Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 8083
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
tat tu vākyam anādṛtya so 'rthavanmātṛbhāṣitam / (1.2) Par.?
punaḥ pratasthe saṃrambhāt sakāśam akṛtātmanām // (1.3) Par.?
tataḥ sabhāyā nirgamya mantrayāmāsa kauravaḥ / (2.1) Par.?
saubalena matākṣeṇa rājñā śakuninā saha // (2.2) Par.?
duryodhanasya karṇasya śakuneḥ saubalasya ca / (3.1) Par.?
duḥśāsanacaturthānām idam āsīd viceṣṭitam // (3.2) Par.?
purāyam asmān gṛhṇāti kṣiprakārī janārdanaḥ / (4.1) Par.?
sahito dhṛtarāṣṭreṇa rājñā śāṃtanavena ca // (4.2) Par.?
vayam eva hṛṣīkeśaṃ nigṛhṇīma balād iva / (5.1) Par.?
prasahya puruṣavyāghram indro vairocaniṃ yathā // (5.2) Par.?
śrutvā gṛhītaṃ vārṣṇeyaṃ pāṇḍavā hatacetasaḥ / (6.1) Par.?
nirutsāhā bhaviṣyanti bhagnadaṃṣṭrā ivoragāḥ // (6.2) Par.?
ayaṃ hyeṣāṃ mahābāhuḥ sarveṣāṃ śarma varma ca / (7.1) Par.?
asmin gṛhīte varade ṛṣabhe sarvasātvatām / (7.2) Par.?
nirudyamā bhaviṣyanti pāṇḍavāḥ somakaiḥ saha // (7.3) Par.?
tasmād vayam ihaivainaṃ keśavaṃ kṣiprakāriṇam / (8.1) Par.?
krośato dhṛtarāṣṭrasya baddhvā yotsyāmahe ripūn // (8.2) Par.?
teṣāṃ pāpam abhiprāyaṃ pāpānāṃ duṣṭacetasām / (9.1) Par.?
iṅgitajñaḥ kaviḥ kṣipram anvabudhyata sātyakiḥ // (9.2) Par.?
tadartham abhiniṣkramya hārdikyena sahāsthitaḥ / (10.1) Par.?
abravīt kṛtavarmāṇaṃ kṣipraṃ yojaya vāhinīm // (10.2) Par.?
vyūḍhānīkaḥ sabhādvāram upatiṣṭhasva daṃśitaḥ / (11.1) Par.?
yāvad ākhyāmyahaṃ caitat kṛṣṇāyākliṣṭakarmaṇe // (11.2) Par.?
sa praviśya sabhāṃ vīraḥ siṃho giriguhām iva / (12.1) Par.?
ācaṣṭa tam abhiprāyaṃ keśavāya mahātmane // (12.2) Par.?
dhṛtarāṣṭraṃ tataścaiva viduraṃ cānvabhāṣata / (13.1) Par.?
teṣām etam abhiprāyam ācacakṣe smayann iva // (13.2) Par.?
dharmād apetam arthācca karma sādhuvigarhitam / (14.1) Par.?
mandāḥ kartum ihecchanti na cāvāpyaṃ kathaṃcana // (14.2) Par.?
purā vikurvate mūḍhāḥ pāpātmānaḥ samāgatāḥ / (15.1) Par.?
dharṣitāḥ kāmamanyubhyāṃ krodhalobhavaśānugāḥ // (15.2) Par.?
imaṃ hi puṇḍarīkākṣaṃ jighṛkṣantyalpacetasaḥ / (16.1) Par.?
paṭenāgniṃ prajvalitaṃ yathā bālā yathā jaḍāḥ // (16.2) Par.?
sātyakestad vacaḥ śrutvā viduro dīrghadarśivān / (17.1) Par.?
dhṛtarāṣṭraṃ mahābāhum abravīt kurusaṃsadi // (17.2) Par.?
rājan parītakālāste putrāḥ sarve paraṃtapa / (18.1) Par.?
ayaśasyam aśakyaṃ ca karma kartuṃ samudyatāḥ // (18.2) Par.?
imaṃ hi puṇḍarīkākṣam abhibhūya prasahya ca / (19.1) Par.?
nigrahītuṃ kilecchanti sahitā vāsavānujam // (19.2) Par.?
imaṃ puruṣaśārdūlam apradhṛṣyaṃ durāsadam / (20.1) Par.?
āsādya na bhaviṣyanti pataṃgā iva pāvakam // (20.2) Par.?
ayam icchan hi tān sarvān yatamānāñ janārdanaḥ / (21.1) Par.?
siṃho mṛgān iva kruddho gamayed yamasādanam // (21.2) Par.?
na tvayaṃ ninditaṃ karma kuryāt kṛṣṇaḥ kathaṃcana / (22.1) Par.?
na ca dharmād apakrāmed acyutaḥ puruṣottamaḥ // (22.2) Par.?
vidureṇaivam ukte tu keśavo vākyam abravīt / (23.1) Par.?
dhṛtarāṣṭram abhiprekṣya suhṛdāṃ śṛṇvatāṃ mithaḥ // (23.2) Par.?
rājann ete yadi kruddhā māṃ nigṛhṇīyur ojasā / (24.1) Par.?
ete vā mām ahaṃ vainān anujānīhi pārthiva // (24.2) Par.?
etān hi sarvān saṃrabdhānniyantum aham utsahe / (25.1) Par.?
na tvahaṃ ninditaṃ karma kuryāṃ pāpaṃ kathaṃcana // (25.2) Par.?
pāṇḍavārthe hi lubhyantaḥ svārthāddhāsyanti te sutāḥ / (26.1) Par.?
