Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Cosmography

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8064
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
suparṇa uvāca / (1.1) Par.?
yasmād uttāryate pāpād yasmānniḥśreyaso 'śnute / (1.2) Par.?
tasmād uttāraṇaphalād uttaretyucyate budhaiḥ // (1.3) Par.?
uttarasya hiraṇyasya parivāpasya gālava / (2.1) Par.?
mārgaḥ paścimapūrvābhyāṃ digbhyāṃ vai madhyamaḥ smṛtaḥ // (2.2) Par.?
asyāṃ diśi variṣṭhāyām uttarāyāṃ dvijarṣabha / (3.1) Par.?
nāsaumyo nāvidheyātmā nādharmyo vasate janaḥ // (3.2) Par.?
atra nārāyaṇaḥ kṛṣṇo jiṣṇuścaiva narottamaḥ / (4.1) Par.?
badaryām āśramapade tathā brahmā ca śāśvataḥ // (4.2) Par.?
atra vai himavatpṛṣṭhe nityam āste maheśvaraḥ / (5.1) Par.?
atra rājyena viprāṇāṃ candramāścābhyaṣicyata // (5.2) Par.?
atra gaṅgāṃ mahādevaḥ patantīṃ gaganāccyutām / (6.1) Par.?
pratigṛhya dadau loke mānuṣe brahmavittama // (6.2) Par.?
atra devyā tapastaptaṃ maheśvaraparīpsayā / (7.1) Par.?
atra kāmaśca roṣaśca śailaścomā ca saṃbabhuḥ // (7.2) Par.?
atra rākṣasayakṣāṇāṃ gandharvāṇāṃ ca gālava / (8.1) Par.?
ādhipatyena kailāse dhanado 'pyabhiṣecitaḥ // (8.2) Par.?
atra caitrarathaṃ ramyam atra vaikhānasāśramaḥ / (9.1) Par.?
atra mandākinī caiva mandaraśca dvijarṣabha // (9.2) Par.?
atra saugandhikavanaṃ nairṛtair abhirakṣyate / (10.1) Par.?
śāḍvalaṃ kadalīskandham atra saṃtānakā nagāḥ // (10.2) Par.?
atra saṃyamanityānāṃ siddhānāṃ svairacāriṇām / (11.1) Par.?
vimānānyanurūpāṇi kāmabhogyāni gālava // (11.2) Par.?
atra te ṛṣayaḥ sapta devī cārundhatī tathā / (12.1) Par.?
atra tiṣṭhati vai svātir atrāsyā udayaḥ smṛtaḥ // (12.2) Par.?
atra yajñaṃ samāruhya dhruvaṃ sthātā pitāmahaḥ / (13.1) Par.?
jyotīṃṣi candrasūryau ca parivartanti nityaśaḥ // (13.2) Par.?
atra gāyantikādvāraṃ rakṣanti dvijasattamāḥ / (14.1) Par.?
dhāmā nāma mahātmāno munayaḥ satyavādinaḥ // (14.2) Par.?
na teṣāṃ jñāyate sūtir nākṛtir na tapaścitam / (15.1) Par.?
parivartasahasrāṇi kāmabhogyāni gālava // (15.2) Par.?
yathā yathā praviśati tasmāt parataraṃ naraḥ / (16.1) Par.?
tathā tathā dvijaśreṣṭha pravilīyati gālava // (16.2) Par.?
na tat kenacid anyena gatapūrvaṃ dvijarṣabha / (17.1) Par.?
ṛte nārāyaṇaṃ devaṃ naraṃ vā jiṣṇum avyayam // (17.2) Par.?
atra kailāsam ityuktaṃ sthānam ailavilasya tat / (18.1) Par.?
atra vidyutprabhā nāma jajñire 'psaraso daśa // (18.2) Par.?
atra viṣṇupadaṃ nāma kramatā viṣṇunā kṛtam / (19.1) Par.?
trilokavikrame brahmann uttarāṃ diśam āśritam // (19.2) Par.?
atra rājñā maruttena yajñeneṣṭaṃ dvijottama / (20.1) Par.?
uśīrabīje viprarṣe yatra jāmbūnadaṃ saraḥ // (20.2) Par.?
jīmūtasyātra viprarṣer upatasthe mahātmanaḥ / (21.1) Par.?
sākṣāddhaimavataḥ puṇyo vimalaḥ kamalākaraḥ // (21.2) Par.?
brāhmaṇeṣu ca yat kṛtsnaṃ svantaṃ kṛtvā dhanaṃ mahat / (22.1) Par.?
vavre vanaṃ maharṣiḥ sa jaimūtaṃ tad vanaṃ tataḥ // (22.2) Par.?
atra nityaṃ diśāpālāḥ sāyaṃ prātar dvijarṣabha / (23.1) Par.?
kasya kāryaṃ kim iti vai parikrośanti gālava // (23.2) Par.?
evam eṣā dvijaśreṣṭha guṇair anyair dig uttarā / (24.1) Par.?
uttareti parikhyātā sarvakarmasu cottarā // (24.2) Par.?
etā vistaraśastāta tava saṃkīrtitā diśaḥ / (25.1) Par.?
catasraḥ kramayogena kāmāśāṃ gantum icchasi // (25.2) Par.?
udyato 'haṃ dvijaśreṣṭha tava darśayituṃ diśaḥ / (26.1) Par.?
pṛthivīṃ cākhilāṃ brahmaṃs tasmād āroha māṃ dvija // (26.2) Par.?
Duration=0.13469696044922 secs.