Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 8093
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dhṛtarāṣṭra uvāca / (1.1) Par.?
rājaputraiḥ parivṛtastathāmātyaiśca saṃjaya / (1.2) Par.?
upāropya rathe karṇaṃ niryāto madhusūdanaḥ // (1.3) Par.?
kim abravīd rathopasthe rādheyaṃ paravīrahā / (2.1) Par.?
kāni sāntvāni govindaḥ sūtaputre prayuktavān // (2.2) Par.?
oghameghasvanaḥ kāle yat kṛṣṇaḥ karṇam abravīt / (3.1) Par.?
mṛdu vā yadi vā tīkṣṇaṃ tanmamācakṣva saṃjaya // (3.2) Par.?
saṃjaya uvāca / (4.1) Par.?
ānupūrvyeṇa vākyāni ślakṣṇāni ca mṛdūni ca / (4.2) Par.?
priyāṇi dharmayuktāni satyāni ca hitāni ca // (4.3) Par.?
hṛdayagrahaṇīyāni rādheyaṃ madhusūdanaḥ / (5.1) Par.?
yānyabravīd ameyātmā tāni me śṛṇu bhārata // (5.2) Par.?
vāsudeva uvāca / (6.1) Par.?
upāsitāste rādheya brāhmaṇā vedapāragāḥ / (6.2) Par.?
tattvārthaṃ paripṛṣṭāśca niyatenānasūyayā // (6.3) Par.?
tvam eva karṇa jānāsi vedavādān sanātanān / (7.1) Par.?
tvaṃ hyeva dharmaśāstreṣu sūkṣmeṣu pariniṣṭhitaḥ // (7.2) Par.?
kānīnaśca sahoḍhaśca kanyāyāṃ yaśca jāyate / (8.1) Par.?
voḍhāraṃ pitaraṃ tasya prāhuḥ śāstravido janāḥ // (8.2) Par.?
so 'si karṇa tathā jātaḥ pāṇḍoḥ putro 'si dharmataḥ / (9.1) Par.?
nigrahād dharmaśāstrāṇām ehi rājā bhaviṣyasi // (9.2) Par.?
pitṛpakṣe hi te pārthā mātṛpakṣe ca vṛṣṇayaḥ / (10.1) Par.?
dvau pakṣāvabhijānīhi tvam etau puruṣarṣabha // (10.2) Par.?
mayā sārdham ito yātam adya tvāṃ tāta pāṇḍavāḥ / (11.1) Par.?
abhijānantu kaunteyaṃ pūrvajātaṃ yudhiṣṭhirāt // (11.2) Par.?
pādau tava grahīṣyanti bhrātaraḥ pañca pāṇḍavāḥ / (12.1) Par.?
draupadeyāstathā pañca saubhadraścāparājitaḥ // (12.2) Par.?
rājāno rājaputrāśca pāṇḍavārthe samāgatāḥ / (13.1) Par.?
pādau tava grahīṣyanti sarve cāndhakavṛṣṇayaḥ // (13.2) Par.?
hiraṇmayāṃśca te kumbhān rājatān pārthivāṃstathā / (14.1) Par.?
oṣadhyaḥ sarvabījāni sarvaratnāni vīrudhaḥ // (14.2) Par.?
rājanyā rājakanyāś cāpy ānayantvabhiṣecanam / (15.1) Par.?
ṣaṣṭhe ca tvāṃ tathā kāle draupadyupagamiṣyati // (15.2) Par.?
adya tvām abhiṣiñcantu cāturvaidyā dvijātayaḥ / (16.1) Par.?
purohitaḥ pāṇḍavānāṃ vyāghracarmaṇyavasthitam // (16.2) Par.?
tathaiva bhrātaraḥ pañca pāṇḍavāḥ puruṣarṣabhāḥ / (17.1) Par.?
draupadeyāstathā pañca pāñcālāścedayastathā // (17.2) Par.?
ahaṃ ca tvābhiṣekṣyāmi rājānaṃ pṛthivīpatim / (18.1) Par.?
yuvarājo 'stu te rājā kuntīputro yudhiṣṭhiraḥ // (18.2) Par.?
gṛhītvā vyajanaṃ śvetaṃ dharmātmā saṃśitavrataḥ / (19.1) Par.?
upānvārohatu rathaṃ kuntīputro yudhiṣṭhiraḥ // (19.2) Par.?
chatraṃ ca te mahacchvetaṃ bhīmaseno mahābalaḥ / (20.1) Par.?
abhiṣiktasya kaunteya kaunteyo dhārayiṣyati // (20.2) Par.?
kiṅkiṇīśatanirghoṣaṃ vaiyāghraparivāraṇam / (21.1) Par.?
rathaṃ śvetahayair yuktam arjuno vāhayiṣyati // (21.2) Par.?
abhimanyuśca te nityaṃ pratyāsanno bhaviṣyati / (22.1) Par.?
nakulaḥ sahadevaśca draupadeyāśca pañca ye // (22.2) Par.?
pāñcālāstvānuyāsyanti śikhaṇḍī ca mahārathaḥ / (23.1) Par.?
ahaṃ ca tvānuyāsyāmi sarve cāndhakavṛṣṇayaḥ / (23.2) Par.?
dāśārhāḥ parivārāste dāśārṇāśca viśāṃ pate // (23.3) Par.?
bhuṅkṣva rājyaṃ mahābāho bhrātṛbhiḥ saha pāṇḍavaiḥ / (24.1) Par.?
japair homaiśca saṃyukto maṅgalaiśca pṛthagvidhaiḥ // (24.2) Par.?
purogamāśca te santu draviḍāḥ saha kuntalaiḥ / (25.1) Par.?
āndhrāstālacarāścaiva cūcupā veṇupāstathā // (25.2) Par.?
stuvantu tvādya bahuśaḥ stutibhiḥ sūtamāgadhāḥ / (26.1) Par.?
vijayaṃ vasuṣeṇasya ghoṣayantu ca pāṇḍavāḥ // (26.2) Par.?
sa tvaṃ parivṛtaḥ pārthair nakṣatrair iva candramāḥ / (27.1) Par.?
praśādhi rājyaṃ kaunteya kuntīṃ ca pratinandaya // (27.2) Par.?
mitrāṇi te prahṛṣyantu vyathantu ripavastathā / (28.1) Par.?
saubhrātraṃ caiva te 'dyāstu bhrātṛbhiḥ saha pāṇḍavaiḥ // (28.2) Par.?
Duration=0.14188313484192 secs.