Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Moral literature

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8086
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
kuntyuvāca / (1.1) Par.?
atrāpyudāharantīmam itihāsaṃ purātanam / (1.2) Par.?
vidurāyāśca saṃvādaṃ putrasya ca paraṃtapa // (1.3) Par.?
atra śreyaśca bhūyaśca yathā sā vaktum arhati / (2.1) Par.?
yaśasvinī manyumatī kule jātā vibhāvarī // (2.2) Par.?
kṣatradharmaratā dhanyā vidurā dīrghadarśinī / (3.1) Par.?
viśrutā rājasaṃsatsu śrutavākyā bahuśrutā // (3.2) Par.?
vidurā nāma vai satyā jagarhe putram aurasam / (4.1) Par.?
nirjitaṃ sindhurājena śayānaṃ dīnacetasam / (4.2) Par.?
anandanam adharmajñaṃ dviṣatāṃ harṣavardhanam // (4.3) Par.?
na mayā tvaṃ na pitrāsi jātaḥ kvābhyāgato hyasi / (5.1) Par.?
nirmanyur upaśākhīyaḥ puruṣaḥ klībasādhanaḥ // (5.2) Par.?
yāvajjīvaṃ nirāśo 'si kalyāṇāya dhuraṃ vaha / (6.1) Par.?
mātmānam avamanyasva mainam alpena bībharaḥ / (6.2) Par.?
manaḥ kṛtvā sukalyāṇaṃ mā bhaistvaṃ pratisaṃstabha // (6.3) Par.?
uttiṣṭha he kāpuruṣa mā śeṣvaivaṃ parājitaḥ / (7.1) Par.?
amitrānnandayan sarvānnirmāno bandhuśokadaḥ // (7.2) Par.?
supūrā vai kunadikā supūro mūṣikāñjaliḥ / (8.1) Par.?
susaṃtoṣaḥ kāpuruṣaḥ svalpakenāpi tuṣyati // (8.2) Par.?
apyarer ārujan daṃṣṭrām āśveva nidhanaṃ vraja / (9.1) Par.?
api vā saṃśayaṃ prāpya jīvite 'pi parākrama // (9.2) Par.?
apyareḥ śyenavacchidraṃ paśyestvaṃ viparikraman / (10.1) Par.?
vinadan vātha vā tūṣṇīṃ vyomni vāpariśaṅkitaḥ // (10.2) Par.?
tvam evaṃ pretavaccheṣe kasmād vajrahato yathā / (11.1) Par.?
uttiṣṭha he kāpuruṣa mā śeṣvaivaṃ parājitaḥ // (11.2) Par.?
māstaṃ gamastvaṃ kṛpaṇo viśrūyasva svakarmaṇā / (12.1) Par.?
mā madhye mā jaghanye tvaṃ mādho bhūstiṣṭha corjitaḥ // (12.2) Par.?
alātaṃ tindukasyeva muhūrtam api vijvala / (13.1) Par.?
mā tuṣāgnir ivānarciḥ kākaraṅkhā jijīviṣuḥ / (13.2) Par.?
muhūrtaṃ jvalitaṃ śreyo na tu dhūmāyitaṃ ciram // (13.3) Par.?
mā ha sma kasyacid gehe janī rājñaḥ kharīmṛduḥ / (14.1) Par.?
kṛtvā mānuṣyakaṃ karma sṛtvājiṃ yāvad uttamam / (14.2) Par.?
dharmasyānṛṇyam āpnoti na cātmānaṃ vigarhate // (14.3) Par.?
alabdhvā yadi vā labdhvā nānuśocanti paṇḍitāḥ / (15.1) Par.?
ānantaryaṃ cārabhate na prāṇānāṃ dhanāyate // (15.2) Par.?
udbhāvayasva vīryaṃ vā tāṃ vā gaccha dhruvāṃ gatim / (16.1) Par.?
dharmaṃ putrāgrataḥ kṛtvā kiṃnimittaṃ hi jīvasi // (16.2) Par.?
iṣṭāpūrtaṃ hi te klība kīrtiśca sakalā hatā / (17.1) Par.?
vicchinnaṃ bhogamūlaṃ te kiṃnimittaṃ hi jīvasi // (17.2) Par.?
śatrur nimajjatā grāhyo jaṅghāyāṃ prapatiṣyatā / (18.1) Par.?
viparicchinnamūlo 'pi na viṣīdet kathaṃcana / (18.2) Par.?
udyamya dhuram utkarṣed ājāneyakṛtaṃ smaran // (18.3) Par.?
kuru sattvaṃ ca mānaṃ ca viddhi pauruṣam ātmanaḥ / (19.1) Par.?
udbhāvaya kulaṃ magnaṃ tvatkṛte svayam eva hi // (19.2) Par.?
yasya vṛttaṃ na jalpanti mānavā mahad adbhutam / (20.1) Par.?
rāśivardhanamātraṃ sa naiva strī na punaḥ pumān // (20.2) Par.?
dāne tapasi śaurye ca yasya na prathitaṃ yaśaḥ / (21.1) Par.?
vidyāyām arthalābhe vā mātur uccāra eva saḥ // (21.2) Par.?
