UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 8072
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
nārada uvāca / (1.1)
Par.?
gālavaṃ vainateyo 'tha prahasann idam abravīt / (1.2)
Par.?
diṣṭyā kṛtārthaṃ paśyāmi bhavantam iha vai dvija // (1.3)
Par.?
gālavastu vacaḥ śrutvā vainateyena bhāṣitam / (2.1)
Par.?
caturbhāgāvaśiṣṭaṃ tad ācakhyau kāryam asya hi // (2.2)
Par.?
suparṇastvabravīd enaṃ gālavaṃ patatāṃ varaḥ / (3.1)
Par.?
prayatnaste na kartavyo naiṣa sampatsyate tava // (3.2)
Par.?
purā hi kanyakubje vai gādheḥ satyavatīṃ sutām / (4.1)
Par.?
bhāryārthe 'varayat kanyām ṛcīkastena bhāṣitaḥ // (4.2)
Par.?
ekataḥ śyāmakarṇānāṃ hayānāṃ candravarcasām / (5.1)
Par.?
bhagavan dīyatāṃ mahyaṃ sahasram iti gālava // (5.2)
Par.?
ṛcīkastu tathetyuktvā varuṇasyālayaṃ gataḥ / (6.1)
Par.?
aśvatīrthe hayāṃl labdhvā dattavān pārthivāya vai // (6.2)
Par.?
iṣṭvā te puṇḍarīkeṇa dattā rājñā dvijātiṣu / (7.1)
Par.?
tebhyo dve dve śate krītvā prāptāste pārthivaistadā // (7.2)
Par.?
aparāṇyapi catvāri śatāni dvijasattama / (8.1)
Par.?
nīyamānāni saṃtāre hṛtānyāsan vitastayā / (8.2)
Par.?
evaṃ na śakyam aprāpyaṃ prāptuṃ gālava karhicit // (8.3)
Par.?
imām aśvaśatābhyāṃ vai dvābhyāṃ tasmai nivedaya / (9.1)
Par.?
viśvāmitrāya dharmātman ṣaḍbhir aśvaśataiḥ saha / (9.2)
Par.?
tato 'si gatasaṃmohaḥ kṛtakṛtyo dvijarṣabha // (9.3)
Par.?
gālavastaṃ tathetyuktvā suparṇasahitastataḥ / (10.1)
Par.?
ādāyāśvāṃśca kanyāṃ ca viśvāmitram upāgamat // (10.2)
Par.?
gālava uvāca / (11.1)
Par.?
aśvānāṃ kāṅkṣitārthānāṃ ṣaḍ imāni śatāni vai / (11.2)
Par.?
śatadvayena kanyeyaṃ bhavatā pratigṛhyatām // (11.3)
Par.?
asyāṃ rājarṣibhiḥ putrā jātā vai dhārmikāstrayaḥ / (12.1)
Par.?
caturthaṃ janayatvekaṃ bhavān api narottama // (12.2)
Par.?
pūrṇānyevaṃ śatānyaṣṭau turagāṇāṃ bhavantu te / (13.1)
Par.?
bhavato hyanṛṇo bhūtvā tapaḥ kuryāṃ yathāsukham // (13.2)
Par.?
nārada uvāca / (14.1)
Par.?
viśvāmitrastu taṃ dṛṣṭvā gālavaṃ saha pakṣiṇā / (14.2)
Par.?
kanyāṃ ca tāṃ varārohām idam ityabravīd vacaḥ // (14.3)
Par.?
kim iyaṃ pūrvam eveha na dattā mama gālava / (15.1)
Par.?
putrā mamaiva catvāro bhaveyuḥ kulabhāvanāḥ // (15.2)
Par.?
pratigṛhṇāmi te kanyām ekaputraphalāya vai / (16.1)
Par.?
aśvāścāśramam āsādya tiṣṭhantu mama sarvaśaḥ // (16.2)
Par.?
sa tayā ramamāṇo 'tha viśvāmitro mahādyutiḥ / (17.1)
Par.?
ātmajaṃ janayāmāsa mādhavīputram aṣṭakam // (17.2)
Par.?
jātamātraṃ sutaṃ taṃ ca viśvāmitro mahādyutiḥ / (18.1)
Par.?
saṃyojyārthaistathā dharmair aśvaistaiḥ samayojayat // (18.2)
Par.?
athāṣṭakaḥ puraṃ prāyāt tadā somapuraprabham / (19.1)
Par.?
niryātya kanyāṃ śiṣyāya kauśiko 'pi vanaṃ yayau // (19.2)
Par.?
gālavo 'pi suparṇena saha niryātya dakṣiṇām / (20.1)
Par.?
manasābhipratītena kanyām idam uvāca ha // (20.2)
Par.?
jāto dānapatiḥ putrastvayā śūrastathāparaḥ / (21.1)
Par.?
satyadharmarataścānyo yajvā cāpi tathāparaḥ // (21.2)
Par.?
tad āgaccha varārohe tāritaste pitā sutaiḥ / (22.1) Par.?
catvāraścaiva rājānastathāhaṃ ca sumadhyame // (22.2)
Par.?
gālavastvabhyanujñāya suparṇaṃ pannagāśanam / (23.1)
Par.?
pitur niryātya tāṃ kanyāṃ prayayau vanam eva ha // (23.2)
Par.?
Duration=0.13538885116577 secs.