UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 8082
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1)
Par.?
kṛṣṇasya vacanaṃ śrutvā dhṛtarāṣṭro janeśvaraḥ / (1.2)
Par.?
viduraṃ sarvadharmajñaṃ tvaramāṇo 'bhyabhāṣata // (1.3)
Par.?
gaccha tāta mahāprājñāṃ gāndhārīṃ dīrghadarśinīm / (2.1)
Par.?
ānayeha tayā sārdham anuneṣyāmi durmatim // (2.2)
Par.?
yadi sāpi durātmānaṃ śamayed duṣṭacetasam / (3.1)
Par.?
api kṛṣṇāya suhṛdastiṣṭhema vacane vayam // (3.2)
Par.?
api lobhābhibhūtasya panthānam anudarśayet / (4.1)
Par.?
durbuddher duḥsahāyasya samarthaṃ bruvatī vacaḥ // (4.2)
Par.?
api no vyasanaṃ ghoraṃ duryodhanakṛtaṃ mahat / (5.1)
Par.?
śamayeccirarātrāya yogakṣemavad avyayam // (5.2)
Par.?
rājñastu vacanaṃ śrutvā viduro dīrghadarśinīm / (6.1)
Par.?
ānayāmāsa gāndhārīṃ dhṛtarāṣṭrasya śāsanāt // (6.2)
Par.?
dhṛtarāṣṭra uvāca / (7.1)
Par.?
eṣa gāndhāri putraste durātmā śāsanātigaḥ / (7.2)
Par.?
aiśvaryalobhād aiśvaryaṃ jīvitaṃ ca prahāsyati // (7.3)
Par.?
aśiṣṭavad amaryādaḥ pāpaiḥ saha durātmabhiḥ / (8.1)
Par.?
sabhāyā nirgato mūḍho vyatikramya suhṛdvacaḥ // (8.2)
Par.?
vaiśaṃpāyana uvāca / (9.1)
Par.?
sā bhartur vacanaṃ śrutvā rājaputrī yaśasvinī / (9.2)
Par.?
anvicchantī mahacchreyo gāndhārī vākyam abravīt // (9.3)
Par.?
ānayeha sutaṃ kṣipraṃ rājyakāmukam āturam / (10.1)
Par.?
na hi rājyam aśiṣṭena śakyaṃ dharmārthalopinā // (10.2)
Par.?
tvaṃ hyevātra bhṛśaṃ garhyo dhṛtarāṣṭra sutapriyaḥ / (11.1)
Par.?
yo jānan pāpatām asya tatprajñām anuvartase // (11.2)
Par.?
sa eṣa kāmamanyubhyāṃ pralabdho moham āsthitaḥ / (12.1)
Par.?
aśakyo 'dya tvayā rājan vinivartayituṃ balāt // (12.2)
Par.?
rājyapradāne mūḍhasya bāliśasya durātmanaḥ / (13.1)
Par.?
duḥsahāyasya lubdhasya dhṛtarāṣṭro 'śnute phalam // (13.2)
Par.?
kathaṃ hi svajane bhedam upekṣeta mahāmatiḥ / (14.1)
Par.?
bhinnaṃ hi svajanena tvāṃ prasahiṣyanti śatravaḥ // (14.2)
Par.?
yā hi śakyā mahārāja sāmnā dānena vā punaḥ / (15.1)
Par.?
nistartum āpadaḥ sveṣu daṇḍaṃ kastatra pātayet // (15.2)
Par.?
