Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Viṣṇu, Vishnuism

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8084
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
vidureṇaivam ukte tu keśavaḥ śatrupūgahā / (1.2) Par.?
duryodhanaṃ dhārtarāṣṭram abhyabhāṣata vīryavān // (1.3) Par.?
eko 'ham iti yanmohānmanyase māṃ suyodhana / (2.1) Par.?
paribhūya ca durbuddhe grahītuṃ māṃ cikīrṣasi // (2.2) Par.?
ihaiva pāṇḍavāḥ sarve tathaivāndhakavṛṣṇayaḥ / (3.1) Par.?
ihādityāśca rudrāśca vasavaśca maharṣibhiḥ // (3.2) Par.?
evam uktvā jahāsoccaiḥ keśavaḥ paravīrahā / (4.1) Par.?
tasya saṃsmayataḥ śaurer vidyudrūpā mahātmanaḥ / (4.2) Par.?
aṅguṣṭhamātrāstridaśā mumucuḥ pāvakārciṣaḥ // (4.3) Par.?
tasya brahmā lalāṭastho rudro vakṣasi cābhavat / (5.1) Par.?
lokapālā bhujeṣvāsann agnir āsyād ajāyata // (5.2) Par.?
ādityāścaiva sādhyāśca vasavo 'thāśvināvapi / (6.1) Par.?
marutaśca sahendreṇa viśvedevāstathaiva ca / (6.2) Par.?
babhūvuścaiva rūpāṇi yakṣagandharvarakṣasām // (6.3) Par.?
prādurāstāṃ tathā dorbhyāṃ saṃkarṣaṇadhanaṃjayau / (7.1) Par.?
dakṣiṇe 'thārjuno dhanvī halī rāmaśca savyataḥ // (7.2) Par.?
bhīmo yudhiṣṭhiraścaiva mādrīputrau ca pṛṣṭhataḥ / (8.1) Par.?
andhakā vṛṣṇayaścaiva pradyumnapramukhāstataḥ // (8.2) Par.?
agre babhūvuḥ kṛṣṇasya samudyatamahāyudhāḥ / (9.1) Par.?
śaṅkhacakragadāśaktiśārṅgalāṅgalanandakāḥ // (9.2) Par.?
adṛśyantodyatānyeva sarvapraharaṇāni ca / (10.1) Par.?
nānābāhuṣu kṛṣṇasya dīpyamānāni sarvaśaḥ // (10.2) Par.?
netrābhyāṃ nastataścaiva śrotrābhyāṃ ca samantataḥ / (11.1) Par.?
prādurāsanmahāraudrāḥ sadhūmāḥ pāvakārciṣaḥ / (11.2) Par.?
romakūpeṣu ca tathā sūryasyeva marīcayaḥ // (11.3) Par.?
taṃ dṛṣṭvā ghoram ātmānaṃ keśavasya mahātmanaḥ / (12.1) Par.?
nyamīlayanta netrāṇi rājānastrastacetasaḥ // (12.2) Par.?
ṛte droṇaṃ ca bhīṣmaṃ ca viduraṃ ca mahāmatim / (13.1) Par.?
saṃjayaṃ ca mahābhāgam ṛṣīṃścaiva tapodhanān / (13.2) Par.?
prādāt teṣāṃ sa bhagavān divyaṃ cakṣur janārdanaḥ // (13.3) Par.?
tad dṛṣṭvā mahad āścaryaṃ mādhavasya sabhātale / (14.1) Par.?
devadundubhayo neduḥ puṣpavarṣaṃ papāta ca // (14.2) Par.?
cacāla ca mahī kṛtsnā sāgaraścāpi cukṣubhe / (15.1) Par.?
vismayaṃ paramaṃ jagmuḥ pārthivā bharatarṣabha // (15.2) Par.?
tataḥ sa puruṣavyāghraḥ saṃjahāra vapuḥ svakam / (16.1) Par.?
tāṃ divyām adbhutāṃ citrām ṛddhimattām ariṃdamaḥ // (16.2) Par.?
tataḥ sātyakim ādāya pāṇau hārdikyam eva ca / (17.1) Par.?