śrutena tapasā vāpi śriyā vā vikrameṇa vā / (22.1) Par.?
janān yo 'bhibhavatyanyān karmaṇā hi sa vai pumān // (22.2) Par.?
na tveva jālmīṃ kāpālīṃ vṛttim eṣitum arhasi / (23.1) Par.?
nṛśaṃsyām ayaśasyāṃ ca duḥkhāṃ kāpuruṣocitām // (23.2) Par.?
yam enam abhinandeyur amitrāḥ puruṣaṃ kṛśam / (24.1) Par.?
lokasya samavajñātaṃ nihīnāśanavāsasam // (24.2) Par.?
aholābhakaraṃ dīnam alpajīvanam alpakam / (25.1) Par.?
nedṛśaṃ bandhum āsādya bāndhavaḥ sukham edhate // (25.2) Par.?
avṛttyaiva vipatsyāmo vayaṃ rāṣṭrāt pravāsitāḥ / (26.1) Par.?
sarvakāmarasair hīnāḥ sthānabhraṣṭā akiṃcanāḥ // (26.2) Par.?
avarṇakāriṇaṃ satsu kulavaṃśasya nāśanam / (27.1) Par.?
kaliṃ putrapravādena saṃjaya tvām ajījanam // (27.2) Par.?
niramarṣaṃ nirutsāhaṃ nirvīryam arinandanam / (28.1) Par.?
mā sma sīmantinī kācijjanayet putram īdṛśam // (28.2) Par.?
mā dhūmāya jvalātyantam ākramya jahi śātravān / (29.1) Par.?
jvala mūrdhanyamitrāṇāṃ muhūrtam api vā kṣaṇam // (29.2) Par.?
etāvān eva puruṣo yad amarṣī yad akṣamī / (30.1) Par.?
kṣamāvānniramarṣaśca naiva strī na punaḥ pumān // (30.2) Par.?
saṃtoṣo vai śriyaṃ hanti tathānukrośa eva ca / (31.1) Par.?
anutthānabhaye cobhe nirīho nāśnute mahat // (31.2) Par.?
ebhyo nikṛtipāpebhyaḥ pramuñcātmānam ātmanā / (32.1) Par.?
āyasaṃ hṛdayaṃ kṛtvā mṛgayasva punaḥ svakam // (32.2) Par.?
puraṃ viṣahate yasmāt tasmāt puruṣa ucyate / (33.1) Par.?
tam āhur vyarthanāmānaṃ strīvad ya iha jīvati // (33.2) Par.?
śūrasyorjitasattvasya siṃhavikrāntagāminaḥ / (34.1) Par.?
diṣṭabhāvaṃ gatasyāpi vighase modate prajā // (34.2) Par.?
ya ātmanaḥ priyasukhe hitvā mṛgayate śriyam / (35.1) Par.?
amātyānām atho harṣam ādadhātyacireṇa saḥ // (35.2) Par.?
putra uvāca / (36.1) Par.?
kiṃ nu te mām apaśyantyāḥ pṛthivyā api sarvayā / (36.2) Par.?
kim ābharaṇakṛtyaṃ te kiṃ bhogair jīvitena vā // (36.3) Par.?
mātovāca / (37.1) Par.?
kim adyakānāṃ ye lokā dviṣantastān avāpnuyuḥ / (37.2) Par.?
ye tvādṛtātmanāṃ lokāḥ suhṛdastān vrajantu naḥ // (37.3) Par.?
bhṛtyair vihīyamānānāṃ parapiṇḍopajīvinām / (38.1) Par.?
kṛpaṇānām asattvānāṃ mā vṛttim anuvartithāḥ // (38.2) Par.?
anu tvāṃ tāta jīvantu brāhmaṇāḥ suhṛdastathā / (39.1) Par.?
parjanyam iva bhūtāni devā iva śatakratum // (39.2) Par.?
yam ājīvanti puruṣaṃ sarvabhūtāni saṃjaya / (40.1) Par.?
pakvaṃ drumam ivāsādya tasya jīvitam arthavat // (40.2) Par.?
yasya śūrasya vikrāntair edhante bāndhavāḥ sukham / (41.1) Par.?
tridaśā iva śakrasya sādhu tasyeha jīvitam // (41.2) Par.?
svabāhubalam āśritya yo 'bhyujjīvati mānavaḥ / (42.1) Par.?
sa loke labhate kīrtiṃ paratra ca śubhāṃ gatim // (42.2) Par.?
Duration=0.22764182090759 secs.