Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 8077
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dhṛtarāṣṭra uvāca / (1.1) Par.?
bhagavann evam evaitad yathā vadasi nārada / (1.2) Par.?
icchāmi cāham apyevaṃ na tvīśo bhagavann aham // (1.3) Par.?
vaiśaṃpāyana uvāca / (2.1) Par.?
evam uktvā tataḥ kṛṣṇam abhyabhāṣata bhārata / (2.2) Par.?
svargyaṃ lokyaṃ ca mām āttha dharmyaṃ nyāyyaṃ ca keśava // (2.3) Par.?
na tvahaṃ svavaśastāta kriyamāṇaṃ na me priyam / (3.1) Par.?
aṅga duryodhanaṃ kṛṣṇa mandaṃ śāstrātigaṃ mama // (3.2) Par.?
anunetuṃ mahābāho yatasva puruṣottama / (4.1) Par.?
suhṛtkāryaṃ tu sumahat kṛtaṃ te syājjanārdana // (4.2) Par.?
tato 'bhyāvṛtya vārṣṇeyo duryodhanam amarṣaṇam / (5.1) Par.?
abravīnmadhurāṃ vācaṃ sarvadharmārthatattvavit // (5.2) Par.?
duryodhana nibodhedaṃ madvākyaṃ kurusattama / (6.1) Par.?
samarthaṃ te viśeṣeṇa sānubandhasya bhārata // (6.2) Par.?
mahāprājña kule jātaḥ sādhvetat kartum arhasi / (7.1) Par.?
śrutavṛttopasaṃpannaḥ sarvaiḥ samudito guṇaiḥ // (7.2) Par.?
dauṣkuleyā durātmāno nṛśaṃsā nirapatrapāḥ / (8.1) Par.?
ta etad īdṛśaṃ kuryur yathā tvaṃ tāta manyase // (8.2) Par.?
dharmārthayuktā loke 'smin pravṛttir lakṣyate satām / (9.1) Par.?
asatāṃ viparītā tu lakṣyate bharatarṣabha // (9.2) Par.?
viparītā tviyaṃ vṛttir asakṛl lakṣyate tvayi / (10.1) Par.?
adharmaścānubandho 'tra ghoraḥ prāṇaharo mahān // (10.2) Par.?
anekaśastvannimittam ayaśasyaṃ ca bhārata / (11.1) Par.?
tam anarthaṃ pariharann ātmaśreyaḥ kariṣyasi // (11.2) Par.?
bhrātṝṇām atha bhṛtyānāṃ mitrāṇāṃ ca paraṃtapa / (12.1) Par.?
adharmyād ayaśasyācca karmaṇastvaṃ pramokṣyase // (12.2) Par.?
prājñaiḥ śūrair mahotsāhair ātmavadbhir bahuśrutaiḥ / (13.1) Par.?
saṃdhatsva puruṣavyāghra pāṇḍavair bharatarṣabha // (13.2) Par.?
taddhitaṃ ca priyaṃ caiva dhṛtarāṣṭrasya dhīmataḥ / (14.1) Par.?
pitāmahasya droṇasya vidurasya mahāmateḥ // (14.2) Par.?
kṛpasya somadattasya bāhlīkasya ca dhīmataḥ / (15.1) Par.?
aśvatthāmno vikarṇasya saṃjayasya viśāṃ pate // (15.2) Par.?
jñātīnāṃ caiva bhūyiṣṭhaṃ mitrāṇāṃ ca paraṃtapa / (16.1) Par.?
śame śarma bhavet tāta sarvasya jagatastathā // (16.2) Par.?
hrīmān asi kule jātaḥ śrutavān anṛśaṃsavān / (17.1) Par.?
tiṣṭha tāta pituḥ śāstre mātuśca bharatarṣabha // (17.2) Par.?
etacchreyo hi manyante pitā yacchāsti bhārata / (18.1) Par.?
uttamāpadgataḥ sarvaḥ pituḥ smarati śāsanam // (18.2) Par.?
rocate te pitustāta pāṇḍavaiḥ saha saṃgamaḥ / (19.1) Par.?
sāmātyasya kuruśreṣṭha tat tubhyaṃ tāta rocatām // (19.2) Par.?
