Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Moral literature, kṣatradharma

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8088
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
putra uvāca / (1.1) Par.?
kṛṣṇāyasasyeva ca te saṃhatya hṛdayaṃ kṛtam / (1.2) Par.?
mama mātastvakaruṇe vairaprajñe hyamarṣaṇe // (1.3) Par.?
aho kṣatrasamācāro yatra mām aparaṃ yathā / (2.1) Par.?
īdṛśaṃ vacanaṃ brūyād bhavatī putram ekajam // (2.2) Par.?
kiṃ nu te mām apaśyantyāḥ pṛthivyā api sarvayā / (3.1) Par.?
kim ābharaṇakṛtyaṃ te kiṃ bhogair jīvitena vā // (3.2) Par.?
mātovāca / (4.1) Par.?
sarvārambhā hi viduṣāṃ tāta dharmārthakāraṇāt / (4.2) Par.?
tān evābhisamīkṣyāhaṃ saṃjaya tvām acūcudam // (4.3) Par.?
sa samīkṣyakramopeto mukhyaḥ kālo 'yam āgataḥ / (5.1) Par.?
asmiṃśced āgate kāle kāryaṃ na pratipadyase / (5.2) Par.?
asaṃbhāvitarūpastvaṃ sunṛśaṃsaṃ kariṣyasi // (5.3) Par.?
taṃ tvām ayaśasā spṛṣṭaṃ na brūyāṃ yadi saṃjaya / (6.1) Par.?
kharīvātsalyam āhustanniḥsāmarthyam ahetukam // (6.2) Par.?
sadbhir vigarhitaṃ mārgaṃ tyaja mūrkhaniṣevitam / (7.1) Par.?
avidyā vai mahatyasti yām imāṃ saṃśritāḥ prajāḥ // (7.2) Par.?
tava syād yadi sadvṛttaṃ tena me tvaṃ priyo bhaveḥ / (8.1) Par.?
dharmārthaguṇayuktena netareṇa kathaṃcana / (8.2) Par.?
daivamānuṣayuktena sadbhir ācaritena ca // (8.3) Par.?
yo hyevam avinītena ramate putranaptṛṇā / (9.1) Par.?
anutthānavatā cāpi moghaṃ tasya prajāphalam // (9.2) Par.?
akurvanto hi karmāṇi kurvanto ninditāni ca / (10.1) Par.?
sukhaṃ naiveha nāmutra labhante puruṣādhamāḥ // (10.2) Par.?
yuddhāya kṣatriyaḥ sṛṣṭaḥ saṃjayeha jayāya ca / (11.1) Par.?
krūrāya karmaṇe nityaṃ prajānāṃ paripālane / (11.2) Par.?
jayan vā vadhyamāno vā prāpnotīndrasalokatām // (11.3) Par.?
na śakrabhavane puṇye divi tad vidyate sukham / (12.1) Par.?
yad amitrān vaśe kṛtvā kṣatriyaḥ sukham aśnute // (12.2) Par.?
manyunā dahyamānena puruṣeṇa manasvinā / (13.1) Par.?
nikṛteneha bahuśaḥ śatrūn pratijigīṣayā // (13.2) Par.?
ātmānaṃ vā parityajya śatrūn vā vinipātya vai / (14.1) Par.?
ato 'nyena prakāreṇa śāntir asya kuto bhavet // (14.2) Par.?
iha prājño hi puruṣaḥ svalpam apriyam icchati / (15.1) Par.?
yasya svalpaṃ priyaṃ loke dhruvaṃ tasyālpam apriyam // (15.2) Par.?
priyābhāvācca puruṣo naiva prāpnoti śobhanam / (16.1) Par.?
dhruvaṃ cābhāvam abhyeti gatvā gaṅgeva sāgaram // (16.2) Par.?
putra uvāca / (17.1) Par.?
neyaṃ matistvayā vācyā mātaḥ putre viśeṣataḥ / (17.2) Par.?
kāruṇyam evātra paśya bhūtveha jaḍamūkavat // (17.3) Par.?
mātovāca / (18.1) Par.?
ato me bhūyasī nandir yad evam anupaśyasi / (18.2) Par.?
codyaṃ māṃ codayasyetad bhṛśaṃ vai codayāmi te // (18.3) Par.?
atha tvāṃ pūjayiṣyāmi hatvā vai sarvasaindhavān / (19.1) Par.?
ahaṃ paśyāmi vijayaṃ kṛtsnaṃ bhāvinam eva te // (19.2) Par.?
putra uvāca / (20.1) Par.?
akośasyāsahāyasya kutaḥ svid vijayo mama / (20.2) Par.?
ityavasthāṃ viditvemām ātmanātmani dāruṇām / (20.3) Par.?
rājyād bhāvo nivṛtto me tridivād iva duṣkṛteḥ // (20.4) Par.?
