Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): botany, plants

Show parallels  Show headlines
Use dependency labeler
Chapter id: 305
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīkhaṇḍaṃ śabaraṃ pītaṃ pattrāṅgaṃ raktacandanam / (1.1) Par.?
barbaraṃ harigandhaṃ ca candanaṃ saptadhā smṛtam // (1.2) Par.?
devadāru dvidhā proktaṃ cīḍā saptacchadas tathā / (2.1) Par.?
saralaḥ kuṅkume kaṅguḥ kastūrī rocanā tathā // (2.2) Par.?
karpūrau syāj javādis tu nandī ca jātipatrikā / (3.1) Par.?
jātīphalaṃ ca kakkolaṃ lavaṅgaṃ svādur ucyate // (3.2) Par.?
agarvyaś ca tridhā māṃsī turuṣko guggulus tridhā / (4.1) Par.?
rālaḥ kundurukaḥ kuṣṭhaṃ sārivā tu dvidhā nakhau // (4.2) Par.?
spṛkkā sthauṇeyakaṃ caiva murā śaileyacorakaḥ / (5.1) Par.?
padmaprapauṇḍarīke ca lāmajjaṃ rohiṇī dvidhā / (5.2) Par.?
śrīveṣṭośīranalikā munibāṇamitāhvayāḥ // (5.3) Par.?
śrīkhaṇḍa
śrīkhaṇḍaṃ candanaṃ proktaṃ mahārhaṃ śvetacandanam / (6.1) Par.?
gośīrṣaṃ tilaparṇaṃ ca maṅgalyaṃ malayodbhavam // (6.2) Par.?
gandharājaṃ sugandhaṃ ca sarpāvāsaṃ ca śītalam / (7.1) Par.?
gandhāḍhyaṃ gandhasāraṃ ca bhadraśrīr bhogivallabham / (7.2) Par.?
śītagandho malayajaṃ pāvanaṃ cāṅkabhūhvayam // (7.3) Par.?
śrīkhaṇḍaṃ kaṭutiktaśītalaguṇaṃ svāde kaṣāyaṃ kiyat pittabhrāntivamijvarakrimitṛṣāsaṃtāpaśāntipradam / (8.1) Par.?
vṛṣyaṃ vaktrarujāpahaṃ pratanute kāntiṃ tanor dehināṃ liptaṃ suptamanojasindhuramadārambhādisaṃrambhadam // (8.2) Par.?
śreṣṭhaṃ koṭarakarparopakalitaṃ sugranthi sadgauravaṃ chede raktamayaṃ tathā ca vimalaṃ pītaṃ ca yad dharṣaṇe / (9.1) Par.?
svāde tiktakaṭuḥ sugandhabahulaṃ śītaṃ yad alpaṃ guṇe kṣīṇaṃ cārdhaguṇānvitaṃ tu kathitaṃ tac candanaṃ madhyamam // (9.2) Par.?
candanaṃ dvividhaṃ proktaṃ beṭṭasukvaḍisaṃjñakam / (10.1) Par.?
beṭṭaṃ tu sārdravicchedaṃ svayaṃ śuṣkaṃ tu sukvaḍi // (10.2) Par.?
malayādrisamīpasthāḥ parvatā beṭṭasaṃjñakāḥ / (11.1) Par.?
tajjātaṃ candanaṃ yat tu beṭṭavācyaṃ kvacin mate // (11.2) Par.?
beṭṭacandanam atīva śītalaṃ dāhapittaśamanaṃ jvarāpaham / (12.1) Par.?
chardimohatṛṣikuṣṭhataimirotkāsaraktaśamanaṃ ca tiktakam // (12.2) Par.?
sukvaḍicandanaṃ tiktaṃ kṛcchrapittāsradāhanut / (13.1) Par.?
śaityasugandhadaṃ cārdraṃ śuṣkaṃ lepe tadanyathā // (13.2) Par.?
candana::kairāta
nātipītaṃ kairātaṃ śabaraṃ candanaṃ sugandham / (14.1) Par.?
vanyaṃ ca gandhakāṣṭhaṃ kirātakāntaṃ ca śailagandhaṃ ca // (14.2) Par.?
kairātam uṣṇaṃ kaṭuśītalaṃ ca śleṣmānilaghnaṃ śramapittahāri / (15.1) Par.?
visphoṭapāmādikanāśanaṃ ca tṛṣāpahaṃ tāpavimohanāśi // (15.2) Par.?
pītagandha
pītagandhaṃ tu kālīyaṃ pītakaṃ mādhavapriyam / (16.1) Par.?
kālīyakaṃ pītakāṣṭhaṃ barbaraṃ pītacandanam // (16.2) Par.?
pītaṃ ca śītalaṃ tiktaṃ kuṣṭhaśleṣmānilāpaham / (17.1) Par.?
kaṇḍūvicarcikādadrukṛmihṛt kāntidaṃ param // (17.2) Par.?
pattaṅga
pattaṅgaṃ caiva pattrāṅgaṃ raktakāṣṭhaṃ suraṅgadam / (18.1) Par.?
pattrāḍhyaṃ paṭṭarāgaṃ ca bhāryāvṛkṣaś ca raktakaḥ // (18.2) Par.?
lohitaṃ raṅgakāṣṭhaṃ ca rāgakāṣṭhaṃ kucandanam / (19.1) Par.?
