Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8096
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
keśavasya tu tad vākyaṃ karṇaḥ śrutvā hitaṃ śubham / (1.2) Par.?
abravīd abhisaṃpūjya kṛṣṇaṃ madhuniṣūdanam / (1.3) Par.?
jānanmāṃ kiṃ mahābāho saṃmohayitum icchasi // (1.4) Par.?
yo 'yaṃ pṛthivyāḥ kārtsnyena vināśaḥ samupasthitaḥ / (2.1) Par.?
nimittaṃ tatra śakunir ahaṃ duḥśāsanastathā / (2.2) Par.?
duryodhanaśca nṛpatir dhṛtarāṣṭrasuto 'bhavat // (2.3) Par.?
asaṃśayam idaṃ kṛṣṇa mahad yuddham upasthitam / (3.1) Par.?
pāṇḍavānāṃ kurūṇāṃ ca ghoraṃ rudhirakardamam // (3.2) Par.?
rājāno rājaputrāśca duryodhanavaśānugāḥ / (4.1) Par.?
raṇe śastrāgninā dagdhāḥ prāpsyanti yamasādanam // (4.2) Par.?
svapnā hi bahavo ghorā dṛśyante madhusūdana / (5.1) Par.?
nimittāni ca ghorāṇi tathotpātāḥ sudāruṇāḥ // (5.2) Par.?
parājayaṃ dhārtarāṣṭre vijayaṃ ca yudhiṣṭhire / (6.1) Par.?
śaṃsanta iva vārṣṇeya vividhā lomaharṣaṇāḥ // (6.2) Par.?
prājāpatyaṃ hi nakṣatraṃ grahastīkṣṇo mahādyutiḥ / (7.1) Par.?
śanaiścaraḥ pīḍayati pīḍayan prāṇino 'dhikam // (7.2) Par.?
kṛtvā cāṅgārako vakraṃ jyeṣṭhāyāṃ madhusūdana / (8.1) Par.?
anurādhāṃ prārthayate maitraṃ saṃśamayann iva // (8.2) Par.?
nūnaṃ mahad bhayaṃ kṛṣṇa kurūṇāṃ samupasthitam / (9.1) Par.?
viśeṣeṇa hi vārṣṇeya citrāṃ pīḍayate grahaḥ // (9.2) Par.?
somasya lakṣma vyāvṛttaṃ rāhur arkam upeṣyati / (10.1) Par.?
divaścolkāḥ patantyetāḥ sanirghātāḥ sakampanāḥ // (10.2) Par.?
niṣṭananti ca mātaṅgā muñcantyaśrūṇi vājinaḥ / (11.1) Par.?
pānīyaṃ yavasaṃ cāpi nābhinandanti mādhava // (11.2) Par.?
prādurbhūteṣu caiteṣu bhayam āhur upasthitam / (12.1) Par.?
nimitteṣu mahābāho dāruṇaṃ prāṇināśanam // (12.2) Par.?
alpe bhukte purīṣaṃ ca prabhūtam iha dṛśyate / (13.1) Par.?
vājināṃ vāraṇānāṃ ca manuṣyāṇāṃ ca keśava // (13.2) Par.?
dhārtarāṣṭrasya sainyeṣu sarveṣu madhusūdana / (14.1) Par.?
parābhavasya tal liṅgam iti prāhur manīṣiṇaḥ // (14.2) Par.?
prahṛṣṭaṃ vāhanaṃ kṛṣṇa pāṇḍavānāṃ pracakṣate / (15.1) Par.?
pradakṣiṇā mṛgāścaiva tat teṣāṃ jayalakṣaṇam // (15.2) Par.?
apasavyā mṛgāḥ sarve dhārtarāṣṭrasya keśava / (16.1) Par.?
vācaścāpyaśarīriṇyastat parābhavalakṣaṇam // (16.2) Par.?
mayūrāḥ puṣpaśakunā haṃsāḥ sārasacātakāḥ / (17.1) Par.?
jīvaṃ jīvakasaṃghāścāpyanugacchanti pāṇḍavān // (17.2) Par.?
gṛdhrāḥ kākā baḍāḥ śyenā yātudhānāḥ śalāvṛkāḥ / (18.1) Par.?
