Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 8071
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
nārada uvāca / (1.1) Par.?
tathaiva sā śriyaṃ tyaktvā kanyā bhūtvā yaśasvinī / (1.2) Par.?
mādhavī gālavaṃ vipram anvayāt satyasaṃgarā // (1.3) Par.?
gālavo vimṛśann eva svakāryagatamānasaḥ / (2.1) Par.?
jagāma bhojanagaraṃ draṣṭum auśīnaraṃ nṛpam // (2.2) Par.?
tam uvācātha gatvā sa nṛpatiṃ satyavikramam / (3.1) Par.?
iyaṃ kanyā sutau dvau te janayiṣyati pārthivau // (3.2) Par.?
asyāṃ bhavān avāptārtho bhavitā pretya ceha ca / (4.1) Par.?
somārkapratisaṃkāśau janayitvā sutau nṛpa // (4.2) Par.?
śulkaṃ tu sarvadharmajña hayānāṃ candravarcasām / (5.1) Par.?
ekataḥ śyāmakarṇānāṃ deyaṃ mahyaṃ catuḥśatam // (5.2) Par.?
gurvartho 'yaṃ samārambho na hayaiḥ kṛtyam asti me / (6.1) Par.?
yadi śakyaṃ mahārāja kriyatāṃ mā vicāryatām // (6.2) Par.?
anapatyo 'si rājarṣe putrau janaya pārthiva / (7.1) Par.?
pitṝn putraplavena tvam ātmānaṃ caiva tāraya // (7.2) Par.?
na putraphalabhoktā hi rājarṣe pātyate divaḥ / (8.1) Par.?
na yāti narakaṃ ghoraṃ yatra gacchantyanātmajāḥ // (8.2) Par.?
etaccānyacca vividhaṃ śrutvā gālavabhāṣitam / (9.1) Par.?
uśīnaraḥ prativaco dadau tasya narādhipaḥ // (9.2) Par.?
śrutavān asmi te vākyaṃ yathā vadasi gālava / (10.1) Par.?
vidhistu balavān brahman pravaṇaṃ hi mano mama // (10.2) Par.?
śate dve tu mamāśvānām īdṛśānāṃ dvijottama / (11.1) Par.?
itareṣāṃ sahasrāṇi subahūni caranti me // (11.2) Par.?
aham apyekam evāsyāṃ janayiṣyāmi gālava / (12.1) Par.?
putraṃ dvija gataṃ mārgaṃ gamiṣyāmi parair aham // (12.2) Par.?
mūlyenāpi samaṃ kuryāṃ tavāhaṃ dvijasattama / (13.1) Par.?
paurajānapadārthaṃ tu mamārtho nātmabhogataḥ // (13.2) Par.?
kāmato hi dhanaṃ rājā pārakyaṃ yaḥ prayacchati / (14.1) Par.?
na sa dharmeṇa dharmātman yujyate yaśasā na ca // (14.2) Par.?
so 'haṃ pratigrahīṣyāmi dadātvetāṃ bhavānmama / (15.1) Par.?
kumārīṃ devagarbhābhām ekaputrabhavāya me // (15.2) Par.?
tathā tu bahukalyāṇam uktavantaṃ narādhipam / (16.1) Par.?
uśīnaraṃ dvijaśreṣṭho gālavaḥ pratyapūjayat // (16.2) Par.?
uśīnaraṃ pratigrāhya gālavaḥ prayayau vanam / (17.1) Par.?
reme sa tāṃ samāsādya kṛtapuṇya iva śriyam // (17.2) Par.?
kandareṣu ca śailānāṃ nadīnāṃ nirjhareṣu ca / (18.1) Par.?
udyāneṣu vicitreṣu vaneṣūpavaneṣu ca // (18.2) Par.?
harmyeṣu ramaṇīyeṣu prāsādaśikhareṣu ca / (19.1) Par.?
vātāyanavimāneṣu tathā garbhagṛheṣu ca // (19.2) Par.?
tato 'sya samaye jajñe putro bālaraviprabhaḥ / (20.1) Par.?
śibir nāmnābhivikhyāto yaḥ sa pārthivasattamaḥ // (20.2) Par.?
upasthāya sa taṃ vipro gālavaḥ pratigṛhya ca / (21.1) Par.?
kanyāṃ prayātastāṃ rājan dṛṣṭavān vinatātmajam // (21.2) Par.?
Duration=0.072340965270996 secs.