Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Cosmology

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8061
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
suparṇa uvāca / (1.1) Par.?
anuśiṣṭo 'smi devena gālavājñātayoninā / (1.2) Par.?
brūhi kām anusaṃyāmi draṣṭuṃ prathamato diśam // (1.3) Par.?
pūrvāṃ vā dakṣiṇāṃ vāham athavā paścimāṃ diśam / (2.1) Par.?
uttarāṃ vā dvijaśreṣṭha kuto gacchāmi gālava // (2.2) Par.?
yasyām udayate pūrvaṃ sarvalokaprabhāvanaḥ / (3.1) Par.?
savitā yatra saṃdhyāyāṃ sādhyānāṃ vartate tapaḥ // (3.2) Par.?
yasyāṃ pūrvaṃ matir jātā yayā vyāptam idaṃ jagat / (4.1) Par.?
cakṣuṣī yatra dharmasya yatra caiṣa pratiṣṭhitaḥ // (4.2) Par.?
hutaṃ yatomukhair havyaṃ sarpate sarvatodiśam / (5.1) Par.?
etad dvāraṃ dvijaśreṣṭha divasasya tathādhvanaḥ // (5.2) Par.?
yatra pūrvaṃ prasūtā vai dākṣāyaṇyaḥ prajāḥ striyaḥ / (6.1) Par.?
yasyāṃ diśi pravṛddhāśca kaśyapasyātmasaṃbhavāḥ // (6.2) Par.?
yatomūlā surāṇāṃ śrīr yatra śakro 'bhyaṣicyata / (7.1) Par.?
surarājyena viprarṣe devaiścātra tapaścitam // (7.2) Par.?
etasmāt kāraṇād brahman pūrvetyeṣā dig ucyate / (8.1) Par.?
yasmāt pūrvatare kāle pūrvam eṣāvṛtā suraiḥ // (8.2) Par.?
ata eva ca pūrveṣāṃ pūrvām āśām avekṣatām / (9.1) Par.?
pūrvakāryāṇi kāryāṇi daivāni sukham īpsatā // (9.2) Par.?
atra vedāñ jagau pūrvaṃ bhagavāṃl lokabhāvanaḥ / (10.1) Par.?
atraivoktā savitrāsīt sāvitrī brahmavādiṣu // (10.2) Par.?
atra dattāni sūryeṇa yajūṃṣi dvijasattama / (11.1) Par.?
atra labdhavaraiḥ somaḥ suraiḥ kratuṣu pīyate // (11.2) Par.?
atra tṛptā hutavahāḥ svāṃ yonim upabhuñjate / (12.1) Par.?
atra pātālam āśritya varuṇaḥ śriyam āpa ca // (12.2) Par.?
atra pūrvaṃ vasiṣṭhasya paurāṇasya dvijarṣabha / (13.1) Par.?
sūtiścaiva pratiṣṭhā ca nidhanaṃ ca prakāśate // (13.2) Par.?
oṃkārasyātra jāyante sūtayo daśatīr daśa / (14.1) Par.?
pibanti munayo yatra havirdhāne sma somapāḥ // (14.2) Par.?
prokṣitā yatra bahavo varāhādyā mṛgā vane / (15.1) Par.?
śakreṇa yatra bhāgārthe daivateṣu prakalpitāḥ // (15.2) Par.?
atrāhitāḥ kṛtaghnāśca mānuṣāścāsurāśca ye / (16.1) Par.?
udayaṃstān hi sarvān vai krodhāddhanti vibhāvasuḥ // (16.2) Par.?
etad dvāraṃ trilokasya svargasya ca sukhasya ca / (17.1) Par.?
eṣa pūrvo diśābhāgo viśāvainaṃ yadīcchasi // (17.2) Par.?
priyaṃ kāryaṃ hi me tasya yasyāsmi vacane sthitaḥ / (18.1) Par.?
brūhi gālava yāsyāmi śṛṇu cāpyaparāṃ diśam // (18.2) Par.?
Duration=0.072983980178833 secs.