śāsanād dhṛtarāṣṭrasya duryodhanam amarṣaṇam / (16.1)
Par.?
mātuśca vacanāt kṣattā sabhāṃ prāveśayat punaḥ // (16.2)
Par.?
sa mātur vacanākāṅkṣī praviveśa sabhāṃ punaḥ / (17.1)
Par.?
abhitāmrekṣaṇaḥ krodhānniḥśvasann iva pannagaḥ // (17.2)
Par.?
taṃ praviṣṭam abhiprekṣya putram utpatham āsthitam / (18.1)
Par.?
vigarhamāṇā gāndhārī samarthaṃ vākyam abravīt // (18.2)
Par.?
duryodhana nibodhedaṃ vacanaṃ mama putraka / (19.1)
Par.?
hitaṃ te sānubandhasya tathāyatyāṃ sukhodayam // (19.2)
Par.?
bhīṣmasya tu pituścaiva mama cāpacitiḥ kṛtā / (20.1)
Par.?
bhaved droṇamukhānāṃ ca suhṛdāṃ śāmyatā tvayā // (20.2)
Par.?
na hi rājyaṃ mahāprājña svena kāmena śakyate / (21.1)
Par.?
avāptuṃ rakṣituṃ vāpi bhoktuṃ vā bharatarṣabha // (21.2)
Par.?
na hyavaśyendriyo rājyam aśnīyād dīrgham antaram / (22.1)
Par.?
vijitātmā tu medhāvī sa rājyam abhipālayet // (22.2)
Par.?
kāmakrodhau hi puruṣam arthebhyo vyapakarṣataḥ / (23.1)
Par.?
tau tu śatrū vinirjitya rājā vijayate mahīm // (23.2)
Par.?
lokeśvaraprabhutvaṃ hi mahad etad durātmabhiḥ / (24.1)
Par.?
rājyaṃ nāmepsitaṃ sthānaṃ na śakyam abhirakṣitum // (24.2)
Par.?
indriyāṇi mahat prepsur niyacched arthadharmayoḥ / (25.1)
Par.?
indriyair niyatair buddhir vardhate 'gnir ivendhanaiḥ // (25.2)
Par.?
avidhyeyāni hīmāni vyāpādayitum apyalam / (26.1)
Par.?
avidheyā ivādāntā hayāḥ pathi kusārathim // (26.2)
Par.?
avijitya ya ātmānam amātyān vijigīṣate / (27.1)
Par.?
ajitātmājitāmātyaḥ so 'vaśaḥ parihīyate // (27.2)
Par.?
ātmānam eva prathamaṃ deśarūpeṇa yo jayet / (28.1)
Par.?
tato 'mātyān amitrāṃśca na moghaṃ vijigīṣate // (28.2)
Par.?
vaśyendriyaṃ jitāmātyaṃ dhṛtadaṇḍaṃ vikāriṣu / (29.1)
Par.?
parīkṣyakāriṇaṃ dhīram atyantaṃ śrīr niṣevate // (29.2)
Par.?
kṣudrākṣeṇeva jālena jhaṣāvapihitāvubhau / (30.1)
Par.?
kāmakrodhau śarīrasthau prajñānaṃ tau vilumpataḥ // (30.2)
Par.?
yābhyāṃ hi devāḥ svaryātuḥ svargasyāpidadhur mukham / (31.1)
Par.?
bibhyato 'nuparāgasya kāmakrodhau sma vardhitau // (31.2)
Par.?
kāmaṃ krodhaṃ ca lobhaṃ ca dambhaṃ darpaṃ ca bhūmipaḥ / (32.1)
Par.?
samyag vijetuṃ yo veda sa mahīm abhijāyate // (32.2)
Par.?
satataṃ nigrahe yukta indriyāṇāṃ bhavennṛpaḥ / (33.1)
Par.?
īpsann arthaṃ ca dharmaṃ ca dviṣatāṃ ca parābhavam // (33.2)
Par.?
kāmābhibhūtaḥ krodhād vā yo mithyā pratipadyate / (34.1)
Par.?
sveṣu cānyeṣu vā tasya na sahāyā bhavantyuta // (34.2)
Par.?
ekībhūtair mahāprājñaiḥ śūrair arinibarhaṇaiḥ / (35.1)
Par.?
pāṇḍavaiḥ pṛthivīṃ tāta bhokṣyase sahitaḥ sukhī // (35.2)
Par.?
yathā bhīṣmaḥ śāṃtanavo droṇaścāpi mahārathaḥ / (36.1)
Par.?
