Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 8079
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
dhṛtarāṣṭravacaḥ śrutvā bhīṣmadroṇau samarthya tau / (1.2) Par.?
duryodhanam idaṃ vākyam ūcatuḥ śāsanātigam // (1.3) Par.?
yāvat kṛṣṇāvasaṃnaddhau yāvat tiṣṭhati gāṇḍivam / (2.1) Par.?
yāvad dhaumyo na senāgnau juhotīha dviṣadbalam // (2.2) Par.?
yāvanna prekṣate kruddhaḥ senāṃ tava yudhiṣṭhiraḥ / (3.1) Par.?
hrīniṣedho maheṣvāsastāvacchāmyatu vaiśasam // (3.2) Par.?
yāvanna dṛśyate pārthaḥ sveṣvanīkeṣvavasthitaḥ / (4.1) Par.?
bhīmaseno maheṣvāsastāvacchāmyatu vaiśasam // (4.2) Par.?
yāvanna carate mārgān pṛtanām abhiharṣayan / (5.1) Par.?
yāvanna śātayatyājau śirāṃsi gajayodhinām // (5.2) Par.?
gadayā vīraghātinyā phalānīva vanaspateḥ / (6.1) Par.?
kālena paripakvāni tāvacchāmyatu vaiśasam // (6.2) Par.?
nakulaḥ sahadevaśca dhṛṣṭadyumnaśca pārṣataḥ / (7.1) Par.?
virāṭaśca śikhaṇḍī ca śaiśupāliśca daṃśitāḥ // (7.2) Par.?
yāvanna praviśantyete nakrā iva mahārṇavam / (8.1) Par.?
kṛtāstrāḥ kṣipram asyantastāvacchāmyatu vaiśasam // (8.2) Par.?
yāvanna sukumāreṣu śarīreṣu mahīkṣitām / (9.1) Par.?
gārdhrapatrāḥ patantyugrāstāvacchāmyatu vaiśasam // (9.2) Par.?
candanāgarudigdheṣu hāraniṣkadhareṣu ca / (10.1) Par.?
noraḥsu yāvad yodhānāṃ maheṣvāsair maheṣavaḥ // (10.2) Par.?
kṛtāstraiḥ kṣipram asyadbhir dūrapātibhir āyasāḥ / (11.1) Par.?
abhilakṣyair nipātyante tāvacchāmyatu vaiśasam // (11.2) Par.?
abhivādayamānaṃ tvāṃ śirasā rājakuñjaraḥ / (12.1) Par.?
pāṇibhyāṃ pratigṛhṇātu dharmarājo yudhiṣṭhiraḥ // (12.2) Par.?
dhvajāṅkuśapatākāṅkaṃ dakṣiṇaṃ te sudakṣiṇaḥ / (13.1) Par.?
skandhe nikṣipatāṃ bāhuṃ śāntaye bharatarṣabha // (13.2) Par.?
ratnauṣadhisametena ratnāṅgulitalena ca / (14.1) Par.?
upaviṣṭasya pṛṣṭhaṃ te pāṇinā parimārjatu // (14.2) Par.?
śālaskandho mahābāhustvāṃ svajāno vṛkodaraḥ / (15.1) Par.?
sāmnābhivadatāṃ cāpi śāntaye bharatarṣabha // (15.2) Par.?
arjunena yamābhyāṃ ca tribhistair abhivāditaḥ / (16.1) Par.?
mūrdhni tān samupāghrāya premṇābhivada pārthiva // (16.2) Par.?
dṛṣṭvā tvāṃ pāṇḍavair vīrair bhrātṛbhiḥ saha saṃgatam / (17.1) Par.?
yāvad ānandajāśrūṇi pramuñcantu narādhipāḥ // (17.2) Par.?
ghuṣyatāṃ rājadhānīṣu sarvasaṃpanmahīkṣitām / (18.1) Par.?
pṛthivī bhrātṛbhāvena bhujyatāṃ vijvaro bhava // (18.2) Par.?
Duration=0.10693120956421 secs.