān api // (11.2) Par.?
kaṇva uvāca / (12.1) Par.?
sa tu dīnaḥ prahṛṣṭaśca prāha nāradam āryakaḥ / (12.2) Par.?
vriyamāṇe tathā pautre putre ca nidhanaṃ gate // (12.3) Par.?
na me naitad bahumataṃ devarṣe vacanaṃ tava / (13.1) Par.?
sakhā śakrasya saṃyuktaḥ kasyāyaṃ nepsito bhavet // (13.2) Par.?
kāraṇasya tu daurbalyāccintayāmi mahāmune / (14.1) Par.?
asya dehakarastāta mama putro mahādyute / (14.2) Par.?
bhakṣito vainateyena duḥkhārtāstena vai vayam // (14.3) Par.?
punar eva ca tenoktaṃ vainateyena gacchatā / (15.1) Par.?
māsenānyena sumukhaṃ bhakṣayiṣya iti prabho // (15.2) Par.?
dhruvaṃ tathā tad bhavitā jānīmastasya niścayam / (16.1) Par.?
tena harṣaḥ pranaṣṭo me suparṇavacanena vai // (16.2) Par.?
mātalistvabravīd enaṃ buddhir atra kṛtā mayā / (17.1) Par.?
jāmātṛbhāvena vṛtaḥ sumukhastava putrajaḥ // (17.2) Par.?
so 'yaṃ mayā ca sahito nāradena ca pannagaḥ / (18.1) Par.?
trilokeśaṃ surapatiṃ gatvā paśyatu vāsavam // (18.2) Par.?
śeṣeṇaivāsya kāryeṇa prajñāsyāmyaham āyuṣaḥ / (19.1) Par.?
suparṇasya vighāte ca prayatiṣyāmi sattama // (19.2) Par.?
sumukhaśca mayā sārdhaṃ deveśam abhigacchatu / (20.1) Par.?
kāryasaṃsādhanārthāya svasti te 'stu bhujaṃgama // (20.2) Par.?
tataste sumukhaṃ gṛhya sarva eva mahaujasaḥ / (21.1) Par.?
dadṛśuḥ śakram āsīnaṃ devarājaṃ mahādyutim // (21.2) Par.?
saṃgatyā tatra bhagavān viṣṇur āsīccaturbhujaḥ / (22.1) Par.?
tatastat sarvam ācakhyau nārado mātaliṃ prati // (22.2) Par.?
tataḥ puraṃdaraṃ viṣṇur uvāca bhuvaneśvaram / (23.1) Par.?
amṛtaṃ dīyatām asmai kriyatām amaraiḥ samaḥ // (23.2) Par.?
mātalir nāradaścaiva sumukhaścaiva vāsava / (24.1) Par.?
labhantāṃ bhavataḥ kāmāt kāmam etaṃ yathepsitam // (24.2) Par.?
puraṃdaro 'tha saṃcintya vainateyaparākramam / (25.1) Par.?
viṣṇum evābravīd enaṃ bhavān eva dadātviti // (25.2) Par.?
viṣṇur uvāca / (26.1) Par.?
īśastvam asi lokānāṃ carāṇām acarāśca ye / (26.2) Par.?
tvayā dattam adattaṃ kaḥ kartum utsahate vibho // (26.3) Par.?
kaṇva uvāca / (27.1) Par.?
prādācchakrastatastasmai pannagāyāyur uttamam / (27.2) Par.?
na tvenam amṛtaprāśaṃ cakāra balavṛtrahā // (27.3) Par.?
labdhvā varaṃ tu sumukhaḥ sumukhaḥ saṃbabhūva ha / (28.1) Par.?
kṛtadāro yathākāmaṃ jagāma ca gṛhān prati // (28.2) Par.?
nāradastvāryakaścaiva kṛtakāryau mudā yutau / (29.1) Par.?
pratijagmatur abhyarcya devarājaṃ mahādyutim // (29.2) Par.?
Duration=0.12049317359924 secs.