āhatustāta tat satyam ajeyau kṛṣṇapāṇḍavau // (36.2)
Par.?
prapadyasva mahābāhuṃ kṛṣṇam akliṣṭakāriṇam / (37.1)
Par.?
prasanno hi sukhāya syād ubhayor eva keśavaḥ // (37.2)
Par.?
suhṛdām arthakāmānāṃ yo na tiṣṭhati śāsane / (38.1)
Par.?
prājñānāṃ kṛtavidyānāṃ sa naraḥ śatrunandanaḥ // (38.2)
Par.?
na yuddhe tāta kalyāṇaṃ na dharmārthau kutaḥ sukham / (39.1)
Par.?
na cāpi vijayo nityaṃ mā yuddhe ceta ādhithāḥ // (39.2)
Par.?
bhīṣmeṇa hi mahāprājña pitrā te bāhlikena ca / (40.1)
Par.?
datto 'ṃśaḥ pāṇḍuputrāṇāṃ bhedād bhītair ariṃdama // (40.2)
Par.?
tasya caitat pradānasya phalam adyānupaśyasi / (41.1)
Par.?
yadbhuṅkṣe pṛthivīṃ sarvāṃ śūrair nihatakaṇṭakām // (41.2)
Par.?
prayaccha pāṇḍuputrāṇāṃ yathocitam ariṃdama / (42.1) Par.?
yadīcchasi sahāmātyo bhoktum ardhaṃ mahīkṣitām // (42.2)
Par.?
alam ardhaṃ pṛthivyāste sahāmātyasya jīvanam / (43.1)
Par.?
suhṛdāṃ vacane tiṣṭhan yaśaḥ prāpsyasi bhārata // (43.2)
Par.?
śrīmadbhir ātmavadbhir hi buddhimadbhir jitendriyaiḥ / (44.1)
Par.?
pāṇḍavair vigrahastāta bhraṃśayenmahataḥ sukhāt // (44.2)
Par.?
nigṛhya suhṛdāṃ manyuṃ śādhi rājyaṃ yathocitam / (45.1)
Par.?
svam aṃśaṃ pāṇḍuputrebhyaḥ pradāya bharatarṣabha // (45.2)
Par.?
alam ahnā nikāro 'yaṃ trayodaśa samāḥ kṛtaḥ / (46.1)
Par.?
śamayainaṃ mahāprājña kāmakrodhasamedhitam // (46.2)
Par.?
na caiṣa śaktaḥ pārthānāṃ yastvadartham abhīpsati / (47.1)
Par.?
sūtaputro dṛḍhakrodho bhrātā duḥśāsanaśca te // (47.2)
Par.?
bhīṣme droṇe kṛpe karṇe bhīmasene dhanaṃjaye / (48.1)
Par.?
dhṛṣṭadyumne ca saṃkruddhe na syuḥ sarvāḥ prajā dhruvam // (48.2)
Par.?
amarṣavaśam āpanno mā kurūṃstāta jīghanaḥ / (49.1)
Par.?
sarvā hi pṛthivī spṛṣṭā tvat pāṇḍavakṛte vadham // (49.2)
Par.?
yacca tvaṃ manyase mūḍha bhīṣmadroṇakṛpādayaḥ / (50.1)
Par.?
yotsyante sarvaśaktyeti naitad adyopapadyate // (50.2)
Par.?
samaṃ hi rājyaṃ prītiśca sthānaṃ ca vijitātmanām / (51.1)
Par.?
pāṇḍaveṣvatha yuṣmāsu dharmastvabhyadhikastataḥ // (51.2)
Par.?
rājapiṇḍabhayād ete yadi hāsyanti jīvitam / (52.1)
Par.?
na hi śakṣyanti rājānaṃ yudhiṣṭhiram udīkṣitum // (52.2)
Par.?
na lobhād arthasaṃpattir narāṇām iha dṛśyate / (53.1)
Par.?
tad alaṃ tāta lobhena praśāmya bharatarṣabha // (53.2)
Par.?
Duration=0.19965600967407 secs.