Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 8094
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
karṇa uvāca / (1.1) Par.?
asaṃśayaṃ sauhṛdānme praṇayāccāttha keśava / (1.2) Par.?
sakhyena caiva vārṣṇeya śreyaskāmatayaiva ca // (1.3) Par.?
sarvaṃ caivābhijānāmi pāṇḍoḥ putro 'smi dharmataḥ / (2.1) Par.?
nigrahād dharmaśāstrāṇāṃ yathā tvaṃ kṛṣṇa manyase // (2.2) Par.?
kanyā garbhaṃ samādhatta bhāskarānmāṃ janārdana / (3.1) Par.?
ādityavacanāccaiva jātaṃ māṃ sā vyasarjayat // (3.2) Par.?
so 'smi kṛṣṇa tathā jātaḥ pāṇḍoḥ putro 'smi dharmataḥ / (4.1) Par.?
kuntyā tvaham apākīrṇo yathā na kuśalaṃ tathā // (4.2) Par.?
sūto hi mām adhiratho dṛṣṭvaiva anayad gṛhān / (5.1) Par.?
rādhāyāścaiva māṃ prādāt sauhārdānmadhusūdana // (5.2) Par.?
matsnehāccaiva rādhāyāḥ sadyaḥ kṣīram avātarat / (6.1) Par.?
sā me mūtraṃ purīṣaṃ ca pratijagrāha mādhava // (6.2) Par.?
tasyāḥ piṇḍavyapanayaṃ kuryād asmadvidhaḥ katham / (7.1) Par.?
dharmavid dharmaśāstrāṇāṃ śravaṇe satataṃ rataḥ // (7.2) Par.?
tathā mām abhijānāti sūtaścādhirathaḥ sutam / (8.1) Par.?
pitaraṃ cābhijānāmi tam ahaṃ sauhṛdāt sadā // (8.2) Par.?
sa hi me jātakarmādi kārayāmāsa mādhava / (9.1) Par.?
śāstradṛṣṭena vidhinā putraprītyā janārdana // (9.2) Par.?
nāma me vasuṣeṇeti kārayāmāsa vai dvijaiḥ / (10.1) Par.?
bhāryāścoḍhā mama prāpte yauvane tena keśava // (10.2) Par.?
tāsu putrāśca pautrāśca mama jātā janārdana / (11.1) Par.?
tāsu me hṛdayaṃ kṛṣṇa saṃjātaṃ kāmabandhanam // (11.2) Par.?
na pṛthivyā sakalayā na suvarṇasya rāśibhiḥ / (12.1) Par.?
harṣād bhayād vā govinda anṛtaṃ vaktum utsahe // (12.2) Par.?
dhṛtarāṣṭrakule kṛṣṇa duryodhanasamāśrayāt / (13.1) Par.?
mayā trayodaśa samā bhuktaṃ rājyam akaṇṭakam // (13.2) Par.?
iṣṭaṃ ca bahubhir yajñaiḥ saha sūtair mayāsakṛt / (14.1) Par.?
āvāhāśca vivāhāśca saha sūtaiḥ kṛtā mayā // (14.2) Par.?
māṃ ca kṛṣṇa samāśritya kṛtaḥ śastrasamudyamaḥ / (15.1) Par.?
duryodhanena vārṣṇeya vigrahaścāpi pāṇḍavaiḥ // (15.2) Par.?
tasmād raṇe dvairathe māṃ pratyudyātāram acyuta / (16.1) Par.?
vṛtavān paramaṃ hṛṣṭaḥ pratīpaṃ savyasācinaḥ // (16.2) Par.?
vadhād bandhād bhayād vāpi lobhād vāpi janārdana / (17.1) Par.?
anṛtaṃ notsahe kartuṃ dhārtarāṣṭrasya dhīmataḥ // (17.2) Par.?
yadi hyadya na gaccheyaṃ dvairathaṃ savyasācinā / (18.1) Par.?
akīrtiḥ syāddhṛṣīkeśa mama pārthasya cobhayoḥ // (18.2) Par.?
asaṃśayaṃ hitārthāya brūyāstvaṃ madhusūdana / (19.1) Par.?
sarvaṃ ca pāṇḍavāḥ kuryustvadvaśitvānna saṃśayaḥ // (19.2) Par.?
