Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 8069
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
nārada uvāca / (1.1) Par.?
haryaśvastvabravīd rājā vicintya bahudhā tataḥ / (1.2) Par.?
dīrgham uṣṇaṃ ca niḥśvasya prajāhetor nṛpottamaḥ // (1.3) Par.?
unnateṣūnnatā ṣaṭsu sūkṣmā sūkṣmeṣu saptasu / (2.1) Par.?
gambhīrā triṣu gambhīreṣviyaṃ raktā ca pañcasu // (2.2) Par.?
bahudevāsurālokā bahugandharvadarśanā / (3.1) Par.?
bahulakṣaṇasampannā bahuprasavadhāriṇī // (3.2) Par.?
samartheyaṃ janayituṃ cakravartinam ātmajam / (4.1) Par.?
brūhi śulkaṃ dvijaśreṣṭha samīkṣya vibhavaṃ mama // (4.2) Par.?
gālava uvāca / (5.1) Par.?
ekataḥśyāmakarṇānāṃ śatānyaṣṭau dadasva me / (5.2) Par.?
hayānāṃ candraśubhrāṇāṃ deśajānāṃ vapuṣmatām // (5.3) Par.?
tatastava bhavitrīyaṃ putrāṇāṃ jananī śubhā / (6.1) Par.?
araṇīva hutāśānāṃ yonir āyatalocanā // (6.2) Par.?
nārada uvāca / (7.1) Par.?
etacchrutvā vaco rājā haryaśvaḥ kāmamohitaḥ / (7.2) Par.?
uvāca gālavaṃ dīno rājarṣir ṛṣisattamam // (7.3) Par.?
dve me śate saṃnihite hayānāṃ yadvidhāstava / (8.1) Par.?
eṣṭavyāḥ śataśastvanye caranti mama vājinaḥ // (8.2) Par.?
so 'ham ekam apatyaṃ vai janayiṣyāmi gālava / (9.1) Par.?
asyām etaṃ bhavān kāmaṃ saṃpādayatu me varam // (9.2) Par.?
etacchrutvā tu sā kanyā gālavaṃ vākyam abravīt / (10.1) Par.?
mama datto varaḥ kaścit kenacid brahmavādinā // (10.2) Par.?
prasūtyante prasūtyante kanyaiva tvaṃ bhaviṣyasi / (11.1) Par.?
sa tvaṃ dadasva māṃ rājñe pratigṛhya hayottamān // (11.2) Par.?
nṛpebhyo hi caturbhyaste pūrṇānyaṣṭau śatāni vai / (12.1) Par.?
bhaviṣyanti tathā putrā mama catvāra eva ca // (12.2) Par.?
kriyatāṃ mama saṃhāro gurvarthaṃ dvijasattama / (13.1) Par.?
eṣā tāvanmama prajñā yathā vā manyase dvija // (13.2) Par.?
evam uktastu sa muniḥ kanyayā gālavastadā / (14.1) Par.?
haryaśvaṃ pṛthivīpālam idaṃ vacanam abravīt // (14.2) Par.?
iyaṃ kanyā naraśreṣṭha haryaśva pratigṛhyatām / (15.1) Par.?
caturbhāgena śulkasya janayasvaikam ātmajam // (15.2) Par.?
pratigṛhya sa tāṃ kanyāṃ gālavaṃ pratinandya ca / (16.1) Par.?
samaye deśakāle ca labdhavān sutam īpsitam // (16.2) Par.?
tato vasumanā nāma vasubhyo vasumattaraḥ / (17.1) Par.?
vasuprakhyo narapatiḥ sa babhūva vasupradaḥ // (17.2) Par.?
atha kāle punar dhīmān gālavaḥ pratyupasthitaḥ / (18.1) Par.?
upasaṃgamya covāca haryaśvaṃ prītimānasam // (18.2) Par.?
jāto nṛpa sutaste 'yaṃ bālabhāskarasaṃnibhaḥ / (19.1) Par.?
kālo gantuṃ naraśreṣṭha bhikṣārtham aparaṃ nṛpam // (19.2) Par.?
haryaśvaḥ satyavacane sthitaḥ sthitvā ca pauruṣe / (20.1) Par.?
durlabhatvāddhayānāṃ ca pradadau mādhavīṃ punaḥ // (20.2) Par.?
mādhavī ca punar dīptāṃ parityajya nṛpaśriyam / (21.1) Par.?
kumārī kāmato bhūtvā gālavaṃ pṛṣṭhato 'nvagāt // (21.2) Par.?
tvayyeva tāvat tiṣṭhantu hayā ityuktavān dvijaḥ / (22.1) Par.?
prayayau kanyayā sārdhaṃ divodāsaṃ prajeśvaram // (22.2) Par.?
Duration=0.14451694488525 secs.