Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): King, rājanīti

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8085
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
praviśyātha gṛhaṃ tasyāścaraṇāvabhivādya ca / (1.2) Par.?
ācakhyau tat samāsena yad vṛttaṃ kurusaṃsadi // (1.3) Par.?
vāsudeva uvāca / (2.1) Par.?
uktaṃ bahuvidhaṃ vākyaṃ grahaṇīyaṃ sahetukam / (2.2) Par.?
ṛṣibhiśca mayā caiva na cāsau tad gṛhītavān // (2.3) Par.?
kālapakvam idaṃ sarvaṃ duryodhanavaśānugam / (3.1) Par.?
āpṛcche bhavatīṃ śīghraṃ prayāsye pāṇḍavān prati // (3.2) Par.?
kiṃ vācyāḥ pāṇḍaveyāste bhavatyā vacanānmayā / (4.1) Par.?
tad brūhi tvaṃ mahāprājñe śuśrūṣe vacanaṃ tava // (4.2) Par.?
kuntyuvāca / (5.1) Par.?
brūyāḥ keśava rājānaṃ dharmātmānaṃ yudhiṣṭhiram / (5.2) Par.?
bhūyāṃste hīyate dharmo mā putraka vṛthā kṛthāḥ // (5.3) Par.?
śrotriyasyeva te rājan mandakasyāvipaścitaḥ / (6.1) Par.?
anuvākahatā buddhir dharmam evaikam īkṣate // (6.2) Par.?
aṅgāvekṣasva dharmaṃ tvaṃ yathā sṛṣṭaḥ svayaṃbhuvā / (7.1) Par.?
urastaḥ kṣatriyaḥ sṛṣṭo bāhuvīryopajīvitā / (7.2) Par.?
krūrāya karmaṇe nityaṃ prajānāṃ paripālane // (7.3) Par.?
śṛṇu cātropamām ekāṃ yā vṛddhebhyaḥ śrutā mayā / (8.1) Par.?
mucukundasya rājarṣer adadāt pṛthivīm imām / (8.2) Par.?
purā vaiśravaṇaḥ prīto na cāsau tāṃ gṛhītavān // (8.3) Par.?
bāhuvīryārjitaṃ rājyam aśnīyām iti kāmaye / (9.1) Par.?
tato vaiśravaṇaḥ prīto vismitaḥ samapadyata // (9.2) Par.?
mucukundastato rājā so 'nvaśāsad vasuṃdharām / (10.1) Par.?
bāhuvīryārjitāṃ samyak kṣatradharmam anuvrataḥ // (10.2) Par.?
yaṃ hi dharmaṃ carantīha prajā rājñā surakṣitāḥ / (11.1) Par.?
caturthaṃ tasya dharmasya rājā bhārata vindati // (11.2) Par.?
rājā carati ced dharmaṃ devatvāyaiva kalpate / (12.1) Par.?
sa ced adharmaṃ carati narakāyaiva gacchati // (12.2) Par.?
daṇḍanītiḥ svadharmeṇa cāturvarṇyaṃ niyacchati / (13.1) Par.?
prayuktā svāminā samyag adharmebhyaśca yacchati // (13.2) Par.?
daṇḍanītyāṃ yadā rājā samyak kārtsnyena vartate / (14.1) Par.?
tadā kṛtayugaṃ nāma kālaḥ śreṣṭhaḥ pravartate // (14.2) Par.?
kālo vā kāraṇaṃ rājño rājā vā kālakāraṇam / (15.1) Par.?
iti te saṃśayo mā bhūd rājā kālasya kāraṇam // (15.2) Par.?
rājā kṛtayugasraṣṭā tretāyā dvāparasya ca / (16.1) Par.?
yugasya ca caturthasya rājā bhavati kāraṇam // (16.2) Par.?
kṛtasya kāraṇād rājā svargam atyantam aśnute / (17.1) Par.?
tretāyāḥ kāraṇād rājā svargaṃ nātyantam aśnute / (17.2) Par.?
pravartanād dvāparasya yathābhāgam upāśnute // (17.3) Par.?
tato vasati duṣkarmā narake śāśvatīḥ samāḥ / (18.1) Par.?
rājadoṣeṇa hi jagat spṛśyate jagataḥ sa ca // (18.2) Par.?
rājadharmān avekṣasva pitṛpaitāmahocitān / (19.1) Par.?
naitad rājarṣivṛttaṃ hi yatra tvaṃ sthātum icchasi // (19.2) Par.?
na hi vaiklavyasaṃsṛṣṭa ānṛśaṃsye vyavasthitaḥ / (20.1) Par.?
prajāpālanasambhūtaṃ kiṃcit prāpa phalaṃ nṛpaḥ // (20.2) Par.?
na hyetām āśiṣaṃ pāṇḍur na cāhaṃ na pitāmahaḥ / (21.1) Par.?
prayuktavantaḥ pūrvaṃ te yayā carasi medhayā // (21.2) Par.?
yajño dānaṃ tapaḥ śauryaṃ prajāsaṃtānam eva ca / (22.1) Par.?
māhātmyaṃ balam ojaśca nityam āśaṃsitaṃ mayā // (22.2) Par.?
nityaṃ svāhā svadhā nityaṃ dadur mānuṣadevatāḥ / (23.1) Par.?
dīrgham āyur dhanaṃ putrān samyag ārādhitāḥ śubhāḥ // (23.2) Par.?
putreṣvāśāsate nityaṃ pitaro daivatāni ca / (24.1) Par.?
dānam adhyayanaṃ yajñaṃ prajānāṃ paripālanam // (24.2) Par.?
etad dharmam adharmaṃ vā janmanaivābhyajāyathāḥ / (25.1) Par.?
te stha vaidyāḥ kule jātā avṛttyā tāta pīḍitāḥ // (25.2) Par.?
yat tu dānapatiṃ śūraṃ kṣudhitāḥ pṛthivīcarāḥ / (26.1) Par.?
prāpya tṛptāḥ pratiṣṭhante dharmaḥ ko 'bhyadhikastataḥ // (26.2) Par.?
dānenānyaṃ balenānyaṃ tathā sūnṛtayāparam / (27.1) Par.?
sarvataḥ pratigṛhṇīyād rājyaṃ prāpyeha dhārmikaḥ // (27.2) Par.?
brāhmaṇaḥ pracared bhaikṣaṃ kṣatriyaḥ paripālayet / (28.1) Par.?
vaiśyo dhanārjanaṃ kuryācchūdraḥ paricarecca tān // (28.2) Par.?
bhaikṣaṃ vipratiṣiddhaṃ te kṛṣir naivopapadyate / (29.1) Par.?
kṣatriyo 'si kṣatāt trātā bāhuvīryopajīvitā // (29.2) Par.?
pitryam aṃśaṃ mahābāho nimagnaṃ punar uddhara / (30.1) Par.?
sāmnā dānena bhedena daṇḍenātha nayena ca // (30.2) Par.?
ito duḥkhataraṃ kiṃ nu yad ahaṃ hīnabāndhavā / (31.1) Par.?
parapiṇḍam udīkṣāmi tvāṃ sūtvāmitranandana // (31.2) Par.?
yudhyasva rājadharmeṇa mā nimajjīḥ pitāmahān / (32.1) Par.?
mā gamaḥ kṣīṇapuṇyastvaṃ sānujaḥ pāpikāṃ gatim // (32.2) Par.?
Duration=0.17741203308105 secs.