Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 8067
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
nārada uvāca / (1.1) Par.?
athāha gālavaṃ dīnaṃ suparṇaḥ patatāṃ varaḥ / (1.2) Par.?
nirmitaṃ vahninā bhūmau vāyunā vaidhitaṃ tathā / (1.3) Par.?
yasmāddhiraṇmayaṃ sarvaṃ hiraṇyaṃ tena cocyate // (1.4) Par.?
dhatte dhārayate cedam etasmāt kāraṇād dhanam / (2.1) Par.?
tad etat triṣu lokeṣu dhanaṃ tiṣṭhati śāśvatam // (2.2) Par.?
nityaṃ proṣṭhapadābhyāṃ ca śukre dhanapatau tathā / (3.1) Par.?
manuṣyebhyaḥ samādatte śukraścittārjitaṃ dhanam // (3.2) Par.?
ajaikapādahirbudhnyai rakṣyate dhanadena ca / (4.1) Par.?
evaṃ na śakyate labdhum alabdhavyaṃ dvijarṣabha // (4.2) Par.?
ṛte ca dhanam aśvānāṃ nāvāptir vidyate tava / (5.1) Par.?
arthaṃ yācātra rājānaṃ kaṃcid rājarṣivaṃśajam / (5.2) Par.?
apīḍya rājā paurān hi yo nau kuryāt kṛtārthinau // (5.3) Par.?
asti somānvavāye me jātaḥ kaścinnṛpaḥ sakhā / (6.1) Par.?
abhigacchāvahe taṃ vai tasyāsti vibhavo bhuvi // (6.2) Par.?
yayātir nāma rājarṣir nāhuṣaḥ satyavikramaḥ / (7.1) Par.?
sa dāsyati mayā cokto bhavatā cārthitaḥ svayam // (7.2) Par.?
vibhavaścāsya sumahān āsīd dhanapater iva / (8.1) Par.?
evaṃ sa tu dhanaṃ vidvān dānenaiva vyaśodhayat // (8.2) Par.?
tathā tau kathayantau ca cintayantau ca yat kṣamam / (9.1) Par.?
pratiṣṭhāne narapatiṃ yayātiṃ pratyupasthitau // (9.2) Par.?
pratigṛhya ca satkāram arghādiṃ bhojanaṃ varam / (10.1) Par.?
pṛṣṭaścāgamane hetum uvāca vinatāsutaḥ // (10.2) Par.?
ayaṃ me nāhuṣa sakhā gālavastapaso nidhiḥ / (11.1) Par.?
viśvāmitrasya śiṣyo 'bhūd varṣāṇyayutaśo nṛpa // (11.2) Par.?
so 'yaṃ tenābhyanujñāta upakārepsayā dvijaḥ / (12.1) Par.?
tam āha bhagavān kāṃ te dadāni gurudakṣiṇām // (12.2) Par.?
asakṛt tena coktena kiṃcid āgatamanyunā / (13.1) Par.?
ayam uktaḥ prayaccheti jānatā vibhavaṃ laghu // (13.2) Par.?
ekataḥ śyāmakarṇānāṃ śubhrāṇāṃ śuddhajanmanām / (14.1) Par.?
aṣṭau śatāni me dehi hayānāṃ candravarcasām // (14.2) Par.?
gurvartho dīyatām eṣa yadi gālava manyase / (15.1) Par.?
ityevam āha sakrodho viśvāmitrastapodhanaḥ // (15.2) Par.?
so 'yaṃ śokena mahatā tapyamāno dvijarṣabhaḥ / (16.1) Par.?
aśaktaḥ pratikartuṃ tad bhavantaṃ śaraṇaṃ gataḥ // (16.2) Par.?
pratigṛhya naravyāghra tvatto bhikṣāṃ gatavyathaḥ / (17.1) Par.?
kṛtvāpavargaṃ gurave cariṣyati mahat tapaḥ // (17.2) Par.?
tapasaḥ saṃvibhāgena bhavantam api yokṣyate / (18.1) Par.?
svena rājarṣitapasā pūrṇaṃ tvāṃ pūrayiṣyati // (18.2) Par.?
yāvanti romāṇi haye bhavanti hi nareśvara / (19.1) Par.?
tāvato vājidā lokān prāpnuvanti mahīpate // (19.2) Par.?
pātraṃ pratigrahasyāyaṃ dātuṃ pātraṃ tathā bhavān / (20.1) Par.?
śaṅkhe kṣīram ivāsaktaṃ bhavatvetat tathopamam // (20.2) Par.?
Duration=0.11570000648499 secs.