Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): King, rājanīti, Moral literature

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8089
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
mātovāca / (1.1) Par.?
naiva rājñā daraḥ kāryo jātu kasyāṃcid āpadi / (1.2) Par.?
atha ced api dīrṇaḥ syānnaiva varteta dīrṇavat // (1.3) Par.?
dīrṇaṃ hi dṛṣṭvā rājānaṃ sarvam evānudīryate / (2.1) Par.?
rāṣṭraṃ balam amātyāśca pṛthak kurvanti te matim // (2.2) Par.?
śatrūn eke prapadyante prajahatyapare punaḥ / (3.1) Par.?
anveke prajihīrṣanti ye purastād vimānitāḥ // (3.2) Par.?
ya evātyantasuhṛdasta enaṃ paryupāsate / (4.1) Par.?
aśaktayaḥ svastikāmā baddhavatsā iḍā iva / (4.2) Par.?
śocantam anuśocanti pratītān iva bāndhavān // (4.3) Par.?
api te pūjitāḥ pūrvam api te suhṛdo matāḥ / (5.1) Par.?
ye rāṣṭram abhimanyante rājño vyasanam īyuṣaḥ / (5.2) Par.?
mā dīdarastvaṃ suhṛdo mā tvāṃ dīrṇaṃ prahāsiṣuḥ // (5.3) Par.?
prabhāvaṃ pauruṣaṃ buddhiṃ jijñāsantyā mayā tava / (6.1) Par.?
ullapantyā samāśvāsaṃ balavān iva durbalam // (6.2) Par.?
yadyetat saṃvijānāsi yadi samyag bravīmyaham / (7.1) Par.?
kṛtvāsaumyam ivātmānaṃ jayāyottiṣṭha saṃjaya // (7.2) Par.?
asti naḥ kośanicayo mahān aviditastava / (8.1) Par.?
tam ahaṃ veda nānyastam upasaṃpādayāmi te // (8.2) Par.?
santi naikaśatā bhūyaḥ suhṛdastava saṃjaya / (9.1) Par.?
sukhaduḥkhasahā vīra śatārhā anivartinaḥ // (9.2) Par.?
tādṛśā hi sahāyā vai puruṣasya bubhūṣataḥ / (10.1) Par.?
īṣad ujjihataḥ kiṃcit sacivāḥ śatrukarśanāḥ // (10.2) Par.?
putra uvāca / (11.1) Par.?
kasya tvīdṛśakaṃ vākyaṃ śrutvāpi svalpacetasaḥ / (11.2) Par.?
tamo na vyapahanyeta sucitrārthapadākṣaram // (11.3) Par.?
udake dhūr iyaṃ dhāryā sartavyaṃ pravaṇe mayā / (12.1) Par.?
yasya me bhavatī netrī bhaviṣyadbhūtadarśinī // (12.2) Par.?
ahaṃ hi vacanaṃ tvattaḥ śuśrūṣur aparāparam / (13.1) Par.?
kiṃcit kiṃcit prativadaṃstūṣṇīm āsaṃ muhur muhuḥ // (13.2) Par.?
atṛpyan amṛtasyeva kṛcchrāl labdhasya bāndhavāt / (14.1) Par.?
udyacchāmyeṣa śatrūṇāṃ niyamāya jayāya ca // (14.2) Par.?
kuntyuvāca / (15.1) Par.?
sadaśva iva sa kṣiptaḥ praṇunno vākyasāyakaiḥ / (15.2) Par.?
taccakāra tathā sarvaṃ yathāvad anuśāsanam // (15.3) Par.?
idam uddharṣaṇaṃ bhīmaṃ tejovardhanam uttamam / (16.1) Par.?
rājānaṃ śrāvayenmantrī sīdantaṃ śatrupīḍitam // (16.2) Par.?
jayo nāmetihāso 'yaṃ śrotavyo vijigīṣuṇā / (17.1) Par.?
mahīṃ vijayate kṣipraṃ śrutvā śatrūṃśca mardati // (17.2) Par.?
idaṃ puṃsavanaṃ caiva vīrājananam eva ca / (18.1) Par.?
abhīkṣṇaṃ garbhiṇī śrutvā dhruvaṃ vīraṃ prajāyate // (18.2) Par.?
vidyāśūraṃ tapaḥśūraṃ damaśūraṃ tapasvinam / (19.1) Par.?
brāhmyā śriyā dīpyamānaṃ sādhuvādena saṃmatam // (19.2) Par.?
arciṣmantaṃ balopetaṃ mahābhāgaṃ mahāratham / (20.1) Par.?
dhṛṣṭavantam anādhṛṣyaṃ jetāram aparājitam // (20.2) Par.?
niyantāram asādhūnāṃ goptāraṃ dharmacāriṇām / (21.1) Par.?
tadarthaṃ kṣatriyā sūte vīraṃ satyaparākramam // (21.2) Par.?
Duration=0.12476992607117 secs.