Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 8095
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
karṇasya vacanaṃ śrutvā keśavaḥ paravīrahā / (1.2) Par.?
uvāca prahasan vākyaṃ smitapūrvam idaṃ tadā // (1.3) Par.?
api tvāṃ na tapet karṇa rājyalābhopapādanā / (2.1) Par.?
mayā dattāṃ hi pṛthivīṃ na praśāsitum icchasi // (2.2) Par.?
dhruvo jayaḥ pāṇḍavānām itīdaṃ na saṃśayaḥ kaścana vidyate 'tra / (3.1) Par.?
jayadhvajo dṛśyate pāṇḍavasya samucchrito vānararāja ugraḥ // (3.2) Par.?
divyā māyā vihitā bhauvanena samucchritā indraketuprakāśā / (4.1) Par.?
divyāni bhūtāni bhayāvahāni dṛśyanti caivātra bhayānakāni // (4.2) Par.?
na sajjate śailavanaspatibhya ūrdhvaṃ tiryag yojanamātrarūpaḥ / (5.1) Par.?
śrīmān dhvajaḥ karṇa dhanaṃjayasya samucchritaḥ pāvakatulyarūpaḥ // (5.2) Par.?
yadā drakṣyasi saṃgrāme śvetāśvaṃ kṛṣṇasārathim / (6.1) Par.?
aindram astraṃ vikurvāṇam ubhe caivāgnimārute // (6.2) Par.?
gāṇḍīvasya ca nirghoṣaṃ visphūrjitam ivāśaneḥ / (7.1) Par.?
na tadā bhavitā tretā na kṛtaṃ dvāparaṃ na ca // (7.2) Par.?
yadā drakṣyasi saṃgrāme kuntīputraṃ yudhiṣṭhiram / (8.1) Par.?
japahomasamāyuktaṃ svāṃ rakṣantaṃ mahācamūm // (8.2) Par.?
ādityam iva durdharṣaṃ tapantaṃ śatruvāhinīm / (9.1) Par.?
na tadā bhavitā tretā na kṛtaṃ dvāparaṃ na ca // (9.2) Par.?
yadā drakṣyasi saṃgrāme bhīmasenaṃ mahābalam / (10.1) Par.?
duḥśāsanasya rudhiraṃ pītvā nṛtyantam āhave // (10.2) Par.?
prabhinnam iva mātaṅgaṃ pratidviradaghātinam / (11.1) Par.?
na tadā bhavitā tretā na kṛtaṃ dvāparaṃ na ca // (11.2) Par.?
yadā drakṣyasi saṃgrāme mādrīputrau mahārathau / (12.1) Par.?
vāhinīṃ dhārtarāṣṭrāṇāṃ kṣobhayantau gajāviva // (12.2) Par.?
vigāḍhe śastrasaṃpāte paravīrarathārujau / (13.1) Par.?
na tadā bhavitā tretā na kṛtaṃ dvāparaṃ na ca // (13.2) Par.?
yadā drakṣyasi saṃgrāme droṇaṃ śāṃtanavaṃ kṛpam / (14.1) Par.?
suyodhanaṃ ca rājānaṃ saindhavaṃ ca jayadratham // (14.2) Par.?
yuddhāyāpatatastūrṇaṃ vāritān savyasācinā / (15.1) Par.?
na tadā bhavitā tretā na kṛtaṃ dvāparaṃ na ca // (15.2) Par.?
brūyāḥ karṇa ito gatvā droṇaṃ śāṃtanavaṃ kṛpam / (16.1) Par.?
saumyo 'yaṃ vartate māsaḥ suprāpayavasendhanaḥ // (16.2) Par.?
pakvauṣadhivanasphītaḥ phalavān alpamakṣikaḥ / (17.1) Par.?
niṣpaṅko rasavattoyo nātyuṣṇaśiśiraḥ sukhaḥ // (17.2) Par.?
saptamāccāpi divasād amāvāsyā bhaviṣyati / (18.1) Par.?
saṃgrāmaṃ yojayet tatra tāṃ hyāhuḥ śakradevatām // (18.2) Par.?
tathā rājño vadeḥ sarvān ye yuddhāyābhyupāgatāḥ / (19.1) Par.?
yad vo manīṣitaṃ tad vai sarvaṃ sampādayāmi vaḥ // (19.2) Par.?
rājāno rājaputrāśca duryodhanavaśānugāḥ / (20.1) Par.?
prāpya śastreṇa nidhanaṃ prāpsyanti gatim uttamām // (20.2) Par.?
Duration=0.087435007095337 secs.