paṭṭarañjanakaṃ caiva suraṅgaṃ ca caturdaśa // (19.2) Par.?
pattrāṅgaṃ kaṭukaṃ rūkṣam amlaṃ śītaṃ tu gaulyakam / (20.1) Par.?
vātapittajvaraghnaṃ ca visphoṭonmādabhūtahṛt // (20.2) Par.?
raktacandana
raktacandanam idaṃ ca lohitaṃ śoṇitaṃ ca haricandanaṃ himam / (21.1) Par.?
raktasāram atha tāmrasārakaṃ kṣudracandanam athārkacandanam // (21.2) Par.?
raktacandanam atīva śītalaṃ tiktam īkṣaṇagadāsradoṣanut / (22.1) Par.?
bhūtapittakaphakāsasajvarabhrāntijantuvamijit tṛṣāpaham // (22.2) Par.?
barbarottha
barbarotthaṃ barbarakaṃ śvetabarbarakaṃ tathā / (23.1) Par.?
śītaṃ sugandhi pittāri surabhi ceti saptadhā // (23.2) Par.?
barbaraṃ śītalaṃ tiktaṃ kaphamārutapittajit / (24.1) Par.?
kuṣṭhakaṇḍūvraṇān hanti viśeṣād raktadoṣajit // (24.2) Par.?
haricandana
haricandanaṃ surārhaṃ harigandham indracandanaṃ divyam / (25.1) Par.?
divijaṃ ca mahāgandhaṃ nandanajaṃ lohitaṃ ca navasaṃjñam // (25.2) Par.?
haricandanaṃ tu divyaṃ tiktahimaṃ tad iha durlabhaṃ manujaiḥ / (26.1) Par.?
pittāṭopavilopi candanavacchramaśoṣamāndyatāpaharam // (26.2) Par.?
candanāni samānāni rasato vīryatas tathā / (27.1) Par.?
bhidyante kiṃtu gandhena tatrādyaṃ guṇavattaram // (27.2) Par.?
devadāru
devadāru suradāru dārukaṃ snigdhadārur amarādidāru ca / (28.1) Par.?
bhadradāru śivadāru śāmbhavaṃ bhūtahāri bhavadāru rudravat // (28.2) Par.?
snigdhadāru smṛtaṃ tiktaṃ snigdhoṣṇaṃ śleṣmavātajit / (29.1) Par.?
āmadoṣavibandhārśaḥpramehajvaranāśanam // (29.2) Par.?
deodar
devakāṣṭhaṃ pūtikāṣṭhaṃ bhadrakāṣṭhaṃ sukāṣṭhakam / (30.1) Par.?
asnigdhadārukaṃ caiva kāṣṭhadāru ṣaḍāhvayam // (30.2) Par.?
devakāṣṭhaṃ tu tiktoṣṇaṃ rūkṣaṃ śleṣmānilāpaham / (31.1) Par.?
bhūtadoṣāpahaṃ dhatte liptam aṅgeṣu kālikam // (31.2) Par.?
devadāru dvidhā jñeyaṃ tatrādyaṃ snigdhadārukam / (32.1) Par.?
dvitīyaṃ kāṣṭhadāru syād dvayor nāmāny abhedataḥ // (32.2) Par.?
cīḍā
cīḍā ca dārugandhā gandhavadhūr gandhamādanī taruṇī / (33.1) Par.?
tārā ca bhūtamārī maṅgalyā tu kapāṭinī grahabhītijit / (33.2) Par.?
cīḍā kaṭūṣṇā kāsaghnī kaphajid dīpanī parā / (33.3) Par.?
atyantasevitā sā tu pittadoṣabhramāpahā // (33.4) Par.?
saptaparṇa (Alstonia scholaris (Linn.) R.Br.)
saptaparṇaḥ pattravarṇaḥ śuktiparṇaḥ suparṇakaḥ / (34.1) Par.?
saptacchado gucchapuṣpo 'yugmaparṇo municchadaḥ // (34.2) Par.?
bṛhattvag bahuparṇaś ca tathā śālmalipattrakaḥ / (35.1) Par.?
madagandho gandhiparṇo vijñeyo vahnibhūmitaḥ // (35.2) Par.?
saptaparṇas tu tiktoṣṇastridoṣaghnaś ca dīpanaḥ / (36.1) Par.?
madagandho nirunddhe 'yaṃ vraṇaraktāmayakrimīn // (36.2) Par.?
sarala
saralas tu pūtikāṣṭhaṃ tumbī pītadrur utthito dīpataruḥ / (37.1) Par.?
sa snigdhadārusaṃjñaḥ snigdho mārīcapattrako navadhā // (37.2) Par.?
saralaḥ kaṭutiktoṣṇaḥ kaphavātavināśanaḥ / (38.1) Par.?
tvagdoṣaśophakaṇḍūtivraṇaghnaḥ koṣṭhaśuddhidaḥ // (38.2) Par.?
kuṅkuma
jñeyaṃ kuṅkumam agnisekharam asṛk kāśmīrajaṃ pītakaṃ kāśmīraṃ rudhiraṃ varaṃ ca piśunaṃ raktaṃ śaṭhaṃ śoṇitam / (39.1) Par.?
