Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Moral literature

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8076
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
nārada uvāca / (1.1) Par.?
sadbhir āropitaḥ svargaṃ pārthivair bhūridakṣiṇaiḥ / (1.2) Par.?
abhyanujñāya dauhitrān yayātir divam āsthitaḥ // (1.3) Par.?
abhivṛṣṭaśca varṣeṇa nānāpuṣpasugandhinā / (2.1) Par.?
pariṣvaktaśca puṇyena vāyunā puṇyagandhinā // (2.2) Par.?
acalaṃ sthānam āruhya dauhitraphalanirjitam / (3.1) Par.?
karmabhiḥ svair upacito jajvāla parayā śriyā // (3.2) Par.?
upagītopanṛttaśca gandharvāpsarasāṃ gaṇaiḥ / (4.1) Par.?
prītyā pratigṛhītaśca svarge dundubhinisvanaiḥ // (4.2) Par.?
abhiṣṭutaśca vividhair devarājarṣicāraṇaiḥ / (5.1) Par.?
arcitaścottamārgheṇa daivatair abhinanditaḥ // (5.2) Par.?
prāptaḥ svargaphalaṃ caiva tam uvāca pitāmahaḥ / (6.1) Par.?
nirvṛtaṃ śāntamanasaṃ vacobhistarpayann iva // (6.2) Par.?
catuṣpādastvayā dharmaścito lokyena karmaṇā / (7.1) Par.?
akṣayastava loko 'yaṃ kīrtiścaivākṣayā divi / (7.2) Par.?
punastavādya rājarṣe sukṛteneha karmaṇā // (7.3) Par.?
āvṛtaṃ tamasā cetaḥ sarveṣāṃ svargavāsinām / (8.1) Par.?
yena tvāṃ nābhijānanti tato 'jñātvāsi pātitaḥ // (8.2) Par.?
prītyaiva cāsi dauhitraistāritastvam ihāgataḥ / (9.1) Par.?
sthānaṃ ca pratipanno 'si karmaṇā svena nirjitam / (9.2) Par.?
acalaṃ śāśvataṃ puṇyam uttamaṃ dhruvam avyayam // (9.3) Par.?
yayātir uvāca / (10.1) Par.?
bhagavan saṃśayo me 'sti kaścit taṃ chettum arhasi / (10.2) Par.?
na hyanyam aham arhāmi praṣṭuṃ lokapitāmaha // (10.3) Par.?
bahuvarṣasahasrāntaṃ prajāpālanavardhitam / (11.1) Par.?
anekakratudānaughair arjitaṃ me mahat phalam // (11.2) Par.?
kathaṃ tad alpakālena kṣīṇaṃ yenāsmi pātitaḥ / (12.1) Par.?
bhagavan vettha lokāṃśca śāśvatānmama nirjitān // (12.2) Par.?
pitāmaha uvāca / (13.1) Par.?
bahuvarṣasahasrāntaṃ prajāpālanavardhitam / (13.2) Par.?
anekakratudānaughair yat tvayopārjitaṃ phalam // (13.3) Par.?
tad anenaiva doṣeṇa kṣīṇaṃ yenāsi pātitaḥ / (14.1) Par.?
abhimānena rājendra dhikkṛtaḥ svargavāsibhiḥ // (14.2) Par.?
nāyaṃ mānena rājarṣe na balena na hiṃsayā / (15.1) Par.?
na śāṭhyena na māyābhir loko bhavati śāśvataḥ // (15.2) Par.?
nāvamānyāstvayā rājann avarotkṛṣṭamadhyamāḥ / (16.1) Par.?
na hi mānapradagdhānāṃ kaścid asti samaḥ kvacit // (16.2) Par.?
patanārohaṇam idaṃ kathayiṣyanti ye narāḥ / (17.1) Par.?
viṣamāṇyapi te prāptāstariṣyanti na saṃśayaḥ // (17.2) Par.?
nārada uvāca / (18.1) Par.?
eṣa doṣo 'bhimānena purā prāpto yayātinā / (18.2) Par.?
nirbandhataścātimātraṃ gālavena mahīpate // (18.3) Par.?
śrotavyaṃ hitakāmānāṃ suhṛdāṃ bhūtim icchatām / (19.1) Par.?
na kartavyo hi nirbandho nirbandho hi kṣayodayaḥ // (19.2) Par.?
tasmāt tvam api gāndhāre mānaṃ krodhaṃ ca varjaya / (20.1) Par.?
saṃdhatsva pāṇḍavair vīra saṃrambhaṃ tyaja pārthiva // (20.2) Par.?
dadāti yat pārthiva yat karoti yad vā tapastapyati yajjuhoti / (21.1) Par.?
na tasya nāśo 'sti na cāpakarṣo nānyastad aśnāti sa eva kartā // (21.2) Par.?
idaṃ mahākhyānam anuttamaṃ mataṃ bahuśrutānāṃ gataroṣarāgiṇām / (22.1) Par.?
samīkṣya loke bahudhā pradhāvitā trivargadṛṣṭiḥ pṛthivīm upāśnute // (22.2) Par.?
Duration=0.1315438747406 secs.