UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 8071
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
nārada uvāca / (1.1)
Par.?
tathaiva sā śriyaṃ tyaktvā kanyā bhūtvā yaśasvinī / (1.2)
Par.?
mādhavī gālavaṃ vipram anvayāt satyasaṃgarā // (1.3)
Par.?
gālavo vimṛśann eva svakāryagatamānasaḥ / (2.1)
Par.?
jagāma bhojanagaraṃ draṣṭum auśīnaraṃ nṛpam // (2.2)
Par.?
tam uvācātha gatvā sa nṛpatiṃ satyavikramam / (3.1)
Par.?
iyaṃ kanyā sutau dvau te janayiṣyati pārthivau // (3.2)
Par.?
asyāṃ bhavān avāptārtho bhavitā pretya ceha ca / (4.1)
Par.?
somārkapratisaṃkāśau janayitvā sutau nṛpa // (4.2)
Par.?
śulkaṃ tu sarvadharmajña hayānāṃ candravarcasām / (5.1)
Par.?
ekataḥ śyāmakarṇānāṃ deyaṃ mahyaṃ catuḥśatam // (5.2)
Par.?
gurvartho 'yaṃ samārambho na hayaiḥ kṛtyam asti me / (6.1)
Par.?
yadi śakyaṃ mahārāja kriyatāṃ mā vicāryatām // (6.2)
Par.?
anapatyo 'si rājarṣe putrau janaya pārthiva / (7.1)
Par.?
pitṝn putraplavena tvam ātmānaṃ caiva tāraya // (7.2)
Par.?
na putraphalabhoktā hi rājarṣe pātyate divaḥ / (8.1)
Par.?
na yāti narakaṃ ghoraṃ yatra gacchantyanātmajāḥ // (8.2)
Par.?
etaccānyacca vividhaṃ śrutvā gālavabhāṣitam / (9.1)
Par.?
uśīnaraḥ prativaco dadau tasya narādhipaḥ // (9.2)
Par.?
śrutavān asmi te vākyaṃ yathā vadasi gālava / (10.1)
Par.?
vidhistu balavān brahman pravaṇaṃ hi mano mama // (10.2)
Par.?
śate dve tu mamāśvānām īdṛśānāṃ dvijottama / (11.1)
Par.?
itareṣāṃ sahasrāṇi subahūni caranti me // (11.2)
Par.?
aham apyekam evāsyāṃ janayiṣyāmi gālava / (12.1) Par.?
putraṃ dvija gataṃ mārgaṃ gamiṣyāmi parair aham // (12.2)
Par.?
mūlyenāpi samaṃ kuryāṃ tavāhaṃ dvijasattama / (13.1)
Par.?
paurajānapadārthaṃ tu mamārtho nātmabhogataḥ // (13.2)
Par.?
kāmato hi dhanaṃ rājā pārakyaṃ yaḥ prayacchati / (14.1)
Par.?
na sa dharmeṇa dharmātman yujyate yaśasā na ca // (14.2)
Par.?
so 'haṃ pratigrahīṣyāmi dadātvetāṃ bhavānmama / (15.1)
Par.?
kumārīṃ devagarbhābhām ekaputrabhavāya me // (15.2)
Par.?
tathā tu bahukalyāṇam uktavantaṃ narādhipam / (16.1)
Par.?
uśīnaraṃ dvijaśreṣṭho gālavaḥ pratyapūjayat // (16.2)
Par.?
uśīnaraṃ pratigrāhya gālavaḥ prayayau vanam / (17.1)
Par.?
reme sa tāṃ samāsādya kṛtapuṇya iva śriyam // (17.2)
Par.?
kandareṣu ca śailānāṃ nadīnāṃ nirjhareṣu ca / (18.1)
Par.?
udyāneṣu vicitreṣu vaneṣūpavaneṣu ca // (18.2)
Par.?
harmyeṣu ramaṇīyeṣu prāsādaśikhareṣu ca / (19.1)
Par.?
vātāyanavimāneṣu tathā garbhagṛheṣu ca // (19.2)
Par.?
tato 'sya samaye jajñe putro bālaraviprabhaḥ / (20.1)
Par.?
śibir nāmnābhivikhyāto yaḥ sa pārthivasattamaḥ // (20.2)
Par.?
upasthāya sa taṃ vipro gālavaḥ pratigṛhya ca / (21.1)
Par.?
kanyāṃ prayātastāṃ rājan dṛṣṭavān vinatātmajam // (21.2)
Par.?
Duration=0.071954965591431 secs.