īdṛśaṃ bhavatī kaṃcid upāyam anupaśyati / (21.1) Par.?
tanme pariṇataprajñe samyak prabrūhi pṛcchate / (21.2) Par.?
kariṣyāmi hi tat sarvaṃ yathāvad anuśāsanam // (21.3) Par.?
mātovāca / (22.1) Par.?
putrātmā nāvamantavyaḥ pūrvābhir asamṛddhibhiḥ / (22.2) Par.?
abhūtvā hi bhavantyarthā bhūtvā naśyanti cāpare // (22.3) Par.?
amarṣeṇaiva cāpyarthā nārabdhavyāḥ subāliśaiḥ / (23.1) Par.?
sarveṣāṃ karmaṇāṃ tāta phale nityam anityatā // (23.2) Par.?
anityam iti jānanto na bhavanti bhavanti ca / (24.1) Par.?
atha ye naiva kurvanti naiva jātu bhavanti te // (24.2) Par.?
aikaguṇyam anīhāyām abhāvaḥ karmaṇāṃ phalam / (25.1) Par.?
atha dvaiguṇyam īhāyāṃ phalaṃ bhavati vā na vā // (25.2) Par.?
yasya prāg eva viditā sarvārthānām anityatā / (26.1) Par.?
nuded vṛddhisamṛddhī sa pratikūle nṛpātmaja // (26.2) Par.?
utthātavyaṃ jāgṛtavyaṃ yoktavyaṃ bhūtikarmasu / (27.1) Par.?
bhaviṣyatītyeva manaḥ kṛtvā satatam avyathaiḥ / (27.2) Par.?
maṅgalāni puraskṛtya brāhmaṇaiśceśvaraiḥ saha // (27.3) Par.?
prājñasya nṛpater āśu vṛddhir bhavati putraka / (28.1) Par.?
abhivartati lakṣmīstaṃ prācīm iva divākaraḥ // (28.2) Par.?
nidarśanānyupāyāṃśca bahūnyuddharṣaṇāni ca / (29.1) Par.?
anudarśitarūpo 'si paśyāmi kuru pauruṣam / (29.2) Par.?
puruṣārtham abhipretaṃ samāhartum ihārhasi // (29.3) Par.?
kruddhāṃl lubdhān parikṣīṇān avakṣiptān vimānitān / (30.1) Par.?
spardhinaścaiva ye kecit tān yukta upadhāraya // (30.2) Par.?
etena tvaṃ prakāreṇa mahato bhetsyase gaṇān / (31.1) Par.?
mahāvega ivoddhūto mātariśvā balāhakān // (31.2) Par.?
teṣām agrapradāyī syāḥ kalyotthāyī priyaṃvadaḥ / (32.1) Par.?
te tvāṃ priyaṃ kariṣyanti puro dhāsyanti ca dhruvam // (32.2) Par.?
yadaiva śatrur jānīyāt sapatnaṃ tyaktajīvitam / (33.1) Par.?
tadaivāsmād udvijate sarpād veśmagatād iva // (33.2) Par.?
taṃ viditvā parākrāntaṃ vaśe na kurute yadi / (34.1) Par.?
nirvādair nirvaded enam antatastad bhaviṣyati // (34.2) Par.?
nirvādād āspadaṃ labdhvā dhanavṛddhir bhaviṣyati / (35.1) Par.?
dhanavantaṃ hi mitrāṇi bhajante cāśrayanti ca // (35.2) Par.?
skhalitārthaṃ punastāta saṃtyajantyapi bāndhavāḥ / (36.1) Par.?
apyasmin āśrayante ca jugupsanti ca tādṛśam // (36.2) Par.?
śatruṃ kṛtvā yaḥ sahāyaṃ viśvāsam upagacchati / (37.1) Par.?
ataḥ saṃbhāvyam evaitad yad rājyaṃ prāpnuyād iti // (37.2) Par.?
Duration=0.2224109172821 secs.