Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 8074
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
nārada uvāca / (1.1) Par.?
atha pracalitaḥ sthānād āsanācca paricyutaḥ / (1.2) Par.?
kampitenaiva manasā dharṣitaḥ śokavahninā // (1.3) Par.?
mlānasragbhraṣṭavijñānaḥ prabhraṣṭamukuṭāṅgadaḥ / (2.1) Par.?
vighūrṇan srastasarvāṅgaḥ prabhraṣṭābharaṇāmbaraḥ // (2.2) Par.?
adṛśyamānastān paśyann apaśyaṃśca punaḥ punaḥ / (3.1) Par.?
śūnyaḥ śūnyena manasā prapatiṣyanmahītalam // (3.2) Par.?
kiṃ mayā manasā dhyātam aśubhaṃ dharmadūṣaṇam / (4.1) Par.?
yenāhaṃ calitaḥ sthānād iti rājā vyacintayat // (4.2) Par.?
te tu tatraiva rājānaḥ siddhāścāpsarasastathā / (5.1) Par.?
apaśyanta nirālambaṃ yayātiṃ taṃ paricyutam // (5.2) Par.?
athaitya puruṣaḥ kaścit kṣīṇapuṇyanipātakaḥ / (6.1) Par.?
yayātim abravīd rājan devarājasya śāsanāt // (6.2) Par.?
atīva madamattastvaṃ na kaṃcinnāvamanyase / (7.1) Par.?
mānena bhraṣṭaḥ svargaste nārhastvaṃ pārthivātmaja / (7.2) Par.?
na ca prajñāyase gaccha patasveti tam abravīt // (7.3) Par.?
pateyaṃ satsviti vacastrir uktvā nahuṣātmajaḥ / (8.1) Par.?
patiṣyaṃścintayāmāsa gatiṃ gatimatāṃ varaḥ // (8.2) Par.?
etasmin eva kāle tu naimiṣe pārthivarṣabhān / (9.1) Par.?
caturo 'paśyata nṛpasteṣāṃ madhye papāta saḥ // (9.2) Par.?
pratardano vasumanāḥ śibirauśīnaro 'ṣṭakaḥ / (10.1) Par.?
vājapeyena yajñena tarpayanti sureśvaram // (10.2) Par.?
teṣām adhvarajaṃ dhūmaṃ svargadvāram upasthitam / (11.1) Par.?
yayātir upajighran vai nipapāta mahīṃ prati // (11.2) Par.?
bhūmau svarge ca sambaddhāṃ nadīṃ dhūmamayīṃ nṛpaḥ / (12.1) Par.?
sa gaṅgām iva gacchantīm ālambya jagatīpatiḥ // (12.2) Par.?
śrīmatsvavabhṛthāgryeṣu caturṣu pratibandhuṣu / (13.1) Par.?
madhye nipatito rājā lokapālopameṣu ca // (13.2) Par.?
caturṣu hutakalpeṣu rājasiṃhamahāgniṣu / (14.1) Par.?
papāta madhye rājarṣir yayātiḥ puṇyasaṃkṣaye // (14.2) Par.?
tam āhuḥ pārthivāḥ sarve pratimānam iva śriyaḥ / (15.1) Par.?
ko bhavān kasya vā bandhur deśasya nagarasya vā // (15.2) Par.?
yakṣo vāpyatha vā devo gandharvo rākṣaso 'pi vā / (16.1) Par.?
na hi mānuṣarūpo 'si ko vārthaḥ kāṅkṣitastvayā // (16.2) Par.?
yayātir uvāca / (17.1) Par.?
yayātir asmi rājarṣiḥ kṣīṇapuṇyaścyuto divaḥ / (17.2) Par.?
pateyaṃ satsviti dhyāyan bhavatsu patitastataḥ // (17.3) Par.?
rājāna ūcuḥ / (18.1) Par.?
satyam etad bhavatu te kāṅkṣitaṃ puruṣarṣabha / (18.2) Par.?
sarveṣāṃ naḥ kratuphalaṃ dharmaśca pratigṛhyatām // (18.3) Par.?
yayātir uvāca / (19.1) Par.?
nāhaṃ pratigrahadhano brāhmaṇaḥ kṣatriyo hyaham / (19.2) Par.?
na ca me pravaṇā buddhiḥ parapuṇyavināśane // (19.3) Par.?
nārada uvāca / (20.1) Par.?
etasmin eva kāle tu mṛgacaryākramāgatām / (20.2) Par.?
mādhavīṃ prekṣya rājānaste 'bhivādyedam abruvan // (20.3) Par.?
kim āgamanakṛtyaṃ te kiṃ kurvaḥ śāsanaṃ tava / (21.1) Par.?
ājñāpyā hi vayaṃ sarve tava putrāstapodhane // (21.2) Par.?
teṣāṃ tad bhāṣitaṃ śrutvā mādhavī parayā mudā / (22.1) Par.?
pitaraṃ samupāgacchad yayātiṃ sā vavanda ca // (22.2) Par.?
dṛṣṭvā mūrdhnā natān putrāṃstāpasī vākyam abravīt / (23.1) Par.?
dauhitrāstava rājendra mama putrā na te parāḥ / (23.2) Par.?
ime tvāṃ tārayiṣyanti diṣṭam etat purātanam // (23.3) Par.?
ahaṃ te duhitā rājanmādhavī mṛgacāriṇī / (24.1) Par.?
mayāpyupacito dharmastato 'rdhaṃ pratigṛhyatām // (24.2) Par.?
yasmād rājannarāḥ sarve apatyaphalabhāginaḥ / (25.1) Par.?
tasmād icchanti dauhitrān yathā tvaṃ vasudhādhipa // (25.2) Par.?
tataste pārthivāḥ sarve śirasā jananīṃ tadā / (26.1) Par.?
abhivādya namaskṛtya mātāmaham athābruvan // (26.2) Par.?
uccair anupamaiḥ snigdhaiḥ svarair āpūrya medinīm / (27.1) Par.?
mātāmahaṃ nṛpatayastārayanto divaścyutam // (27.2) Par.?
atha tasmād upagato gālavo 'pyāha pārthivam / (28.1) Par.?
tapaso me 'ṣṭabhāgena svargam ārohatāṃ bhavān // (28.2) Par.?
Duration=0.13677787780762 secs.