śrutvā yaḥ suhṛdāṃ śāstraṃ martyo na pratipadyate / (20.1) Par.?
vipākānte dahatyenaṃ kiṃpākam iva bhakṣitam // (20.2) Par.?
yastu niḥśreyasaṃ vākyaṃ mohānna pratipadyate / (21.1) Par.?
sa dīrghasūtro hīnārthaḥ paścāttāpena yujyate // (21.2) Par.?
yastu niḥśreyasaṃ śrutvā prāptam evābhipadyate / (22.1) Par.?
ātmano matam utsṛjya sa loke sukham edhate // (22.2) Par.?
yo 'rthakāmasya vacanaṃ prātikūlyānna mṛṣyate / (23.1) Par.?
śṛṇoti pratikūlāni dviṣatāṃ vaśam eti saḥ // (23.2) Par.?
satāṃ matam atikramya yo 'satāṃ vartate mate / (24.1) Par.?
śocante vyasane tasya suhṛdo nacirād iva // (24.2) Par.?
mukhyān amātyān utsṛjya yo nihīnānniṣevate / (25.1) Par.?
sa ghorām āpadaṃ prāpya nottāram adhigacchati // (25.2) Par.?
yo 'satsevī vṛthācāro na śrotā suhṛdāṃ sadā / (26.1) Par.?
parān vṛṇīte svān dveṣṭi taṃ gauḥ śapati bhārata // (26.2) Par.?
sa tvaṃ virudhya tair vīrair anyebhyastrāṇam icchasi / (27.1) Par.?
aśiṣṭebhyo 'samarthebhyo mūḍhebhyo bharatarṣabha // (27.2) Par.?
ko hi śakrasamāñ jñātīn atikramya mahārathān / (28.1) Par.?
anyebhyastrāṇam āśaṃset tvad anyo bhuvi mānavaḥ // (28.2) Par.?
janmaprabhṛti kaunteyā nityaṃ vinikṛtāstvayā / (29.1) Par.?
na ca te jātu kupyanti dharmātmāno hi pāṇḍavāḥ // (29.2) Par.?
mithyāpracaritāstāta janmaprabhṛti pāṇḍavāḥ / (30.1) Par.?
tvayi samyaṅ mahābāho pratipannā yaśasvinaḥ // (30.2) Par.?
tvayāpi pratipattavyaṃ tathaiva bharatarṣabha / (31.1) Par.?
sveṣu bandhuṣu mukhyeṣu mā manyuvaśam anvagāḥ // (31.2) Par.?
trivargayuktā prājñānām ārambhā bharatarṣabha / (32.1) Par.?
dharmārthāvanurudhyante trivargāsaṃbhave narāḥ // (32.2) Par.?
pṛthak tu viniviṣṭānāṃ dharmaṃ dhīro 'nurudhyate / (33.1) Par.?
madhyamo 'rthaṃ kaliṃ bālaḥ kāmam evānurudhyate // (33.2) Par.?
indriyaiḥ prasṛto lobhād dharmaṃ viprajahāti yaḥ / (34.1) Par.?
kāmārthāvanupāyena lipsamāno vinaśyati // (34.2) Par.?
kāmārthau lipsamānastu dharmam evāditaścaret / (35.1) Par.?
na hi dharmād apaityarthaḥ kāmo vāpi kadācana // (35.2) Par.?
upāyaṃ dharmam evāhustrivargasya viśāṃ pate / (36.1) Par.?
lipsamāno hi tenāśu kakṣe 'gnir iva vardhate // (36.2) Par.?
sa tvaṃ tātānupāyena lipsase bharatarṣabha / (37.1) Par.?
ādhirājyaṃ mahad dīptaṃ prathitaṃ sarvarājasu // (37.2) Par.?
ātmānaṃ takṣati hyeṣa vanaṃ paraśunā yathā / (38.1) Par.?
yaḥ samyag vartamāneṣu mithyā rājan pravartate // (38.2) Par.?
na tasya hi matiṃ chindyād yasya necchet parābhavam / (39.1) Par.?
avicchinnasya dhīrasya kalyāṇe dhīyate matiḥ // (39.2) Par.?
tyaktātmānaṃ na bādheta triṣu lokeṣu bhārata / (40.1) Par.?
apyanyaṃ prākṛtaṃ kiṃcit kimu tān pāṇḍavarṣabhān // (40.2) Par.?
amarṣavaśam āpanno na kiṃcid budhyate naraḥ / (41.1) Par.?
chidyate hyātataṃ sarvaṃ pramāṇaṃ paśya bhārata // (41.2) Par.?