vāhlīkaṃ ghusṛṇaṃ vareṇyam aruṇaṃ kāleyakaṃ jāguḍaṃ kāntaṃ vahniśikhaṃ ca kesaravaraṃ gauraṃ karākṣīritam // (39.2) Par.?
kuṅkumaṃ surabhi tiktakaṭūṣṇaṃ kāsavātakaphakaṇṭharujāghnam / (40.1) Par.?
mūrdhaśūlaviṣadoṣanāśanaṃ rocanaṃ ca tanukāntikārakam // (40.2) Par.?
tṛṇakuṅkuma
tṛṇakuṅkumaṃ tṛṇāsraṃ gandhitṛṇaṃ śoṇitaṃ ca tṛṇapuṣpam / (41.1) Par.?
gandhādhikaṃ tṛṇotthaṃ tṛṇagauraṃ lohitaṃ ca navasaṃjñam // (41.2) Par.?
tṛṇakuṅkumaṃ kaṭūṣṇaṃ kaphamārutaśophanut / (42.1) Par.?
kaṇḍūtipāmākuṣṭhāmadoṣaghnaṃ bhāskaraṃ param // (42.2) Par.?
priyaṅgu
priyaṅguḥ phalinī śyāmā priyavallī phalapriyā / (43.1) Par.?
gaurī govandanī vṛttā kārambhā kaṅguḥ kaṅgunī // (43.2) Par.?
bhaṅgurā gauravallī ca subhagā parṇabhedinī / (44.1) Par.?
śubhā pītā ca maṅgalyā śreyasī cāṅkabhūmitā // (44.2) Par.?
priyaṅguḥ śītalā tiktā dāhapittāsradoṣajit / (45.1) Par.?
vāntibhrāntijvaraharā vaktrajāḍyavināśanī // (45.2) Par.?
kastūrī
kastūrī mṛganābhis tu madanī gandhacelikā / (46.1) Par.?
vedhamukhyā ca mārjārī subhagā bahugandhadā // (46.2) Par.?
sahasravedhī śyāmā syāt kāmānandā mṛgāṇḍajā / (47.1) Par.?
kuraṅganābhī lalitā mado mṛgamadas tathā / (47.2) Par.?
śyāmalī kāmamodī ca vijñeyāṣṭādaśāhvayā // (47.3) Par.?
kastūrī surabhis tiktā cakṣuṣyā mukharogajit / (48.1) Par.?
kilāsakaphadaurgandhyavātālakṣmīmalāpahā // (48.2) Par.?
kastūrī::subtypes
kapilā piṅgalā kṛṣṇā kastūrī trividhā kramāt / (49.1) Par.?
nepāle 'pi ca kāśmīre kāmarūpe ca jāyate // (49.2) Par.?
sāpy ekā kharikā tataś ca tilakā jñeyā kulitthāparā piṇḍānyāpi ca nāyiketi ca parā yā pañcabhedābhidhā / (50.1) Par.?
sā śuddhā mṛganābhitaḥ kramavaśād eṣā kṣitīśocitā pakṣatyādidinatrayeṣu janitā kastūrikā stūyate // (50.2) Par.?
cūrṇākṛtis tu kharikā tilakā tilābhā kaulatthabījasadṛśī ca kulitthakā ca / (51.1) Par.?
sthūlā tataḥ kiyad iyaṃ kila piṇḍikākhyā tasyāś ca kiṃcid adhikā yadi nāyikā sā // (51.2) Par.?
svāde tiktā piñjarā ketakīnāṃ gandhaṃ dhatte lāghavaṃ tolane ca / (52.1) Par.?
yāpsu nyastā naiva vaivarṇyam īyāt kastūrī sā rājabhogyāpraśastā // (52.2) Par.?
yā gandhaṃ ketakīnām apaharati madaṃ sindhurāṇāṃ ca varṇe svāde tiktā kaṭur vā laghur atha tulitā marditā cikkaṇā syāt / (53.1) Par.?
dāhaṃ yā naiti vahnau śimiśimiti ciraṃ carmagandhā hutāśe sā kastūrī praśastā varamṛgatanujā rājate rājabhogyā // (53.2) Par.?
bāle jarati ca hariṇe kṣīṇe rogiṇi ca mandagandhayutā / (54.1) Par.?
kāmāture ca taruṇe kastūrī bahulaparimalā bhavati // (54.2) Par.?
yā snigdhā dhūmagandhā vahati vinihitā pītatāṃ pāthaso 'ntar niḥśeṣaṃ yā niviṣṭā bhavati hutavahe bhasmasād eva sadyaḥ / (55.1) Par.?
yā ca nyastā tulāyāṃ kalayati gurutāṃ marditā rūkṣatāṃ ca jñeyā kastūrikeyaṃ khalu kṛtamatibhiḥ kṛtrimā naiva sevyā // (55.2) Par.?
