Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 8092
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
evam uktastu vimanāstiryagdṛṣṭir adhomukhaḥ / (1.2) Par.?
saṃhatya ca bhruvor madhyaṃ na kiṃcid vyājahāra ha // (1.3) Par.?
taṃ vai vimanasaṃ dṛṣṭvā samprekṣyānyonyam antikāt / (2.1) Par.?
punar evottaraṃ vākyam uktavantau nararṣabhau // (2.2) Par.?
bhīṣma uvāca / (3.1) Par.?
śuśrūṣum anasūyaṃ ca brahmaṇyaṃ satyasaṃgaram / (3.2) Par.?
pratiyotsyāmahe pārtham ato duḥkhataraṃ nu kim // (3.3) Par.?
droṇa uvāca / (4.1) Par.?
aśvatthāmni yathā putre bhūyo mama dhanaṃjaye / (4.2) Par.?
bahumānaḥ paro rājan saṃnatiśca kapidhvaje // (4.3) Par.?
taṃ cet putrāt priyataraṃ pratiyotsye dhanaṃjayam / (5.1) Par.?
kṣatradharmam anuṣṭhāya dhig astu kṣatrajīvikām // (5.2) Par.?
yasya loke samo nāsti kaścid anyo dhanurdharaḥ / (6.1) Par.?
matprasādāt sa bībhatsuḥ śreyān anyair dhanurdharaiḥ // (6.2) Par.?
mitradhrug duṣṭabhāvaśca nāstiko 'thānṛjuḥ śaṭhaḥ / (7.1) Par.?
na satsu labhate pūjāṃ yajñe mūrkha ivāgataḥ // (7.2) Par.?
vāryamāṇo 'pi pāpebhyaḥ pāpātmā pāpam icchati / (8.1) Par.?
codyamāno 'pi pāpena śubhātmā śubham icchati // (8.2) Par.?
mithyopacaritā hyete vartamānā hyanu priye / (9.1) Par.?
ahitatvāya kalpante doṣā bharatasattama // (9.2) Par.?
tvam uktaḥ kuruvṛddhena mayā ca vidureṇa ca / (10.1) Par.?
vāsudevena ca tathā śreyo naivābhipadyase // (10.2) Par.?
asti me balam ityeva sahasā tvaṃ titīrṣasi / (11.1) Par.?
sagrāhanakramakaraṃ gaṅgāvegam ivoṣṇage // (11.2) Par.?
vāsa eva yathā hi tvaṃ prāvṛṇvāno 'dya manyase / (12.1) Par.?
srajaṃ tyaktām iva prāpya lobhād yaudhiṣṭhirīṃ śriyam // (12.2) Par.?
draupadīsahitaṃ pārthaṃ sāyudhair bhrātṛbhir vṛtam / (13.1) Par.?
vanastham api rājyasthaḥ pāṇḍavaṃ ko 'tijīvati // (13.2) Par.?
nideśe yasya rājānaḥ sarve tiṣṭhanti kiṃkarāḥ / (14.1) Par.?
tam ailavilam āsādya dharmarājo vyarājata // (14.2) Par.?
kuberasadanaṃ prāpya tato ratnānyavāpya ca / (15.1) Par.?
sphītam ākramya te rāṣṭraṃ rājyam icchanti pāṇḍavāḥ // (15.2) Par.?
dattaṃ hutam adhītaṃ ca brāhmaṇāstarpitā dhanaiḥ / (16.1) Par.?
āvayor gatam āyuśca kṛtakṛtyau ca viddhi nau // (16.2) Par.?
tvaṃ tu hitvā sukhaṃ rājyaṃ mitrāṇi ca dhanāni ca / (17.1) Par.?
vigrahaṃ pāṇḍavaiḥ kṛtvā mahad vyasanam āpsyasi // (17.2) Par.?
draupadī yasya cāśāste vijayaṃ satyavādinī / (18.1) Par.?
tapoghoravratā devī na tvaṃ jeṣyasi pāṇḍavam // (18.2) Par.?
mantrī janārdano yasya bhrātā yasya dhanaṃjayaḥ / (19.1) Par.?
sarvaśastrabhṛtāṃ śreṣṭhaṃ kathaṃ jeṣyasi pāṇḍavam // (19.2) Par.?
sahāyā brāhmaṇā yasya dhṛtimanto jitendriyāḥ / (20.1) Par.?
tam ugratapasaṃ vīraṃ kathaṃ jeṣyasi pāṇḍavam // (20.2) Par.?
punar uktaṃ ca vakṣyāmi yat kāryaṃ bhūtim icchatā / (21.1) Par.?
suhṛdā majjamāneṣu suhṛtsu vyasanārṇave // (21.2) Par.?
alaṃ yuddhena tair vīraiḥ śāmya tvaṃ kuruvṛddhaye / (22.1) Par.?
mā gamaḥ sasutāmātyaḥ sabalaśca parābhavam // (22.2) Par.?
Duration=0.15268492698669 secs.