Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 8078
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
tataḥ śāṃtanavo bhīṣmo duryodhanam amarṣaṇam / (1.2) Par.?
keśavasya vacaḥ śrutvā provāca bharatarṣabha // (1.3) Par.?
kṛṣṇena vākyam ukto 'si suhṛdāṃ śamam icchatā / (2.1) Par.?
anupaśyasva tat tāta mā manyuvaśam anvagāḥ // (2.2) Par.?
akṛtvā vacanaṃ tāta keśavasya mahātmanaḥ / (3.1) Par.?
śreyo na jātu na sukhaṃ na kalyāṇam avāpsyasi // (3.2) Par.?
dharmyam arthaṃ mahābāhur āha tvāṃ tāta keśavaḥ / (4.1) Par.?
tam artham abhipadyasva mā rājannīnaśaḥ prajāḥ // (4.2) Par.?
imāṃ śriyaṃ prajvalitāṃ bhāratīṃ sarvarājasu / (5.1) Par.?
jīvato dhṛtarāṣṭrasya daurātmyād bhraṃśayiṣyasi // (5.2) Par.?
ātmānaṃ ca sahāmātyaṃ saputrapaśubāndhavam / (6.1) Par.?
sahamitram asadbuddhyā jīvitād bhraṃśayiṣyasi // (6.2) Par.?
atikrāman keśavasya tathyaṃ vacanam arthavat / (7.1) Par.?
pituśca bharataśreṣṭha vidurasya ca dhīmataḥ // (7.2) Par.?
mā kulaghno 'ntapuruṣo durmatiḥ kāpathaṃ gamaḥ / (8.1) Par.?
pitaraṃ mātaraṃ caiva vṛddhau śokāya mā dadaḥ // (8.2) Par.?
atha droṇo 'bravīt tatra duryodhanam idaṃ vacaḥ / (9.1) Par.?
amarṣavaśam āpannaṃ niḥśvasantaṃ punaḥ punaḥ // (9.2) Par.?
dharmārthayuktaṃ vacanam āha tvāṃ tāta keśavaḥ / (10.1) Par.?
tathā bhīṣmaḥ śāṃtanavastajjuṣasva narādhipa // (10.2) Par.?
prājñau medhāvinau dāntāvarthakāmau bahuśrutau / (11.1) Par.?
āhatustvāṃ hitaṃ vākyaṃ tad ādatsva paraṃtapa // (11.2) Par.?
anutiṣṭha mahāprājña kṛṣṇabhīṣmau yad ūcatuḥ / (12.1) Par.?
mā vaco laghubuddhīnāṃ samāsthās tvaṃ paraṃtapa // (12.2) Par.?
ye tvāṃ protsāhayantyete naite kṛtyāya karhicit / (13.1) Par.?
vairaṃ pareṣāṃ grīvāyāṃ pratimokṣyanti saṃyuge // (13.2) Par.?
mā kurūñ jīghanaḥ sarvān putrān bhrātṝṃstathaiva ca / (14.1) Par.?
vāsudevārjunau yatra viddhyajeyaṃ balaṃ hi tat // (14.2) Par.?
etaccaiva mataṃ satyaṃ suhṛdoḥ kṛṣṇabhīṣmayoḥ / (15.1) Par.?
yadi nādāsyase tāta paścāt tapsyasi bhārata // (15.2) Par.?
yathoktaṃ jāmadagnyena bhūyān eva tato 'rjunaḥ / (16.1) Par.?
kṛṣṇo hi devakīputro devair api durutsahaḥ // (16.2) Par.?
kiṃ te sukhapriyeṇeha proktena bharatarṣabha / (17.1) Par.?
etat te sarvam ākhyātaṃ yathecchasi tathā kuru / (17.2) Par.?
na hi tvām utsahe vaktuṃ bhūyo bharatasattama // (17.3) Par.?
tasmin vākyāntare vākyaṃ kṣattāpi viduro 'bravīt / (18.1) Par.?
duryodhanam abhiprekṣya dhārtarāṣṭram amarṣaṇam // (18.2) Par.?
duryodhana na śocāmi tvām ahaṃ bharatarṣabha / (19.1) Par.?
imau tu vṛddhau śocāmi gāndhārīṃ pitaraṃ ca te // (19.2) Par.?
yāvanāthau cariṣyete tvayā nāthena durhṛdā / (20.1) Par.?
hatamitrau hatāmātyau lūnapakṣāviva dvijau // (20.2) Par.?
bhikṣukau vicariṣyete śocantau pṛthivīm imām / (21.1) Par.?
kulaghnam īdṛśaṃ pāpaṃ janayitvā kupūruṣam // (21.2) Par.?
atha duryodhanaṃ rājā dhṛtarāṣṭro 'bhyabhāṣata / (22.1) Par.?
āsīnaṃ bhrātṛbhiḥ sārdhaṃ rājabhiḥ parivāritam // (22.2) Par.?
duryodhana nibodhedaṃ śauriṇoktaṃ mahātmanā / (23.1) Par.?
ādatsva śivam atyantaṃ yogakṣemavad avyayam // (23.2) Par.?
anena hi sahāyena kṛṣṇenākliṣṭakarmaṇā / (24.1) Par.?
iṣṭān sarvān abhiprāyān prāpsyāmaḥ sarvarājasu // (24.2) Par.?
susaṃhitaḥ keśavena gaccha tāta yudhiṣṭhiram / (25.1) Par.?
cara svastyayanaṃ kṛtsnaṃ bhāratānām anāmayam // (25.2) Par.?
vāsudevena tīrthena tāta gacchasva saṃgamam / (26.1) Par.?
kālaprāptam idaṃ manye mā tvaṃ duryodhanātigāḥ // (26.2) Par.?
śamaṃ ced yācamānaṃ tvaṃ pratyākhyāsyasi keśavam / (27.1) Par.?
tvadartham abhijalpantaṃ na tavāstyaparābhavaḥ // (27.2) Par.?
Duration=0.08349084854126 secs.