Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 8091
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
kuntyāstu vacanaṃ śrutvā bhīṣmadroṇau mahārathau / (1.2) Par.?
duryodhanam idaṃ vākyam ūcatuḥ śāsanātigam // (1.3) Par.?
śrutaṃ te puruṣavyāghra kuntyāḥ kṛṣṇasya saṃnidhau / (2.1) Par.?
vākyam arthavad avyagram uktaṃ dharmyam anuttamam // (2.2) Par.?
tat kariṣyanti kaunteyā vāsudevasya saṃmatam / (3.1) Par.?
na hi te jātu śāmyeran ṛte rājyena kaurava // (3.2) Par.?
kleśitā hi tvayā pārthā dharmapāśasitāstadā / (4.1) Par.?
sabhāyāṃ draupadī caiva taiśca tanmarṣitaṃ tava // (4.2) Par.?
kṛtāstraṃ hyarjunaṃ prāpya bhīmaṃ ca kṛtaniśramam / (5.1) Par.?
gāṇḍīvaṃ ceṣudhī caiva rathaṃ ca dhvajam eva ca / (5.2) Par.?
sahāyaṃ vāsudevaṃ ca na kṣaṃsyati yudhiṣṭhiraḥ // (5.3) Par.?
pratyakṣaṃ te mahābāho yathā pārthena dhīmatā / (6.1) Par.?
virāṭanagare pūrvaṃ sarve sma yudhi nirjitāḥ // (6.2) Par.?
dānavān ghorakarmāṇo nivātakavacān yudhi / (7.1) Par.?
raudram astraṃ samādhāya dagdhavān astravahninā // (7.2) Par.?
karṇaprabhṛtayaśceme tvaṃ cāpi kavacī rathī / (8.1) Par.?
mokṣitā ghoṣayātrāyāṃ paryāptaṃ tannidarśanam // (8.2) Par.?
praśāmya bharataśreṣṭha bhrātṛbhiḥ saha pāṇḍavaiḥ / (9.1) Par.?
rakṣemāṃ pṛthivīṃ sarvāṃ mṛtyor daṃṣṭrāntaraṃ gatām // (9.2) Par.?
jyeṣṭho bhrātā dharmaśīlo vatsalaḥ ślakṣṇavāk śuciḥ / (10.1) Par.?
taṃ gaccha puruṣavyāghraṃ vyapanīyeha kilbiṣam // (10.2) Par.?
dṛṣṭaścet tvaṃ pāṇḍavena vyapanītaśarāsanaḥ / (11.1) Par.?
prasannabhrukuṭiḥ śrīmān kṛtā śāntiḥ kulasya naḥ // (11.2) Par.?
tam abhyetya sahāmātyaḥ pariṣvajya nṛpātmajam / (12.1) Par.?
abhivādaya rājānaṃ yathāpūrvam ariṃdama // (12.2) Par.?
abhivādayamānaṃ tvāṃ pāṇibhyāṃ bhīmapūrvajaḥ / (13.1) Par.?
pratigṛhṇātu sauhārdāt kuntīputro yudhiṣṭhiraḥ // (13.2) Par.?
siṃhaskandhorubāhustvāṃ vṛttāyatamahābhujaḥ / (14.1) Par.?
pariṣvajatu bāhubhyāṃ bhīmaḥ praharatāṃ varaḥ // (14.2) Par.?
siṃhagrīvo guḍākeśastatastvāṃ puṣkarekṣaṇaḥ / (15.1) Par.?
abhivādayatāṃ pārthaḥ kuntīputro dhanaṃjayaḥ // (15.2) Par.?
āśvineyau naravyāghrau rūpeṇāpratimau bhuvi / (16.1) Par.?
tau ca tvāṃ guruvat premṇā pūjayā pratyudīyatām // (16.2) Par.?
muñcantvānandajāśrūṇi dāśārhapramukhā nṛpāḥ / (17.1) Par.?
saṃgaccha bhrātṛbhiḥ sārdhaṃ mānaṃ saṃtyajya pārthiva // (17.2) Par.?
praśādhi pṛthivīṃ kṛtsnāṃ tatastaṃ bhrātṛbhiḥ saha / (18.1) Par.?
samāliṅgya ca harṣeṇa nṛpā yāntu parasparam // (18.2) Par.?
alaṃ yuddhena rājendra suhṛdāṃ śṛṇu kāraṇam / (19.1) Par.?
dhruvaṃ vināśo yuddhe hi kṣatriyāṇāṃ pradṛśyate // (19.2) Par.?
jyotīṃṣi pratikūlāni dāruṇā mṛgapakṣiṇaḥ / (20.1) Par.?
utpātā vividhā vīra dṛśyante kṣatranāśanāḥ // (20.2) Par.?
viśeṣata ihāsmākaṃ nimittāni vināśane / (21.1) Par.?
ulkābhir hi pradīptābhir vadhyate pṛtanā tava // (21.2) Par.?
vāhanānyaprahṛṣṭāni rudantīva viśāṃ pate / (22.1) Par.?
gṛdhrāste paryupāsante sainyāni ca samantataḥ // (22.2) Par.?
nagaraṃ na yathāpūrvaṃ tathā rājaniveśanam / (23.1) Par.?
śivāścāśivanirghoṣā dīptāṃ sevanti vai diśam // (23.2) Par.?
kuru vākyaṃ pitur mātur asmākaṃ ca hitaiṣiṇām / (24.1) Par.?
tvayyāyatto mahābāho śamo vyāyāma eva ca // (24.2) Par.?
na cet kariṣyasi vacaḥ suhṛdām arikarśana / (25.1) Par.?
tapsyase vāhinīṃ dṛṣṭvā pārthabāṇaprapīḍitām // (25.2) Par.?
bhīmasya ca mahānādaṃ nadataḥ śuṣmiṇo raṇe / (26.1) Par.?
śrutvā smartāsi me vākyaṃ gāṇḍīvasya ca nisvanam / (26.2) Par.?
yadyetad apasavyaṃ te bhaviṣyati vaco mama // (26.3) Par.?
Duration=0.20348119735718 secs.