śuddho vā malino 'stu vā mṛgamadaḥ kiṃ jātam etāvatā ko 'py asyānavadhiś camatkṛtinidhiḥ saurabhyam eko guṇaḥ / (56.1) Par.?
yenāsau smaramaṇḍanaikavasatir bhāle kapole gale dormūle kucamaṇḍale ca kurute saṅgaṃ kuraṅgīdṛśām // (56.2) Par.?
gorocanā:: synonyms
gorocanā ruciḥ śobhā rucirā śobhanā śubhā / (57.1) Par.?
gaurī ca rocanā piṅgā maṅgalyā piṅgalā śivā // (57.2) Par.?
pītā ca gautamī gavyā vandanīyā ca kāñcanī / (58.1) Par.?
medhyā manoramā śyāmā rāmā bhūmikarāhvayā // (58.2) Par.?
gorocanā:: medic. properties
gorocanā ca śiśirā viṣadoṣahantrī rucyā ca pācanakarī krimikuṣṭhahantrī / (59.1) Par.?
bhūtagrahopaśamanaṃ kurute ca pathyā śṛṅgāramaṅgalakarī janamohinī ca // (59.2) Par.?
karpūro ghanasārakaḥ sitakaraḥ śītaḥ śaśāṅkaḥ śilā śītāṃśur himavālukā himakaraḥ śītaprabhaḥ śāmbhavaḥ / (60.1) Par.?
śubhrāṃśuḥ sphaṭikābhrasāramihikātārābhracandrendavaś candrālokatuṣāragaurakumudāny ekādaśāhvā dviśaḥ // (60.2) Par.?
potāsa
potāso bhīmasenas tadanu sitakaraḥ śaṃkarāvāsasaṃjñaḥ prāṃśuḥ piñjo 'bdasāras tadanu himayutā vālukā jūṭikā ca / (61.1) Par.?
paścād asyās tuṣāras tadupari sahimaḥ śītalaḥ pakvikānyā karpūrasyeti bhedā guṇarasamahasāṃ vaidyadṛśyena dṛśyāḥ // (61.2) Par.?
karpūro nūtanas tiktaḥ snigdhaś coṣṇo 'sradāhadaḥ / (62.1) Par.?
cirastho dāhadoṣaghnaḥ sa dhautaḥ śubhakṛt paraḥ // (62.2) Par.?
śiro madhyaṃ talaṃ ceti karpūras trividhaḥ smṛtaḥ / (63.1) Par.?
śiraḥ stambhāgrasaṃjātaṃ madhyaṃ parṇatale talam // (63.2) Par.?
bhāsvadviśadapulakaṃ śirojātaṃ tu madhyamam / (64.1) Par.?
sāmānyapulakaṃ svacchaṃ tale cūrṇaṃ tu gaurakam // (64.2) Par.?
stambhagarbhasthitaṃ śreṣṭhaṃ stambhabāhye ca madhyamam / (65.1) Par.?
svaccham īṣat haridrābhaṃ śubhraṃ tan madhyamaṃ smṛtam sudṛḍhaṃ śubhrarūkṣaṃ ca pulakaṃ bāhyajaṃ vadet // (65.2) Par.?
svacchaṃ bhṛṅgārapattraṃ laghutaraviśadaṃ tolane tiktakaṃ cet svāde śaityaṃ suhṛdyaṃ bahalaparimalāmodasaurabhyadāyi / (66.1) Par.?
niḥsnehaṃ dārḍhyapattraṃ śubhataram iti cet rājayogyaṃ praśastaṃ karpūraṃ cānyathā ced bahutaram aśane sphoṭadāyi vraṇāya // (66.2) Par.?
cīnaka
cīnakaś cīnakarpūraḥ kṛtrimo dhavalaḥ paṭuḥ / (67.1) Par.?
meghasāras tuṣāraś ca dvīpakarpūrajaḥ smṛtaḥ // (67.2) Par.?
cīnakaḥ kaṭutiktoṣṇa īṣacchītaḥ kaphāpahaḥ / (68.1) Par.?
kaṇṭhadoṣahārī medhyaḥ pācanaḥ krimināśanaḥ // (68.2) Par.?
javādi
javādi gandharājaṃ syāt kṛtrimaṃ mṛgacarmajam / (69.1) Par.?
samūhagandhaṃ gandhāḍhyaṃ snigdhaṃ sāmrāṇikardamam / (69.2) Par.?
sugandhaṃ tailaniryāsaṃ kuṭāmodaṃ daśābhidham // (69.3) Par.?
saugandhikaṃ javādi syāt snigdhaṃ coṣṇaṃ sukhāvaham / (70.1) Par.?
vāte hitaṃ ca rājñāṃ ca mohanāhlādakāraṇam // (70.2) Par.?
javādi nīlaṃ sasnigdham īṣat pītaṃ sugandhadam / (71.1) Par.?
ātape bahulāmodaṃ rājñāṃ yogyaṃ na cānyathā // (71.2) Par.?
tūṇīka
tūṇīkas tūṇikas tūṇī pītakaḥ kacchapas tathā / (72.1) Par.?
nandī kurakaḥ kānto nandīvṛkṣo navāhvayaḥ // (72.2) Par.?
vṛkṣaḥ kaṭus tiktaḥ śītas tiktāsradāhajit / (73.1) Par.?
