Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 8068
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
nārada uvāca / (1.1) Par.?
evam uktaḥ suparṇena tathyaṃ vacanam uttamam / (1.2) Par.?
vimṛśyāvahito rājā niścitya ca punaḥ punaḥ // (1.3) Par.?
yaṣṭā kratusahasrāṇāṃ dātā dānapatiḥ prabhuḥ / (2.1) Par.?
yayātir vatsakāśīśa idaṃ vacanam abravīt // (2.2) Par.?
dṛṣṭvā priyasakhaṃ tārkṣyaṃ gālavaṃ ca dvijarṣabham / (3.1) Par.?
nidarśanaṃ ca tapaso bhikṣāṃ ślāghyāṃ ca kīrtitām // (3.2) Par.?
atītya ca nṛpān anyān ādityakulasaṃbhavān / (4.1) Par.?
matsakāśam anuprāptāvetau buddhim avekṣya ca // (4.2) Par.?
adya me saphalaṃ janma tāritaṃ cādya me kulam / (5.1) Par.?
adyāyaṃ tārito deśo mama tārkṣya tvayānagha // (5.2) Par.?
vaktum icchāmi tu sakhe yathā jānāsi māṃ purā / (6.1) Par.?
na tathā vittavān asmi kṣīṇaṃ vittaṃ hi me sakhe // (6.2) Par.?
na ca śakto 'smi te kartuṃ mogham āgamanaṃ khaga / (7.1) Par.?
na cāśām asya viprarṣer vitathāṃ kartum utsahe // (7.2) Par.?
tat tu dāsyāmi yat kāryam idaṃ saṃpādayiṣyati / (8.1) Par.?
abhigamya hatāśo hi nivṛtto dahate kulam // (8.2) Par.?
nātaḥ paraṃ vainateya kiṃcit pāpiṣṭham ucyate / (9.1) Par.?
yathāśānāśanaṃ loke dehi nāstīti vā vacaḥ // (9.2) Par.?
hatāśo hyakṛtārthaḥ san hataḥ saṃbhāvito naraḥ / (10.1) Par.?
hinasti tasya putrāṃśca pautrāṃścākurvato 'rthinām // (10.2) Par.?
tasmāccaturṇāṃ vaṃśānāṃ sthāpayitrī sutā mama / (11.1) Par.?
iyaṃ surasutaprakhyā sarvadharmopacāyinī // (11.2) Par.?
sadā devamanuṣyāṇām asurāṇāṃ ca gālava / (12.1) Par.?
kāṅkṣitā rūpato bālā sutā me pratigṛhyatām // (12.2) Par.?
asyāḥ śulkaṃ pradāsyanti nṛpā rājyam api dhruvam / (13.1) Par.?
kiṃ punaḥ śyāmakarṇānāṃ hayānāṃ dve catuḥśate // (13.2) Par.?
sa bhavān pratigṛhṇātu mamemāṃ mādhavīṃ sutām / (14.1) Par.?
ahaṃ dauhitravān syāṃ vai vara eṣa mama prabho // (14.2) Par.?
pratigṛhya ca tāṃ kanyāṃ gālavaḥ saha pakṣiṇā / (15.1) Par.?
punar drakṣyāva ityuktvā pratasthe saha kanyayā // (15.2) Par.?
upalabdham idaṃ dvāram aśvānām iti cāṇḍajaḥ / (16.1) Par.?
uktvā gālavam āpṛcchya jagāma bhavanaṃ svakam // (16.2) Par.?
gate patagarāje tu gālavaḥ saha kanyayā / (17.1) Par.?
cintayānaḥ kṣamaṃ dāne rājñāṃ vai śulkato 'gamat // (17.2) Par.?
so 'gacchanmanasekṣvākuṃ haryaśvaṃ rājasattamam / (18.1) Par.?
ayodhyāyāṃ mahāvīryaṃ caturaṅgabalānvitam // (18.2) Par.?
kośadhānyabalopetaṃ priyapauraṃ dvijapriyam / (19.1) Par.?
prajābhikāmaṃ śāmyantaṃ kurvāṇaṃ tapa uttamam // (19.2) Par.?
tam upāgamya vipraḥ sa haryaśvaṃ gālavo 'bravīt / (20.1) Par.?
kanyeyaṃ mama rājendra prasavaiḥ kulavardhinī // (20.2) Par.?
iyaṃ śulkena bhāryārthe haryaśva pratigṛhyatām / (21.1) Par.?
śulkaṃ te kīrtayiṣyāmi tacchrutvā sampradhāryatām // (21.2) Par.?
Duration=0.13532304763794 secs.