mantrasya niyamaṃ kuryāstvam atra puruṣottama / (20.1) Par.?
etad atra hitaṃ manye sarvayādavanandana // (20.2) Par.?
yadi jānāti māṃ rājā dharmātmā saṃśitavrataḥ / (21.1) Par.?
kuntyāḥ prathamajaṃ putraṃ na sa rājyaṃ grahīṣyati // (21.2) Par.?
prāpya cāpi mahad rājyaṃ tad ahaṃ madhusūdana / (22.1) Par.?
sphītaṃ duryodhanāyaiva sampradadyām ariṃdama // (22.2) Par.?
sa eva rājā dharmātmā śāśvato 'stu yudhiṣṭhiraḥ / (23.1) Par.?
netā yasya hṛṣīkeśo yoddhā yasya dhanaṃjayaḥ // (23.2) Par.?
pṛthivī tasya rāṣṭraṃ ca yasya bhīmo mahārathaḥ / (24.1) Par.?
nakulaḥ sahadevaśca draupadeyāśca mādhava // (24.2) Par.?
uttamaujā yudhāmanyuḥ satyadharmā ca somakiḥ / (25.1) Par.?
caidyaśca cekitānaśca śikhaṇḍī cāparājitaḥ // (25.2) Par.?
indragopakavarṇāśca kekayā bhrātarastathā / (26.1) Par.?
indrāyudhasavarṇaśca kuntibhojo mahārathaḥ // (26.2) Par.?
mātulo bhīmasenasya senajicca mahārathaḥ / (27.1) Par.?
śaṅkhaḥ putro virāṭasya nidhistvaṃ ca janārdana // (27.2) Par.?
mahān ayaṃ kṛṣṇa kṛtaḥ kṣatrasya samudānayaḥ / (28.1) Par.?
rājyaṃ prāptam idaṃ dīptaṃ prathitaṃ sarvarājasu // (28.2) Par.?
dhārtarāṣṭrasya vārṣṇeya śastrayajño bhaviṣyati / (29.1) Par.?
asya yajñasya vettā tvaṃ bhaviṣyasi janārdana / (29.2) Par.?
ādhvaryavaṃ ca te kṛṣṇa kratāvasmin bhaviṣyati // (29.3) Par.?
hotā caivātra bībhatsuḥ saṃnaddhaḥ sa kapidhvajaḥ / (30.1) Par.?
gāṇḍīvaṃ sruk tathājyaṃ ca vīryaṃ puṃsāṃ bhaviṣyati // (30.2) Par.?
aindraṃ pāśupataṃ brāhmaṃ sthūṇākarṇaṃ ca mādhava / (31.1) Par.?
mantrāstatra bhaviṣyanti prayuktāḥ savyasācinā // (31.2) Par.?
anuyātaśca pitaram adhiko vā parākrame / (32.1) Par.?
grāvastotraṃ sa saubhadraḥ samyak tatra kariṣyati // (32.2) Par.?
udgātātra punar bhīmaḥ prastotā sumahābalaḥ / (33.1) Par.?
vinadan sa naravyāghro nāgānīkāntakṛd raṇe // (33.2) Par.?
sa caiva tatra dharmātmā śaśvad rājā yudhiṣṭhiraḥ / (34.1) Par.?
japair homaiśca saṃyukto brahmatvaṃ kārayiṣyati // (34.2) Par.?
śaṅkhaśabdāḥ samurajā bheryaśca madhusūdana / (35.1) Par.?
utkṛṣṭasiṃhanādāśca subrahmaṇyo bhaviṣyati // (35.2) Par.?
nakulaḥ sahadevaśca mādrīputrau yaśasvinau / (36.1) Par.?