śiro'rtiśvetakuṣṭhaghnaḥ sugandhiḥ puṣṭivīryadaḥ // (73.2) Par.?
jātipattrī
jātīpattrī jātikośaḥ sumanaḥpattrikāpi sā / (74.1) Par.?
mālatīpattrikā pañcanāmnī saumanasāyinī // (74.2) Par.?
jātīpattrī kaṭus tiktā surabhiḥ kaphanāśanī / (75.1) Par.?
vaktravaiśadyajananī jāḍyadoṣanikṛntanī // (75.2) Par.?
jātīphala
jātīphalaṃ jātiśasyaṃ śālūkaṃ mālatīphalam / (76.1) Par.?
majjāsāraṃ jātisāraṃ puṭaṃ ca sumanaḥphalam // (76.2) Par.?
jātīphalaṃ kaṣāyoṣṇaṃ kaṭu kaṇṭhāmayārtijit / (77.1) Par.?
vātātisāramehaghnaṃ laghu vṛṣyaṃ ca dīpanam // (77.2) Par.?
kakkolaka
kakkolakaṃ kṛtaphalaṃ kolakaṃ kaṭukaṃ phalam / (78.1) Par.?
vidveṣyaṃ sthūlamaricaṃ karkolaṃ mādhavocitam / (78.2) Par.?
kaṅkolaṃ kaṭphalaṃ proktaṃ mārīcaṃ rudrasaṃmitam // (78.3) Par.?
kakkolaṃ kaṭu tiktoṣṇaṃ vaktrajāḍyaharaṃ param / (79.1) Par.?
dīpanaṃ pācanaṃ rucyaṃ kaphavātanikṛntanam // (79.2) Par.?
lavaṅgakalikā
lavaṃgakalikā divyaṃ lavaṃgaṃ śekharaṃ lavam / (80.1) Par.?
śrīpuṣpaṃ devakusumaṃ ruciraṃ vārisambhavam // (80.2) Par.?
tīkṣṇapuṣpaṃ tu bhṛṅgāraṃ gīrvāṇakusumaṃ tathā / (81.1) Par.?
puṣpakaṃ candanādi syāt jñeyaṃ trayodaśāhvayam // (81.2) Par.?
lavaṃgaṃ śītalaṃ tiktaṃ cakṣuṣyaṃ bhaktarocanam / (82.1) Par.?
vātapittakaphaghnaṃ ca tīkṣṇaṃ mūrdharujāpaham // (82.2) Par.?
lavaṃgaṃ soṣṇakaṃ tīkṣṇaṃ vipāke madhuraṃ himam / (83.1) Par.?
vātapittakaphāmaghnaṃ kṣayakāsāsradoṣanut // (83.2) Par.?
svādu
svādus tv agarusāraḥ syāt sudhūmyo gandhadhūmajaḥ / (84.1) Par.?
svāduḥ kaṭukaṣāyoṣṇaḥ sadhūmāmodavātajit // (84.2) Par.?
kṛṣṇāgaru
kṛṣṇāgaru syād agaru śṛṅgāraṃ viśvarūpakam / (85.1) Par.?
śīrṣaṃ kālāgaru keśyaṃ vasukaṃ kṛṣṇakāṣṭhakam / (85.2) Par.?
dhūpārhaṃ vallaraṃ gandharājakaṃ dvādaśāhvayam // (85.3) Par.?
kṛṣṇāgaru kaṭūṣṇaṃ ca tiktaṃ lepe ca śītalam / (86.1) Par.?
pāne pittaharaṃ kiṃcit tridoṣaghnam udāhṛtam // (86.2) Par.?
agaru::pītaka
anyāgaru pītakaṃ ca lohaṃ varṇaprasādanam / (87.1) Par.?
anāryakam asāraṃ ca kṛmijagdhaṃ ca kāṣṭhakam // (87.2) Par.?
kāṣṭhāgaru kaṭūṣṇaṃ ca lepe rūkṣaṃ kaphāpaham // (88) Par.?
dāhāgaru
dāhāgaru dahanāgaru dāhakakāṣṭhaṃ ca vahnikāṣṭhaṃ ca / (89.1) Par.?
dhūpāgaru tailāgaru puraṃ ca puramathanavallabhaṃ caiva // (89.2) Par.?
dāhāgaru kaṭukoṣṇaṃ keśānāṃ vardhanaṃ ca varṇyaṃ ca / (90.1) Par.?
apanayati keśadoṣān ātanute saṃtataṃ ca saugandhyam // (90.2) Par.?
maṅgalyā
maṅgalyā mallikā gandhamaṅgalāgaruvācakā / (91.1) Par.?
maṅgalyā guruśiśirā gandhāḍhyā yogavāhikā // (91.2) Par.?
māṃsī
māṃsī tu jaṭilā peśī kravyādī piśitā miśī / (92.1) Par.?
keśinī ca jaṭā hiṃsrā jaṭāmāṃsī ca māṃsinī // (92.2) Par.?
jaṭālā naladā meṣī tāmasī cakravartinī / (93.1) Par.?
mātā bhūtajaṭā caiva jananī ca jaṭāvatī / (93.2) Par.?
mṛgabhakṣāpi cety etā ekaviṃśatidhābhidhāḥ // (93.3) Par.?
surabhis tu jaṭāmāṃsī kaṣāyā kaṭuśītalā / (94.1) Par.?
kaphahṛd bhūtadāhaghnī pittaghnī modakāntikṛt // (94.2) Par.?
māṃsī::gandhamāṃsī
dvitīyā gandhamāṃsī ca keśī bhūtajaṭā smṛtā / (95.1) Par.?
piśācī pūtanā caiva bhūtakeśī ca lomaśā / (95.2) Par.?
jaṭālā laghumāṃsī ca khyātā cāṅkamitāhvayā // (95.3) Par.?
gandhamāṃsī tiktaśītā kaphakaṇṭhāmayāpahā / (96.1) Par.?
