Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Moral literature, dharma

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8087
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vidurovāca / (1.1) Par.?
athaitasyām avasthāyāṃ pauruṣaṃ hātum icchasi / (1.2) Par.?
nihīnasevitaṃ mārgaṃ gamiṣyasyacirād iva // (1.3) Par.?
yo hi tejo yathāśakti na darśayati vikramāt / (2.1) Par.?
kṣatriyo jīvitākāṅkṣī stena ityeva taṃ viduḥ // (2.2) Par.?
arthavantyupapannāni vākyāni guṇavanti ca / (3.1) Par.?
naiva samprāpnuvanti tvāṃ mumūrṣum iva bheṣajam // (3.2) Par.?
santi vai sindhurājasya saṃtuṣṭā bahavo janāḥ / (4.1) Par.?
daurbalyād āsate mūḍhā vyasanaughapratīkṣiṇaḥ // (4.2) Par.?
sahāyopacayaṃ kṛtvā vyavasāya tatastataḥ / (5.1) Par.?
anuduṣyeyur apare paśyantastava pauruṣam // (5.2) Par.?
taiḥ kṛtvā saha saṃghātaṃ giridurgālayāṃścara / (6.1) Par.?
kāle vyasanam ākāṅkṣannaivāyam ajarāmaraḥ // (6.2) Par.?
saṃjayo nāmataśca tvaṃ na ca paśyāmi tat tvayi / (7.1) Par.?
anvarthanāmā bhava me putra mā vyarthanāmakaḥ // (7.2) Par.?
samyagdṛṣṭir mahāprājño bālaṃ tvāṃ brāhmaṇo 'bravīt / (8.1) Par.?
ayaṃ prāpya mahat kṛcchraṃ punar vṛddhiṃ gamiṣyati // (8.2) Par.?
tasya smarantī vacanam āśaṃse vijayaṃ tava / (9.1) Par.?
tasmāt tāta bravīmi tvāṃ vakṣyāmi ca punaḥ punaḥ // (9.2) Par.?
yasya hyarthābhinirvṛttau bhavantyāpyāyitāḥ pare / (10.1) Par.?
tasyārthasiddhir niyatā nayeṣvarthānusāriṇaḥ // (10.2) Par.?
samṛddhir asamṛddhir vā pūrveṣāṃ mama saṃjaya / (11.1) Par.?
evaṃ vidvān yuddhamanā bhava mā pratyupāhara // (11.2) Par.?
nātaḥ pāpīyasīṃ kāṃcid avasthāṃ śambaro 'bravīt / (12.1) Par.?
yatra naivādya na prātar bhojanaṃ pratidṛśyate // (12.2) Par.?
patiputravadhād etat paramaṃ duḥkham abravīt / (13.1) Par.?
dāridryam iti yat proktaṃ paryāyamaraṇaṃ hi tat // (13.2) Par.?
ahaṃ mahākule jātā hradāddhradam ivāgatā / (14.1) Par.?
īśvarī sarvakalyāṇair bhartrā paramapūjitā // (14.2) Par.?
mahārhamālyābharaṇāṃ sumṛṣṭāmbaravāsasam / (15.1) Par.?
purā dṛṣṭvā suhṛdvargo mām apaśyat sudurgatām // (15.2) Par.?
yadā māṃ caiva bhāryāṃ ca draṣṭāsi bhṛśadurbale / (16.1) Par.?
na tadā jīvitenārtho bhavitā tava saṃjaya // (16.2) Par.?
dāsakarmakarān bhṛtyān ācāryartvikpurohitān / (17.1) Par.?
avṛttyāsmān prajahato dṛṣṭvā kiṃ jīvitena te // (17.2) Par.?
yadi kṛtyaṃ na paśyāmi tavādyeha yathā purā / (18.1) Par.?
