Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 8066
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
nārada uvāca / (1.1) Par.?
ṛṣabhasya tataḥ śṛṅge nipatya dvijapakṣiṇau / (1.2) Par.?
śāṇḍilīṃ brāhmaṇīṃ tatra dadṛśāte tapo'nvitām // (1.3) Par.?
abhivādya suparṇastu gālavaścābhipūjya tām / (2.1) Par.?
tayā ca svāgatenoktau viṣṭare saṃniṣīdatuḥ // (2.2) Par.?
siddham annaṃ tayā kṣipraṃ balimantropabṛṃhitam / (3.1) Par.?
bhuktvā tṛptāvubhau bhūmau suptau tāvannamohitau // (3.2) Par.?
muhūrtāt pratibuddhastu suparṇo gamanepsayā / (4.1) Par.?
atha bhraṣṭatanūjāṅgam ātmānaṃ dadṛśe khagaḥ // (4.2) Par.?
māṃsapiṇḍopamo 'bhūt sa mukhapādānvitaḥ khagaḥ / (5.1) Par.?
gālavastaṃ tathā dṛṣṭvā viṣaṇṇaḥ paryapṛcchata // (5.2) Par.?
kim idaṃ bhavatā prāptam ihāgamanajaṃ phalam / (6.1) Par.?
vāso 'yam iha kālaṃ tu kiyantaṃ nau bhaviṣyati // (6.2) Par.?
kiṃ nu te manasā dhyātam aśubhaṃ dharmadūṣaṇam / (7.1) Par.?
na hyayaṃ bhavataḥ svalpo vyabhicāro bhaviṣyati // (7.2) Par.?
suparṇo 'thābravīd vipraṃ pradhyātaṃ vai mayā dvija / (8.1) Par.?
imāṃ siddhām ito netuṃ tatra yatra prajāpatiḥ // (8.2) Par.?
yatra devo mahādevo yatra viṣṇuḥ sanātanaḥ / (9.1) Par.?
yatra dharmaśca yajñaśca tatreyaṃ nivased iti // (9.2) Par.?
so 'haṃ bhagavatīṃ yāce praṇataḥ priyakāmyayā / (10.1) Par.?
mayaitannāma pradhyātaṃ manasā śocatā kila // (10.2) Par.?
tad evaṃ bahumānāt te mayehānīpsitaṃ kṛtam / (11.1) Par.?
sukṛtaṃ duṣkṛtaṃ vā tvaṃ māhātmyāt kṣantum arhasi // (11.2) Par.?
sā tau tadābravīt tuṣṭā patagendradvijarṣabhau / (12.1) Par.?
na bhetavyaṃ suparṇo 'si suparṇa tyaja saṃbhramam // (12.2) Par.?
ninditāsmi tvayā vatsa na ca nindāṃ kṣamāmyaham / (13.1) Par.?
lokebhyaḥ sa paribhraśyed yo māṃ nindeta pāpakṛt // (13.2) Par.?
hīnayālakṣaṇaiḥ sarvaistathāninditayā mayā / (14.1) Par.?
ācāraṃ pratigṛhṇantyā siddhiḥ prāpteyam uttamā // (14.2) Par.?
ācārāl labhate dharmam ācārāl labhate dhanam / (15.1) Par.?
ācārācchriyam āpnoti ācāro hantyalakṣaṇam // (15.2) Par.?
tadāyuṣman khagapate yatheṣṭaṃ gamyatām itaḥ / (16.1) Par.?
na ca te garhaṇīyāpi garhitavyāḥ striyaḥ kvacit // (16.2) Par.?
bhavitāsi yathāpūrvaṃ balavīryasamanvitaḥ / (17.1) Par.?
babhūvatustatastasya pakṣau draviṇavattarau // (17.2) Par.?
anujñātaśca śāṇḍilyā yathāgatam upāgamat / (18.1) Par.?
naiva cāsādayāmāsa tathārūpāṃsturaṃgamān // (18.2) Par.?
viśvāmitro 'tha taṃ dṛṣṭvā gālavaṃ cādhvani sthitam / (19.1) Par.?
uvāca vadatāṃ śreṣṭho vainateyasya saṃnidhau // (19.2) Par.?
yastvayā svayam evārthaḥ pratijñāto mama dvija / (20.1) Par.?
tasya kālo 'pavargasya yathā vā manyate bhavān // (20.2) Par.?
pratīkṣiṣyāmyahaṃ kālam etāvantaṃ tathā param / (21.1) Par.?
yathā saṃsidhyate vipra sa mārgastu niśamyatām // (21.2) Par.?
suparṇo 'thābravīd dīnaṃ gālavaṃ bhṛśaduḥkhitam / (22.1) Par.?
pratyakṣaṃ khalvidānīṃ me viśvāmitro yad uktavān // (22.2) Par.?
tad āgaccha dvijaśreṣṭha mantrayiṣyāva gālava / (23.1) Par.?
nādattvā gurave śakyaṃ kṛtsnam arthaṃ tvayāsitum // (23.2) Par.?
Duration=0.11606597900391 secs.