UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 8080
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1)
Par.?
śrutvā duryodhano vākyam apriyaṃ kurusaṃsadi / (1.2)
Par.?
pratyuvāca mahābāhuṃ vāsudevaṃ yaśasvinam // (1.3)
Par.?
prasamīkṣya bhavān etad vaktum arhati keśava / (2.1)
Par.?
mām eva hi viśeṣeṇa vibhāṣya parigarhase // (2.2)
Par.?
bhaktivādena pārthānām akasmānmadhusūdana / (3.1)
Par.?
bhavān garhayate nityaṃ kiṃ samīkṣya balābalam // (3.2)
Par.?
bhavān kṣattā ca rājā ca ācāryo vā pitāmahaḥ / (4.1)
Par.?
mām eva parigarhante nānyaṃ kaṃcana pārthivam // (4.2)
Par.?
na cāhaṃ lakṣaye kaṃcid vyabhicāram ihātmanaḥ / (5.1)
Par.?
atha sarve bhavanto māṃ vidviṣanti sarājakāḥ // (5.2)
Par.?
na cāhaṃ kaṃcid atyartham aparādham ariṃdama / (6.1)
Par.?
vicintayan prapaśyāmi susūkṣmam api keśava // (6.2)
Par.?
priyābhyupagate dyūte pāṇḍavā madhusūdana / (7.1)
Par.?
jitāḥ śakuninā rājyaṃ tatra kiṃ mama duṣkṛtam // (7.2)
Par.?
yat punar draviṇaṃ kiṃcit tatrājīyanta pāṇḍavāḥ / (8.1)
Par.?
tebhya evābhyanujñātaṃ tat tadā madhusūdana // (8.2)
Par.?
aparādho na cāsmākaṃ yat te hyakṣaparājitāḥ / (9.1)
Par.?
ajeyā jayatāṃ śreṣṭha pārthāḥ pravrājitā vanam // (9.2)
Par.?
kena cāpyapavādena virudhyante 'ribhiḥ saha / (10.1)
Par.?
aśaktāḥ pāṇḍavāḥ kṛṣṇa prahṛṣṭāḥ pratyamitravat // (10.2)
Par.?
kim asmābhiḥ kṛtaṃ teṣāṃ kasmin vā punar āgasi / (11.1)
Par.?
dhārtarāṣṭrāñ jighāṃsanti pāṇḍavāḥ sṛñjayaiḥ saha // (11.2)
Par.?
na cāpi vayam ugreṇa karmaṇā vacanena vā / (12.1)
Par.?
vitrastāḥ praṇamāmeha bhayād api śatakratoḥ // (12.2)
Par.?
na ca taṃ kṛṣṇa paśyāmi kṣatradharmam anuṣṭhitam / (13.1) Par.?
utsaheta yudhā jetuṃ yo naḥ śatrunibarhaṇa // (13.2)
Par.?
na hi bhīṣmakṛpadroṇāḥ sagaṇā madhusūdana / (14.1)
Par.?
devair api yudhā jetuṃ śakyāḥ kimuta pāṇḍavaiḥ // (14.2)
Par.?
svadharmam anutiṣṭhanto yadi mādhava saṃyuge / (15.1)
Par.?
śastreṇa nidhanaṃ kāle prāpsyāmaḥ svargam eva tat // (15.2)
Par.?
mukhyaścaivaiṣa no dharmaḥ kṣatriyāṇāṃ janārdana / (16.1)
Par.?
yacchayīmahi saṃgrāme śaratalpagatā vayam // (16.2)
Par.?
te vayaṃ vīraśayanaṃ prāpsyāmo yadi saṃyuge / (17.1)
Par.?
apraṇamyaiva śatrūṇāṃ na nastapsyati mādhava // (17.2)
Par.?
kaśca jātu kule jātaḥ kṣatradharmeṇa vartayan / (18.1)
Par.?
bhayād vṛttiṃ samīkṣyaivaṃ praṇamed iha kasyacit // (18.2)
Par.?
udyacched eva na named udyamo hyeva pauruṣam / (19.1)
Par.?
apyaparvaṇi bhajyeta na named iha kasyacit // (19.2)
Par.?
iti mātaṅgavacanaṃ parīpsanti hitepsavaḥ / (20.1)
Par.?
dharmāya caiva praṇamed brāhmaṇebhyaśca madvidhaḥ // (20.2)
Par.?
acintayan kaṃcid anyaṃ yāvajjīvaṃ tathācaret / (21.1)
Par.?
eṣa dharmaḥ kṣatriyāṇāṃ matam etacca me sadā // (21.2)
Par.?
rājyāṃśaścābhyanujñāto yo me pitrā purābhavat / (22.1)
Par.?
na sa labhyaḥ punar jātu mayi jīvati keśava // (22.2)
Par.?
yāvacca rājā dhriyate dhṛtarāṣṭro janārdana / (23.1)
Par.?
nyastaśastrā vayaṃ te vāpyupajīvāma mādhava // (23.2)
Par.?
yadyadeyaṃ purā dattaṃ rājyaṃ paravato mama / (24.1)
Par.?
ajñānād vā bhayād vāpi mayi bāle janārdana // (24.2)
Par.?
na tad adya punar labhyaṃ pāṇḍavair vṛṣṇinandana / (25.1)
Par.?
dhriyamāṇe mahābāho mayi saṃprati keśava // (25.2)
Par.?
yāvaddhi sūcyāstīkṣṇāyā vidhyed agreṇa mādhava / (26.1)
Par.?
tāvad apyaparityājyaṃ bhūmer naḥ pāṇḍavān prati // (26.2)
Par.?
Duration=0.08881688117981 secs.