śāmitraṃ tau mahāvīryau samyak tatra kariṣyataḥ // (36.2) Par.?
kalmāṣadaṇḍā govinda vimalā rathaśaktayaḥ / (37.1) Par.?
yūpāḥ samupakalpantām asmin yajñe janārdana // (37.2) Par.?
karṇinālīkanārācā vatsadantopabṛṃhaṇāḥ / (38.1) Par.?
tomarāḥ somakalaśāḥ pavitrāṇi dhanūṃṣi ca // (38.2) Par.?
asayo 'tra kapālāni puroḍāśāḥ śirāṃsi ca / (39.1) Par.?
havistu rudhiraṃ kṛṣṇa asmin yajñe bhaviṣyati // (39.2) Par.?
idhmāḥ paridhayaścaiva śaktyo 'tha vimalā gadāḥ / (40.1) Par.?
sadasyā droṇaśiṣyāśca kṛpasya ca śaradvataḥ // (40.2) Par.?
iṣavo 'tra paristomā muktā gāṇḍīvadhanvanā / (41.1) Par.?
mahārathaprayuktāśca droṇadrauṇipracoditāḥ // (41.2) Par.?
prātiprasthānikaṃ karma sātyakiḥ sa kariṣyati / (42.1) Par.?
dīkṣito dhārtarāṣṭro 'tra patnī cāsya mahācamūḥ // (42.2) Par.?
ghaṭotkaco 'tra śāmitraṃ kariṣyati mahābalaḥ / (43.1) Par.?
atirātre mahābāho vitate yajñakarmaṇi // (43.2) Par.?
dakṣiṇā tvasya yajñasya dhṛṣṭadyumnaḥ pratāpavān / (44.1) Par.?
vaitāne karmaṇi tate jāto yaḥ kṛṣṇa pāvakāt // (44.2) Par.?
yad abruvam ahaṃ kṛṣṇa kaṭukāni sma pāṇḍavān / (45.1) Par.?
priyārthaṃ dhārtarāṣṭrasya tena tapye 'dya karmaṇā // (45.2) Par.?
yadā drakṣyasi māṃ kṛṣṇa nihataṃ savyasācinā / (46.1) Par.?
punaścitistadā cāsya yajñasyātha bhaviṣyati // (46.2) Par.?
duḥśāsanasya rudhiraṃ yadā pāsyati pāṇḍavaḥ / (47.1) Par.?
ānardaṃ nardataḥ samyak tadā sutyaṃ bhaviṣyati // (47.2) Par.?
yadā droṇaṃ ca bhīṣmaṃ ca pāñcālyau pātayiṣyataḥ / (48.1) Par.?
tadā yajñāvasānaṃ tad bhaviṣyati janārdana // (48.2) Par.?
duryodhanaṃ yadā hantā bhīmaseno mahābalaḥ / (49.1) Par.?
tadā samāpsyate yajño dhārtarāṣṭrasya mādhava // (49.2) Par.?
snuṣāśca prasnuṣāścaiva dhṛtarāṣṭrasya saṃgatāḥ / (50.1) Par.?
hateśvarā hatasutā hatanāthāśca keśava // (50.2) Par.?
gāndhāryā saha rodantyaḥ śvagṛdhrakurarākule / (51.1) Par.?
sa yajñe 'smin avabhṛtho bhaviṣyati janārdana // (51.2) Par.?
vidyāvṛddhā vayovṛddhāḥ kṣatriyāḥ kṣatriyarṣabha / (52.1) Par.?
vṛthāmṛtyuṃ na kurvīraṃstvatkṛte madhusūdana // (52.2) Par.?
śastreṇa nidhanaṃ gacchet samṛddhaṃ kṣatramaṇḍalam / (53.1) Par.?
kurukṣetre puṇyatame trailokyasyāpi keśava // (53.2) Par.?
tad atra puṇḍarīkākṣa vidhatsva yad abhīpsitam / (54.1) Par.?
yathā kārtsnyena vārṣṇeya kṣatraṃ svargam avāpnuyāt // (54.2) Par.?
yāvat sthāsyanti girayaḥ saritaśca janārdana / (55.1) Par.?
tāvat kīrtibhavaḥ śabdaḥ śāśvato 'yaṃ bhaviṣyati // (55.2) Par.?
brāhmaṇāḥ kathayiṣyanti mahābhāratam āhavam / (56.1) Par.?
samāgameṣu vārṣṇeya kṣatriyāṇāṃ yaśodharam // (56.2) Par.?
samupānaya kaunteyaṃ yuddhāya mama keśava / (57.1) Par.?
mantrasaṃvaraṇaṃ kurvannityam eva paraṃtapa // (57.2) Par.?
Duration=0.36193299293518 secs.