Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Moral literature, narrative literature

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8060
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
nārada uvāca / (1.1) Par.?
evam uktastadā tena viśvāmitreṇa dhīmatā / (1.2) Par.?
nāste na śete nāhāraṃ kurute gālavastadā // (1.3) Par.?
tvagasthibhūto hariṇaścintāśokaparāyaṇaḥ / (2.1) Par.?
śocamāno 'timātraṃ sa dahyamānaśca manyunā // (2.2) Par.?
kutaḥ puṣṭāni mitrāṇi kuto 'rthāḥ saṃcayaḥ kutaḥ / (3.1) Par.?
hayānāṃ candraśubhrāṇāṃ śatānyaṣṭau kuto mama // (3.2) Par.?
kuto me bhojanaśraddhā sukhaśraddhā kutaśca me / (4.1) Par.?
śraddhā me jīvitasyāpi chinnā kiṃ jīvitena me // (4.2) Par.?
ahaṃ pāraṃ samudrasya pṛthivyā vā paraṃ parāt / (5.1) Par.?
gatvātmānaṃ vimuñcāmi kiṃ phalaṃ jīvitena me // (5.2) Par.?
adhanasyākṛtārthasya tyaktasya vividhaiḥ phalaiḥ / (6.1) Par.?
ṛṇaṃ dhārayamāṇasya kutaḥ sukham anīhayā // (6.2) Par.?
suhṛdāṃ hi dhanaṃ bhuktvā kṛtvā praṇayam īpsitam / (7.1) Par.?
pratikartum aśaktasya jīvitānmaraṇaṃ varam // (7.2) Par.?
pratiśrutya kariṣyeti kartavyaṃ tad akurvataḥ / (8.1) Par.?
mithyāvacanadagdhasya iṣṭāpūrtaṃ praṇaśyati // (8.2) Par.?
na rūpam anṛtasyāsti nānṛtasyāsti saṃtatiḥ / (9.1) Par.?
nānṛtasyādhipatyaṃ ca kuta eva gatiḥ śubhā // (9.2) Par.?
kutaḥ kṛtaghnasya yaśaḥ kutaḥ sthānaṃ kutaḥ sukham / (10.1) Par.?
aśraddheyaḥ kṛtaghno hi kṛtaghne nāsti niṣkṛtiḥ // (10.2) Par.?
na jīvatyadhanaḥ pāpaḥ kutaḥ pāpasya tantraṇam / (11.1) Par.?
pāpo dhruvam avāpnoti vināśaṃ nāśayan kṛtam // (11.2) Par.?
so 'haṃ pāpaḥ kṛtaghnaśca kṛpaṇaścānṛto 'pi ca / (12.1) Par.?
guror yaḥ kṛtakāryaḥ saṃs tat karomi na bhāṣitam / (12.2) Par.?
so 'haṃ prāṇān vimokṣyāmi kṛtvā yatnam anuttamam // (12.3) Par.?
arthanā na mayā kācit kṛtapūrvā divaukasām / (13.1) Par.?
mānayanti ca māṃ sarve tridaśā yajñasaṃstare // (13.2) Par.?
ahaṃ tu vibudhaśreṣṭhaṃ devaṃ tribhuvaneśvaram / (14.1) Par.?
viṣṇuṃ gacchāmyahaṃ kṛṣṇaṃ gatiṃ gatimatāṃ varam // (14.2) Par.?
bhogā yasmāt pratiṣṭhante vyāpya sarvān surāsurān / (15.1) Par.?
prayato draṣṭum icchāmi mahāyoginam avyayam // (15.2) Par.?
evam ukte sakhā tasya garuḍo vinatātmajaḥ / (16.1) Par.?
darśayāmāsa taṃ prāha saṃhṛṣṭaḥ priyakāmyayā // (16.2) Par.?
suhṛd bhavānmama mataḥ suhṛdāṃ ca mataḥ suhṛt / (17.1) Par.?
īpsitenābhilāṣeṇa yoktavyo vibhave sati // (17.2) Par.?
vibhavaścāsti me vipra vāsavāvarajo dvija / (18.1) Par.?
pūrvam uktastvadarthaṃ ca kṛtaḥ kāmaśca tena me // (18.2) Par.?
sa bhavān etu gacchāva nayiṣye tvāṃ yathāsukham / (19.1) Par.?
deśaṃ pāraṃ pṛthivyā vā gaccha gālava māciram // (19.2) Par.?
Duration=0.075433015823364 secs.