Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Genealogies

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8073
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
nārada uvāca / (1.1) Par.?
sa tu rājā punastasyāḥ kartukāmaḥ svayaṃvaram / (1.2) Par.?
upagamyāśramapadaṃ gaṅgāyamunasaṃgame // (1.3) Par.?
gṛhītamālyadāmāṃ tāṃ ratham āropya mādhavīm / (2.1) Par.?
pūrur yaduśca bhaginīm āśrame paryadhāvatām // (2.2) Par.?
nāgayakṣamanuṣyāṇāṃ patatrimṛgapakṣiṇām / (3.1) Par.?
śailadrumavanaukānām āsīt tatra samāgamaḥ // (3.2) Par.?
nānāpuruṣadeśānām īśvaraiśca samākulam / (4.1) Par.?
ṛṣibhir brahmakalpaiśca samantād āvṛtaṃ vanam // (4.2) Par.?
nirdiśyamāneṣu tu sā vareṣu varavarṇinī / (5.1) Par.?
varān utkramya sarvāṃstān vanaṃ vṛtavatī varam // (5.2) Par.?
avatīrya rathāt kanyā namaskṛtvā ca bandhuṣu / (6.1) Par.?
upagamya vanaṃ puṇyaṃ tapastepe yayātijā // (6.2) Par.?
upavāsaiśca vividhair dīkṣābhir niyamaistathā / (7.1) Par.?
ātmano laghutāṃ kṛtvā babhūva mṛgacāriṇī // (7.2) Par.?
vaiḍūryāṅkurakalpāni mṛdūni haritāni ca / (8.1) Par.?
carantī śaṣpamukhyāni tiktāni madhurāṇi ca // (8.2) Par.?
sravantīnāṃ ca puṇyānāṃ surasāni śucīni ca / (9.1) Par.?
pibantī vārimukhyāni śītāni vimalāni ca // (9.2) Par.?
vaneṣu mṛgarājeṣu siṃhaviproṣiteṣu ca / (10.1) Par.?
dāvāgnivipramukteṣu śūnyeṣu gahaneṣu ca // (10.2) Par.?
carantī hariṇaiḥ sārdhaṃ mṛgīva vanacāriṇī / (11.1) Par.?
cacāra vipulaṃ dharmaṃ brahmacaryeṇa saṃvṛtā // (11.2) Par.?
yayātir api pūrveṣāṃ rājñāṃ vṛttam anuṣṭhitaḥ / (12.1) Par.?
bahuvarṣasahasrāyur ayujat kāladharmaṇā // (12.2) Par.?
pūrur yaduśca dvau vaṃśau vardhamānau narottamau / (13.1) Par.?
tābhyāṃ pratiṣṭhito loke paraloke ca nāhuṣaḥ // (13.2) Par.?
mahīyate narapatir yayātiḥ svargam āsthitaḥ / (14.1) Par.?
maharṣikalpo nṛpatiḥ svargāgryaphalabhug vibhuḥ // (14.2) Par.?
bahuvarṣasahasrākhye kāle bahuguṇe gate / (15.1) Par.?
rājarṣiṣu niṣaṇṇeṣu mahīyaḥsu maharṣiṣu // (15.2) Par.?
avamene narān sarvān devān ṛṣigaṇāṃstathā / (16.1) Par.?
yayātir mūḍhavijñāno vismayāviṣṭacetanaḥ // (16.2) Par.?
tatastaṃ bubudhe devaḥ śakro balaniṣūdanaḥ / (17.1) Par.?
te ca rājarṣayaḥ sarve dhig dhig ityevam abruvan // (17.2) Par.?
vicāraśca samutpanno nirīkṣya nahuṣātmajam / (18.1) Par.?
ko nvayaṃ kasya vā rājñaḥ kathaṃ vā svargam āgataḥ // (18.2) Par.?
karmaṇā kena siddho 'yaṃ kva vānena tapaścitam / (19.1) Par.?
kathaṃ vā jñāyate svarge kena vā jñāyate 'pyuta // (19.2) Par.?
evaṃ vicārayantaste rājānaḥ svargavāsinaḥ / (20.1) Par.?
dṛṣṭvā papracchur anyonyaṃ yayātiṃ nṛpatiṃ prati // (20.2) Par.?
vimānapālāḥ śataśaḥ svargadvārābhirakṣiṇaḥ / (21.1) Par.?
pṛṣṭā āsanapālāśca na jānīmetyathābruvan // (21.2) Par.?
sarve te hyāvṛtajñānā nābhyajānanta taṃ nṛpam / (22.1) Par.?
sa muhūrtād atha nṛpo hataujā abhavat tadā // (22.2) Par.?
Duration=0.12230706214905 secs.