raktapittaharā varṇyā viṣabhūtajvarāpahā // (96.2) Par.?
māṃsī::ākāśamāṃsī
ākāśamāṃsī sūkṣmānyā nirālambā khasambhavā / (97.1) Par.?
sevālī sūkṣmapattrī ca gaurī parvatavāsinī // (97.2) Par.?
abhramāṃsī himā śophavraṇanāḍīrujāpahā / (98.1) Par.?
lūtāgardabhajālādihāriṇī varṇakāriṇī // (98.2) Par.?
turuṣka
turuṣko yāvano dhūmro dhūmravarṇaḥ sugandhikaḥ / (99.1) Par.?
sihlakaḥ sihlasāraś ca pītasāraḥ kapis tathā // (99.2) Par.?
piṇyākaḥ kapijaḥ kalkaḥ piṇḍitaḥ piṇḍatailakaḥ / (100.1) Par.?
karevaraḥ kṛtrimako lepano munibhūhvayaḥ // (100.2) Par.?
turuṣkaḥ surabhis tiktaḥ kaṭusnigdhaś ca kuṣṭhajit / (101.1) Par.?
kaphapittāśmarīmūtrāghātabhūtajvarārtijit // (101.2) Par.?
guggulu
guggulur yavanadviṣṭo bhavābhīṣṭo niśāṭakaḥ / (102.1) Par.?
jaṭālaḥ kālaniryāsaḥ pūro bhūtaharaḥ śivaḥ // (102.2) Par.?
kauśikaḥ śāmbhavo durgo yātughno mahiṣākṣakaḥ / (103.1) Par.?
deveṣṭo marudeśyo 'pi rakṣohā rūkṣagandhakaḥ / (103.2) Par.?
divyas tu mahiṣākṣaś ca nāmāny etāni viṃśatiḥ // (103.3) Par.?
gugguluḥ kaṭutiktoṣṇaḥ kaphamārutakāsajit / (104.1) Par.?
krimivātodaraplīhaśophārśoghno rasāyanaḥ // (104.2) Par.?
kaṇaguggulu
gandharājaḥ svarṇakaṇaḥ suvarṇaḥ kaṇagugguluḥ / (105.1) Par.?
kanako vaṃśapotaś ca surasaś ca palaṃkaṣaḥ // (105.2) Par.?
kaṇagugguluḥ kaṭūṣṇaḥ surabhir vātanāśanaḥ / (106.1) Par.?
śūlagulmodarādhmānakaphaghnaś ca rasāyanaḥ // (106.2) Par.?
guggulu::bhūmija
gugguluś ca tṛtīyo 'nyo bhūmijo daityamedajaḥ / (107.1) Par.?
durgāhlāda iḍājāta āśādiripusambhavaḥ / (107.2) Par.?
majjājo madajaś caiva mahiṣāsurasambhavaḥ // (107.3) Par.?
guggulur bhūmijas tiktaḥ kaṭūṣṇaḥ kaphavātajit / (108.2) Par.?
umāpriyaś ca bhūtaghno medhyaḥ saurabhyadaḥ sadā // (108.3) Par.?
rāla
rālaḥ sarjarasaś caiva śālaḥ kanakalodbhavaḥ / (109.1) Par.?
lalanaḥ śālaniryāso deveṣṭaḥ śītalas tathā // (109.2) Par.?
bahurūpaḥ śālarasaḥ sarjaniryāsakas tathā / (110.1) Par.?
surabhiḥ suradhūpaś ca yakṣadhūpo 'gnivallabhaḥ / (110.2) Par.?
kālaḥ kalalajaḥ prokto nāmnā saptadaśāṅkitaḥ // (110.3) Par.?
rālas tu śiśiraḥ snigdhaḥ kaṣāyas tiktasaṃgrahaḥ / (111.1) Par.?
vātapittaharaḥ sphoṭakaṇḍūtivraṇanāśanaḥ / (111.2) Par.?
kunduruka
kundurukaḥ saurāṣṭraḥ śikharī kundurukakundukas tīkṣṇaḥ / (111.3) Par.?
gopurako bahugandhaḥ pālindo bhīṣaṇaś ca daśasaṃjñaḥ // (111.4) Par.?
kundurur madhuras tiktaḥ kaphapittārtidāhanut / (112.1) Par.?
pāne lepe ca śiśiraḥ pradarāmayaśāntikṛt // (112.2) Par.?
kuṣṭha
kuṣṭhaṃ rujāgado vyādhir āmayaṃ pāribhadrakam / (113.1) Par.?
rāmaṃ vānīrajaṃ vāpyaṃ jñeyaṃ tvagdoṣam utpalam / (113.2) Par.?
kutsaṃ ca pāṭavaṃ caiva padmakaṃ manusaṃjñakam // (113.3) Par.?
kuṣṭhaṃ kaṭūṣṇaṃ tiktaṃ syāt kaphamārutakuṣṭhajit / (114.1) Par.?
visarpaviṣakaṇḍūtikharjūdadrughnakāntikṛt // (114.2) Par.?
sārivā
sārivā śāradā gopā gopavallī pratānikā / (115.1) Par.?
gopakanyā latāsphotā navāhvā kāṣṭhasārivā // (115.2) Par.?
sārivā::kṛṣṇamūlī
sārivānyā kṛṣṇamūlī kṛṣṇā candanasārivā / (116.1) Par.?
