Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Cosmography

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8063
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
suparṇa uvāca / (1.1) Par.?
iyaṃ dig dayitā rājño varuṇasya tu gopateḥ / (1.2) Par.?
sadā salilarājasya pratiṣṭhā cādir eva ca // (1.3) Par.?
atra paścād ahaḥ sūryo visarjayati bhāḥ svayam / (2.1) Par.?
paścimetyabhivikhyātā dig iyaṃ dvijasattama // (2.2) Par.?
yādasām atra rājyena salilasya ca guptaye / (3.1) Par.?
kaśyapo bhagavān devo varuṇaṃ smābhyaṣecayat // (3.2) Par.?
atra pītvā samastān vai varuṇasya rasāṃstu ṣaṭ / (4.1) Par.?
jāyate taruṇaḥ somaḥ śuklasyādau tamisrahā // (4.2) Par.?
atra paścāt kṛtā daityā vāyunā saṃyatāstadā / (5.1) Par.?
niḥśvasanto mahānāgair arditāḥ suṣupur dvija // (5.2) Par.?
atra sūryaṃ praṇayinaṃ pratigṛhṇāti parvataḥ / (6.1) Par.?
asto nāma yataḥ saṃdhyā paścimā pratisarpati // (6.2) Par.?
ato rātriśca nidrā ca nirgatā divasakṣaye / (7.1) Par.?
jāyate jīvalokasya hartum ardham ivāyuṣaḥ // (7.2) Par.?
atra devīṃ ditiṃ suptām ātmaprasavadhāriṇīm / (8.1) Par.?
vigarbhām akarocchakro yatra jāto marudgaṇaḥ // (8.2) Par.?
atra mūlaṃ himavato mandaraṃ yāti śāśvatam / (9.1) Par.?
api varṣasahasreṇa na cāsyānto 'dhigamyate // (9.2) Par.?
atra kāñcanaśailasya kāñcanāmbuvahasya ca / (10.1) Par.?
udadhestīram āsādya surabhiḥ kṣarate payaḥ // (10.2) Par.?
atra madhye samudrasya kabandhaḥ pratidṛśyate / (11.1) Par.?
svarbhānoḥ sūryakalpasya somasūryau jighāṃsataḥ // (11.2) Par.?
suvarṇaśiraso 'pyatra hariromṇaḥ pragāyataḥ / (12.1) Par.?
adṛśyasyāprameyasya śrūyate vipulo dhvaniḥ // (12.2) Par.?
atra dhvajavatī nāma kumārī harimedhasaḥ / (13.1) Par.?
ākāśe tiṣṭha tiṣṭheti tasthau sūryasya śāsanāt // (13.2) Par.?
atra vāyustathā vahnir āpaḥ khaṃ caiva gālava / (14.1) Par.?
āhnikaṃ caiva naiśaṃ ca duḥkhasparśaṃ vimuñcati / (14.2) Par.?
ataḥ prabhṛti sūryasya tiryag āvartate gatiḥ // (14.3) Par.?
atra jyotīṃṣi sarvāṇi viśantyādityamaṇḍalam / (15.1) Par.?
aṣṭāviṃśatirātraṃ ca caṅkramya saha bhānunā / (15.2) Par.?
niṣpatanti punaḥ sūryāt somasaṃyogayogataḥ // (15.3) Par.?
atra nityaṃ sravantīnāṃ prabhavaḥ sāgarodayaḥ / (16.1) Par.?
atra lokatrayasyāpastiṣṭhanti varuṇāśrayāḥ // (16.2) Par.?
atra pannagarājasyāpyanantasya niveśanam / (17.1) Par.?
anādinidhanasyātra viṣṇoḥ sthānam anuttamam // (17.2) Par.?
atrānalasakhasyāpi pavanasya niveśanam / (18.1) Par.?
maharṣeḥ kaśyapasyātra mārīcasya niveśanam // (18.2) Par.?
eṣa te paścimo mārgo digdvāreṇa prakīrtitaḥ / (19.1) Par.?
brūhi gālava gacchāvo buddhiḥ kā dvijasattama // (19.2) Par.?
Duration=0.059990882873535 secs.