ślāghanīyaṃ yaśasyaṃ ca kā śāntir hṛdayasya me // (18.2) Par.?
neti ced brāhmaṇān brūyāṃ dīryate hṛdayaṃ mama / (19.1) Par.?
na hyahaṃ na ca me bhartā neti brāhmaṇam uktavān // (19.2) Par.?
vayam āśrayaṇīyāḥ sma nāśritāraḥ parasya ca / (20.1) Par.?
sānyān āśritya jīvantī parityakṣyāmi jīvitam // (20.2) Par.?
apāre bhava naḥ pāram aplave bhava naḥ plavaḥ / (21.1) Par.?
kuruṣva sthānam asthāne mṛtān saṃjīvayasva naḥ // (21.2) Par.?
sarve te śatravaḥ sahyā na cejjīvitum icchasi / (22.1) Par.?
atha ced īdṛśīṃ vṛttiṃ klībām abhyupapadyase // (22.2) Par.?
nirviṇṇātmā hatamanā muñcaitāṃ pāpajīvikām / (23.1) Par.?
ekaśatruvadhenaiva śūro gacchati viśrutim // (23.2) Par.?
indro vṛtravadhenaiva mahendraḥ samapadyata / (24.1) Par.?
māhendraṃ ca grahaṃ lebhe lokānāṃ ceśvaro 'bhavat // (24.2) Par.?
nāma viśrāvya vā saṃkhye śatrūn āhūya daṃśitān / (25.1) Par.?
senāgraṃ vāpi vidrāvya hatvā vā puruṣaṃ varam // (25.2) Par.?
yadaiva labhate vīraḥ suyuddhena mahad yaśaḥ / (26.1) Par.?
tadaiva pravyathante 'sya śatravo vinamanti ca // (26.2) Par.?
tyaktvātmānaṃ raṇe dakṣaṃ śūraṃ kāpuruṣā janāḥ / (27.1) Par.?
avaśāḥ pūrayanti sma sarvakāmasamṛddhibhiḥ // (27.2) Par.?
rājyaṃ vāpyugravibhraṃśaṃ saṃśayo jīvitasya vā / (28.1) Par.?
pralabdhasya hi śatror vai śeṣaṃ kurvanti sādhavaḥ // (28.2) Par.?
svargadvāropamaṃ rājyam atha vāpyamṛtopamam / (29.1) Par.?
ruddham ekāyane matvā patolmuka ivāriṣu // (29.2) Par.?
jahi śatrūn raṇe rājan svadharmam anupālaya / (30.1) Par.?
mā tvā paśyet sukṛpaṇaṃ śatruḥ śrīmān kadācana // (30.2) Par.?
asmadīyaiśca śocadbhir nadadbhiśca parair vṛtam / (31.1) Par.?
api tvāṃ nānupaśyeyaṃ dīnā dīnam avasthitam // (31.2) Par.?
uṣya sauvīrakanyābhiḥ ślāghasvārthair yathā purā / (32.1) Par.?
mā ca saindhavakanyānām avasanno vaśaṃ gamaḥ // (32.2) Par.?
yuvā rūpeṇa sampanno vidyayābhijanena ca / (33.1) Par.?
yastvādṛśo vikurvīta yaśasvī lokaviśrutaḥ / (33.2) Par.?
voḍhavye dhuryanaḍuvan manye maraṇam eva tat // (33.3) Par.?
yadi tvām anupaśyāmi parasya priyavādinam / (34.1) Par.?
pṛṣṭhato 'nuvrajantaṃ vā kā śāntir hṛdayasya me // (34.2) Par.?
nāsmiñ jātu kule jāto gacched yo 'nyasya pṛṣṭhataḥ / (35.1) Par.?
na tvaṃ parasyānudhuraṃ tāta jīvitum arhasi // (35.2) Par.?
ahaṃ hi kṣatrahṛdayaṃ veda yat pariśāśvatam / (36.1) Par.?
pūrvaiḥ pūrvataraiḥ proktaṃ paraiḥ paratarair api // (36.2) Par.?
yo vai kaścid ihājātaḥ kṣatriyaḥ kṣatradharmavit / (37.1) Par.?
bhayād vṛttisamīkṣo vā na named iha kasyacit // (37.2) Par.?
udyacched eva na named udyamo hyeva pauruṣam / (38.1) Par.?
apyaparvaṇi bhajyeta na named iha kasyacit // (38.2) Par.?
mātaṅgo matta iva ca parīyāt sumahāmanāḥ / (39.1) Par.?
brāhmaṇebhyo namennityaṃ dharmāyaiva ca saṃjaya // (39.2) Par.?
niyacchann itarān varṇān vinighnan sarvaduṣkṛtaḥ / (40.1) Par.?
sasahāyo 'sahāyo vā yāvajjīvaṃ tathā bhavet // (40.2) Par.?
Duration=0.34065818786621 secs.