bhadrā candanagopā tu candanā kṛṣṇavally api // (116.2) Par.?
sārive dve tu madhure kaphavātāsranāśane / (117.1) Par.?
kuṣṭhakaṇḍūjvarahare mehadurgandhināśane // (117.2) Par.?
nakha
nakhaḥ kararuhaḥ śilpī śuktiḥ śaṅkhaḥ khuraḥ śaphaḥ / (118.1) Par.?
valaḥ kośī ca karajo hanur nāgahanus tathā // (118.2) Par.?
pāṇijo badarīpattro dhūpyaḥ paṇyavilāsinī / (119.1) Par.?
saṃdhinālaḥ pāṇiruhaḥ syād aṣṭādaśasaṃjñakaḥ // (119.2) Par.?
nakhaḥ syād uṣṇakaṭuko viṣaṃ hanti prayojitaḥ / (120.1) Par.?
kuṣṭhakaṇḍūvraṇaghnaś ca bhūtavidrāvaṇaḥ paraḥ // (120.2) Par.?
nakha::balanakha
nakho 'nyaḥ syād balanakhaḥ kūṭasthaś cakranāyakaḥ / (121.1) Par.?
cakrī cakranakhas tryasraḥ kālo vyāghranakhaḥ smṛtaḥ // (121.2) Par.?
dvīpinakho vyālanakhaḥ khapuṭo vyālapāṇijaḥ / (122.1) Par.?
vyālāyudho vyālabalo vyālakhaḍgaś ca ṣoḍaśa // (122.2) Par.?
vyālanakhas tu tiktoṣṇaḥ kaṣāyaḥ kaphavātajit / (123.1) Par.?
kuṣṭhakaṇḍūvraṇaghnaś ca varṇyaḥ saugandhyadaḥ paraḥ // (123.2) Par.?
spṛkkā
spṛkkā ca devī piśunā vadhūś ca koṭir manur brāhmaṇikā sugandhā / (124.1) Par.?
samudrakāntā kuṭilā tathā ca mālālikā bhūtalikā ca laghvī // (124.2) Par.?
nirmālyā sukumārā ca mālālī devaputrikā / (125.1) Par.?
pañcaguptir asṛk proktā nakhapuṣpī ca viṃśatiḥ // (125.2) Par.?
spṛkkā kaṭukaṣāyā ca tiktā śleṣmārtikāsajit / (126.1) Par.?
śleṣmamehāśmarīkṛcchranāśanī ca sugandhadā // (126.2) Par.?
sthauṇeyaka
sthauṇeyakaṃ barhiśikhaṃ śukacchadaṃ mayūracūḍaṃ śukapucchakaṃ tathā / (127.1) Par.?
vikīrṇaromāpi ca kīravarṇakaṃ vikarṇasaṃjñaṃ haritaṃ navāhvayam // (127.2) Par.?
sthauṇeyaṃ kaphavātaghnaṃ sugandhi kaṭutiktakam / (128.1) Par.?
pittaprakopaśamanaṃ balapuṣṭivivardhanam // (128.2) Par.?
murā
murā gandhavatī daityā gandhāḍhyā gandhamādanī / (129.1) Par.?
surabhir bhūrigandhā ca kuṭī gandhakuṭī tathā // (129.2) Par.?
murā tiktā kaṭuḥ śītā kaṣāyā kaphapittahṛt / (130.1) Par.?
śvāsāsṛgviṣadāhārtibhramamūrchātṛṣāpahā // (130.2) Par.?
śaileya
śaileyaṃ śilajaṃ vṛddhaṃ śilāpuṣpaṃ śilodbhavam / (131.1) Par.?
sthaviraṃ palitaṃ jīrṇaṃ tathā kālānusāryakam // (131.2) Par.?
śilotthaṃ ca śilādadruḥ śailajaṃ giripuṣpakam / (132.1) Par.?
śilāprasūnaṃ subhagaṃ śailakaṃ ṣoḍaśāhvayam // (132.2) Par.?
śaileyaṃ śiśiraṃ tiktaṃ sugandhi kaphapittajit / (133.1) Par.?
dāhatṛṣṇāvamiśvāsavraṇadoṣavināśanam // (133.2) Par.?
coraka
corakaḥ śaṅkitaś caṇḍā duṣpattraḥ kṣemako ripuḥ / (134.1) Par.?
capalaḥ kitavo dhūrtaḥ paṭur nīco niśācaraḥ // (134.2) Par.?
gaṇahāsaḥ kopanakaś caurakaḥ phalacorakaḥ / (135.1) Par.?
duṣkulo granthilaś caiva sugranthiḥ parṇacorakaḥ / (135.2) Par.?
granthiparṇo granthidalo granthipattras trinetradhā // (135.3) Par.?
corakas tīvragandhoṣṇas tikto vātakaphāpahaḥ / (136.1) Par.?
nāsāmukharujājīrṇakrimidoṣavināśanaḥ // (136.2) Par.?
padmaka
padmakaṃ pītakaṃ pītaṃ mālayaṃ śītalaṃ himam / (137.1) Par.?