ṛṣibhistair anujñāto niryayau madhusūdanaḥ // (17.2) Par.?
ṛṣayo 'ntarhitā jagmustataste nāradādayaḥ / (18.1) Par.?
tasmin kolāhale vṛtte tad adbhutam abhūt tadā // (18.2) Par.?
taṃ prasthitam abhiprekṣya kauravāḥ saha rājabhiḥ / (19.1) Par.?
anujagmur naravyāghraṃ devā iva śatakratum // (19.2) Par.?
acintayann ameyātmā sarvaṃ tad rājamaṇḍalam / (20.1) Par.?
niścakrāma tataḥ śauriḥ sadhūma iva pāvakaḥ // (20.2) Par.?
tato rathena śubhreṇa mahatā kiṅkiṇīkinā / (21.1) Par.?
hemajālavicitreṇa laghunā meghanādinā // (21.2) Par.?
sūpaskareṇa śubhreṇa vaiyāghreṇa varūthinā / (22.1) Par.?
sainyasugrīvayuktena pratyadṛśyata dārukaḥ // (22.2) Par.?
tathaiva ratham āsthāya kṛtavarmā mahārathaḥ / (23.1) Par.?
vṛṣṇīnāṃ saṃmato vīro hārdikyaḥ pratyadṛśyata // (23.2) Par.?
upasthitarathaṃ śauriṃ prayāsyantam ariṃdamam / (24.1) Par.?
dhṛtarāṣṭro mahārājaḥ punar evābhyabhāṣata // (24.2) Par.?
yāvad balaṃ me putreṣu paśyasyetajjanārdana / (25.1) Par.?
pratyakṣaṃ te na te kiṃcit parokṣaṃ śatrukarśana // (25.2) Par.?
kurūṇāṃ śamam icchantaṃ yatamānaṃ ca keśava / (26.1) Par.?
viditvaitām avasthāṃ me nātiśaṅkitum arhasi // (26.2) Par.?
na me pāpo 'styabhiprāyaḥ pāṇḍavān prati keśava / (27.1) Par.?
jñātam eva hi te vākyaṃ yanmayoktaḥ suyodhanaḥ // (27.2) Par.?
jānanti kuravaḥ sarve rājānaścaiva pārthivāḥ / (28.1) Par.?
śame prayatamānaṃ māṃ sarvayatnena mādhava // (28.2) Par.?
tato 'bravīnmahābāhur dhṛtarāṣṭraṃ janeśvaram / (29.1) Par.?
droṇaṃ pitāmahaṃ bhīṣmaṃ kṣattāraṃ bāhlikaṃ kṛpam // (29.2) Par.?
pratyakṣam etad bhavatāṃ yad vṛttaṃ kurusaṃsadi / (30.1) Par.?
yathā cāśiṣṭavanmando roṣād asakṛd utthitaḥ // (30.2) Par.?
vadatyanīśam ātmānaṃ dhṛtarāṣṭro mahīpatiḥ / (31.1) Par.?
āpṛcche bhavataḥ sarvān gamiṣyāmi yudhiṣṭhiram // (31.2) Par.?
āmantrya prasthitaṃ śauriṃ rathasthaṃ puruṣarṣabham / (32.1) Par.?
anujagmur maheṣvāsāḥ pravīrā bharatarṣabhāḥ // (32.2) Par.?
bhīṣmo droṇaḥ kṛpaḥ kṣattā dhṛtarāṣṭro 'tha bāhlikaḥ / (33.1) Par.?
aśvatthāmā vikarṇaśca yuyutsuśca mahārathaḥ // (33.2) Par.?
tato rathena śubhreṇa mahatā kiṅkiṇīkinā / (34.1) Par.?
kurūṇāṃ paśyatāṃ prāyāt pṛthāṃ draṣṭuṃ pitṛṣvasām // (34.2) Par.?
Duration=0.19434094429016 secs.