śreyaste durjanāt tāta pāṇḍavaiḥ saha saṃgamaḥ / (42.1) Par.?
tair hi saṃprīyamāṇastvaṃ sarvān kāmān avāpsyasi // (42.2) Par.?
pāṇḍavair nirjitāṃ bhūmiṃ bhuñjāno rājasattama / (43.1) Par.?
pāṇḍavān pṛṣṭhataḥ kṛtvā trāṇam āśaṃsase 'nyataḥ // (43.2) Par.?
duḥśāsane durviṣahe karṇe cāpi sasaubale / (44.1) Par.?
eteṣvaiśvaryam ādhāya bhūtim icchasi bhārata // (44.2) Par.?
na caite tava paryāptā jñāne dharmārthayostathā / (45.1) Par.?
vikrame cāpyaparyāptāḥ pāṇḍavān prati bhārata // (45.2) Par.?
na hīme sarvarājānaḥ paryāptāḥ sahitāstvayā / (46.1) Par.?
kruddhasya bhīmasenasya prekṣituṃ mukham āhave // (46.2) Par.?
idaṃ saṃnihitaṃ tāta samagraṃ pārthivaṃ balam / (47.1) Par.?
ayaṃ bhīṣmastathā droṇaḥ karṇaścāyaṃ tathā kṛpaḥ // (47.2) Par.?
bhūriśravāḥ saumadattir aśvatthāmā jayadrathaḥ / (48.1) Par.?
aśaktāḥ sarva evaite pratiyoddhuṃ dhanaṃjayam // (48.2) Par.?
ajeyo hyarjunaḥ kruddhaḥ sarvair api surāsuraiḥ / (49.1) Par.?
mānuṣair api gandharvair mā yuddhe ceta ādhithāḥ // (49.2) Par.?
dṛśyatāṃ vā pumān kaścit samagre pārthive bale / (50.1) Par.?
yo 'rjunaṃ samare prāpya svastimān āvrajed gṛhān // (50.2) Par.?
kiṃ te janakṣayeṇeha kṛtena bharatarṣabha / (51.1) Par.?
yasmiñ jite jitaṃ te syāt pumān ekaḥ sa dṛśyatām // (51.2) Par.?
yaḥ sa devān sagandharvān sayakṣāsurapannagān / (52.1) Par.?
ajayat khāṇḍavaprasthe kastaṃ yudhyeta mānavaḥ // (52.2) Par.?
tathā virāṭanagare śrūyate mahad adbhutam / (53.1) Par.?
ekasya ca bahūnāṃ ca paryāptaṃ tannidarśanam // (53.2) Par.?
tam ajeyam anādhṛṣyaṃ vijetuṃ jiṣṇum acyutam / (54.1) Par.?
āśaṃsasīha samare vīram arjunam ūrjitam // (54.2) Par.?
maddvitīyaṃ punaḥ pārthaṃ kaḥ prārthayitum arhati / (55.1) Par.?
yuddhe pratīpam āyāntam api sākṣāt puraṃdaraḥ // (55.2) Par.?
bāhubhyām uddhared bhūmiṃ dahet kruddha imāḥ prajāḥ / (56.1) Par.?
pātayet tridivād devān yo 'rjunaṃ samare jayet // (56.2) Par.?
paśya putrāṃstathā bhrātṝñ jñātīn saṃbandhinastathā / (57.1) Par.?
tvatkṛte na vinaśyeyur ete bharatasattama // (57.2) Par.?
astu śeṣaṃ kauravāṇāṃ mā parābhūd idaṃ kulam / (58.1) Par.?
kulaghna iti nocyethā naṣṭakīrtir narādhipa // (58.2) Par.?
tvām eva sthāpayiṣyanti yauvarājye mahārathāḥ / (59.1) Par.?
mahārājye ca pitaraṃ dhṛtarāṣṭraṃ janeśvaram // (59.2) Par.?
mā tāta śriyam āyāntīm avamaṃsthāḥ samudyatām / (60.1) Par.?
ardhaṃ pradāya pārthebhyo mahatīṃ śriyam āpsyasi // (60.2) Par.?
pāṇḍavaiḥ saṃśamaṃ kṛtvā kṛtvā ca suhṛdāṃ vacaḥ / (61.1) Par.?
saṃprīyamāṇo mitraiśca ciraṃ bhadrāṇyavāpsyasi // (61.2) Par.?
Duration=0.36636090278625 secs.