śubhraṃ kedārajaṃ raktaṃ pāṭalāpuṣpasaṃnibham / (137.2) Par.?
padmakāṣṭhaṃ padmavṛkṣaṃ proktaṃ syād dvādaśāhvayam // (137.3) Par.?
padmakaṃ śītalaṃ tiktaṃ raktapittavināśanam / (138.1) Par.?
mohadāhajvarabhrāntikuṣṭhavisphoṭaśāntikṛt // (138.2) Par.?
prapauṇḍarīka
prapauṇḍarīkaṃ cakṣuṣyaṃ puṇḍaryaṃ puṇḍarīyakam / (139.1) Par.?
pauṇḍaryaṃ ca supuṣpaṃ ca sānujaṃ cānujaṃ smṛtam // (139.2) Par.?
prapauṇḍarīkaṃ cakṣuṣyaṃ madhuraṃ tiktaśītalam / (140.1) Par.?
pittaraktavraṇān hanti jvaradāhatṛṣāpaham // (140.2) Par.?
lāmajjaka
lāmajjakaṃ sunālaṃ syād amṛṇālaṃ lavaṃ laghu / (141.1) Par.?
iṣṭakāpathakaṃ śīghraṃ dīrghamūlaṃ jalāśrayam // (141.2) Par.?
lāmajjakaṃ himaṃ tiktaṃ madhuraṃ vātapittajit / (142.1) Par.?
tṛḍdāhaśramamūrchārtiraktapittajvarāpaham // (142.2) Par.?
māṃsarohiṇī
māṃsarohiṇy atiruhā vṛttā carmakaṣā ca sā / (143.1) Par.?
vikasā māṃsarohī ca jñeyā māṃsaruhā muniḥ // (143.2) Par.?
māṃsī::sadāmāṃsī
anyā māṃsī sadāmāṃsī māṃsarohā rasāyanī / (144.1) Par.?
sulomā lomakaraṇī rohiṇī māṃsarohikā // (144.2) Par.?
vikasā kaṭukā tiktā tathoṣṇā svarasādanut / (145.1) Par.?
rasāyanaprayogāc ca sarvarogaharā matā / (145.2) Par.?
kaṣāyā grāhiṇī varṇyā raktapittaprasādanī // (145.3) Par.?
rohiṇīyugalaṃ śītaṃ kaṣāyaṃ krimināśanam / (146.1) Par.?
kaṇṭhaśuddhikaraṃ rucyaṃ vātadoṣaniṣūdanam // (146.2) Par.?
śrīveṣṭa
śrīveṣṭo vṛkṣadhūpaś ca cīḍāgandho rasāṅgakaḥ / (147.1) Par.?
śrīvāsaḥ śrīraso veṣṭo lakṣmīveṣṭas tu veṣṭakaḥ // (147.2) Par.?
veṣṭasāro rasāveṣṭaḥ kṣīraśīrṣaḥ sudhūpakaḥ / (148.1) Par.?
dhūpāṅgas tilaparṇaś ca saralāṅgo 'pi ṣoḍaśa // (148.2) Par.?
śrīveṣṭaḥ kaṭutiktaś ca kaṣāyaḥ śleṣmapittajit / (149.1) Par.?
yonidoṣarujājīrṇavraṇaghnādhmānadoṣajit // (149.2) Par.?
uśīra
uśīram amṛṇālaṃ syāj jalavāsaṃ haripriyam / (150.1) Par.?
mṛṇālam abhayaṃ vīraṃ vīraṇaṃ samagandhikam // (150.2) Par.?
raṇapriyaṃ vāritaraṃ śiśiraṃ śitimūlakam / (151.1) Par.?
veṇīgamūlakaṃ caiva jalāmodaṃ sugandhikam / (151.2) Par.?
sugandhimūlakaṃ śubhraṃ bālakaṃ grahabhūhvayam // (151.3) Par.?
uśīraṃ śītalaṃ tiktaṃ dāhaśramaharaṃ param / (152.1) Par.?
pittajvarārtiśamanaṃ jalasaugandhyadāyakam // (152.2) Par.?
nalikā
nalikā vidrumalatikā kapotabāṇā nalī ca nirmathyā / (153.1) Par.?
suṣirā dhamanī stutyā raktadalā nartakī naṭī rudrāḥ // (153.2) Par.?
nalikā tiktakaṭukā tīkṣṇā ca madhurā himā / (154.1) Par.?
kṛmivātodarārtyarśaḥśūlaghnī malaśodhanī // (154.2) Par.?
itthaṃ gandhadravyakadambāhvayavīryavyākhyāvācoyuktiviviktojjvalasargam / (155.1) Par.?
vargaṃ vaktrāmbhoruhamodārham adhīyāthainaṃ madhye saṃsad asau dīvyatu vaidyaḥ // (155.2) Par.?
ye gandhayanti sakalāni ca bhūtalāni lokāṃś ca ye 'pi sukhayanti ca gandhalubdhān / (156.1) Par.?
teṣām ayaṃ malayajādisugandhināmnāṃ bhūr gandhavarga iti viśrutim eti vargaḥ // (156.2) Par.?
yasyoccaiś caritāni śītasurabhīṇy abhyasya satyātmano duścāritrajanā niṣaṅgajanitaṃ drāg dauḥstham āsthan svakam tasyāyaṃ kṛtinaḥ kṛtau narahareḥ śrīcandanādiḥ sthitiṃ vargo vāñchati nāmanaigamaśikhābhūṣāmaṇau dvādaśaḥ // (157) Par.?
Duration=0.90712690353394 secs.