ete ced evam icchanti kṛtakāryo yudhiṣṭhiraḥ // (26.2) Par.?
adyaiva hyaham etāṃśca ye caitān anu bhārata / (27.1) Par.?
nigṛhya rājan pārthebhyo dadyāṃ kiṃ duṣkṛtaṃ bhavet // (27.2) Par.?
idaṃ tu na pravarteyaṃ ninditaṃ karma bhārata / (28.1) Par.?
saṃnidhau te mahārāja krodhajaṃ pāpabuddhijam // (28.2) Par.?
eṣa duryodhano rājan yathecchati tathāstu tat / (29.1) Par.?
ahaṃ tu sarvān samayān anujānāmi bhārata // (29.2) Par.?
etacchrutvā tu viduraṃ dhṛtarāṣṭro 'bhyabhāṣata / (30.1) Par.?
kṣipram ānaya taṃ pāpaṃ rājyalubdhaṃ suyodhanam // (30.2) Par.?
sahamitraṃ sahāmātyaṃ sasodaryaṃ sahānugam / (31.1) Par.?
śaknuyāṃ yadi panthānam avatārayituṃ punaḥ // (31.2) Par.?
tato duryodhanaṃ kṣattā punaḥ prāveśayat sabhām / (32.1) Par.?
akāmaṃ bhrātṛbhiḥ sārdhaṃ rājabhiḥ parivāritam // (32.2) Par.?
atha duryodhanaṃ rājā dhṛtarāṣṭro 'bhyabhāṣata / (33.1) Par.?
karṇaduḥśāsanābhyāṃ ca rājabhiścābhisaṃvṛtam // (33.2) Par.?
nṛśaṃsa pāpabhūyiṣṭha kṣudrakarmasahāyavān / (34.1) Par.?
pāpaiḥ sahāyaiḥ saṃhatya pāpaṃ karma cikīrṣasi // (34.2) Par.?
aśakyam ayaśasyaṃ ca sadbhiścāpi vigarhitam / (35.1) Par.?
yathā tvādṛśako mūḍho vyavasyet kulapāṃsanaḥ // (35.2) Par.?
tvam imaṃ puṇḍarīkākṣam apradhṛṣyaṃ durāsadam / (36.1) Par.?
pāpaiḥ sahāyaiḥ saṃhatya nigrahītuṃ kilecchasi // (36.2) Par.?
yo na śakyo balātkartuṃ devair api savāsavaiḥ / (37.1) Par.?
taṃ tvaṃ prārthayase manda bālaścandramasaṃ yathā // (37.2) Par.?
devair manuṣyair gandharvair asurair uragaiśca yaḥ / (38.1) Par.?
na soḍhuṃ samare śakyastaṃ na budhyasi keśavam // (38.2) Par.?
durgrahaḥ pāṇinā vāyur duḥsparśaḥ pāṇinā śaśī / (39.1) Par.?
durdharā pṛthivī mūrdhnā durgrahaḥ keśavo balāt // (39.2) Par.?
ityukte dhṛtarāṣṭreṇa kṣattāpi viduro 'bravīt / (40.1) Par.?
duryodhanam abhiprekṣya dhārtarāṣṭram amarṣaṇam // (40.2) Par.?
saubhadvāre vānarendro dvivido nāma nāmataḥ / (41.1) Par.?
śilāvarṣeṇa mahatā chādayāmāsa keśavam // (41.2) Par.?
grahītukāmo vikramya sarvayatnena mādhavam / (42.1) Par.?
grahītuṃ nāśakat tatra taṃ tvaṃ prārthayase balāt // (42.2) Par.?
nirmocane ṣaṭ sahasrāḥ pāśair baddhvā mahāsurāḥ / (43.1) Par.?
grahītuṃ nāśakaṃścainaṃ taṃ tvaṃ prārthayase balāt // (43.2) Par.?
prāgjyotiṣagataṃ śauriṃ narakaḥ saha dānavaiḥ / (44.1) Par.?
grahītuṃ nāśakat tatra taṃ tvaṃ prārthayase balāt // (44.2) Par.?
anena hi hatā bālye pūtanā śiśunā tathā / (45.1) Par.?
govardhano dhāritaśca gavārthe bharatarṣabha // (45.2) Par.?
ariṣṭo dhenukaścaiva cāṇūraśca mahābalaḥ / (46.1) Par.?
aśvarājaśca nihataḥ kaṃsaścāriṣṭam ācaran // (46.2) Par.?
jarāsaṃdhaśca vakraśca śiśupālaśca vīryavān / (47.1) Par.?
bāṇaśca nihataḥ saṃkhye rājānaśca niṣūditāḥ // (47.2) Par.?
varuṇo nirjito rājā pāvakaścāmitaujasā / (48.1) Par.?
pārijātaṃ ca haratā jitaḥ sākṣācchacīpatiḥ // (48.2) Par.?
ekārṇave śayānena hatau tau madhukaiṭabhau / (49.1) Par.?
janmāntaram upāgamya hayagrīvastathā hataḥ // (49.2) Par.?
ayaṃ kartā na kriyate kāraṇaṃ cāpi pauruṣe / (50.1) Par.?
yad yad icched ayaṃ śauristat tat kuryād ayatnataḥ // (50.2) Par.?
taṃ na budhyasi govindaṃ ghoravikramam acyutam / (51.1) Par.?
āśīviṣam iva kruddhaṃ tejorāśim anirjitam // (51.2) Par.?
pradharṣayanmahābāhuṃ kṛṣṇam akliṣṭakāriṇam / (52.1) Par.?
pataṃgo 'gnim ivāsādya sāmātyo na bhaviṣyasi // (52.2) Par.?
Duration=0.28539085388184 secs.