makṣikāṇāṃ ca saṃghātā anugacchanti kauravān // (18.2) Par.?
dhārtarāṣṭrasya sainyeṣu bherīṇāṃ nāsti nisvanaḥ / (19.1) Par.?
anāhatāḥ pāṇḍavānāṃ nadanti paṭahāḥ kila // (19.2) Par.?
udapānāśca nardanti yathā govṛṣabhāstathā / (20.1) Par.?
dhārtarāṣṭrasya sainyeṣu tat parābhavalakṣaṇam // (20.2) Par.?
māṃsaśoṇitavarṣaṃ ca vṛṣṭaṃ devena mādhava / (21.1) Par.?
tathā gandharvanagaraṃ bhānumantam upasthitam / (21.2) Par.?
saprākāraṃ saparikhaṃ savapraṃ cārutoraṇam // (21.3) Par.?
kṛṣṇaśca parighastatra bhānum āvṛtya tiṣṭhati / (22.1) Par.?
udayāstamaye saṃdhye vedayāno mahad bhayam / (22.2) Par.?
ekā sṛg vāśate ghoraṃ tat parābhavalakṣaṇam // (22.3) Par.?
kṛṣṇagrīvāśca śakunā lambamānā bhayānakāḥ / (23.1) Par.?
saṃdhyām abhimukhā yānti tat parābhavalakṣaṇam // (23.2) Par.?
brāhmaṇān prathamaṃ dveṣṭi gurūṃśca madhusūdana / (24.1) Par.?
bhṛtyān bhaktimataścāpi tat parābhavalakṣaṇam // (24.2) Par.?
pūrvā dig lohitākārā śastravarṇā ca dakṣiṇā / (25.1) Par.?
āmapātrapratīkāśā paścimā madhusūdana // (25.2) Par.?
pradīptāśca diśaḥ sarvā dhārtarāṣṭrasya mādhava / (26.1) Par.?
mahad bhayaṃ vedayanti tasmin utpātalakṣaṇe // (26.2) Par.?
sahasrapādaṃ prāsādaṃ svapnānte sma yudhiṣṭhiraḥ / (27.1) Par.?
adhirohanmayā dṛṣṭaḥ saha bhrātṛbhir acyuta // (27.2) Par.?
śvetoṣṇīṣāśca dṛśyante sarve te śuklavāsasaḥ / (28.1) Par.?
āsanāni ca śubhrāṇi sarveṣām upalakṣaye // (28.2) Par.?
tava cāpi mayā kṛṣṇa svapnānte rudhirāvilā / (29.1) Par.?
āntreṇa pṛthivī dṛṣṭā parikṣiptā janārdana // (29.2) Par.?
asthisaṃcayam ārūḍhaścāmitaujā yudhiṣṭhiraḥ / (30.1) Par.?
suvarṇapātryāṃ saṃhṛṣṭo bhuktavān ghṛtapāyasam // (30.2) Par.?
yudhiṣṭhiro mayā dṛṣṭo grasamāno vasuṃdharām / (31.1) Par.?
tvayā dattām imāṃ vyaktaṃ bhokṣyate sa vasuṃdharām // (31.2) Par.?
uccaṃ parvatam ārūḍho bhīmakarmā vṛkodaraḥ / (32.1) Par.?
gadāpāṇir naravyāghro vīkṣann iva mahīm imām // (32.2) Par.?
kṣapayiṣyati naḥ sarvān sa suvyaktaṃ mahāraṇe / (33.1) Par.?
viditaṃ me hṛṣīkeśa yato dharmastato jayaḥ // (33.2) Par.?
pāṇḍuraṃ gajam ārūḍho gāṇḍīvī sa dhanaṃjayaḥ / (34.1) Par.?
tvayā sārdhaṃ hṛṣīkeśa śriyā paramayā jvalan // (34.2) Par.?
yūyaṃ sarvān vadhiṣyadhvaṃ tatra me nāsti saṃśayaḥ / (35.1) Par.?
pārthivān samare kṛṣṇa duryodhanapurogamān // (35.2) Par.?
nakulaḥ sahadevaśca sātyakiśca mahārathaḥ / (36.1) Par.?
śuddhakeyūrakaṇṭhatrāḥ śuklamālyāmbarāvṛtāḥ // (36.2) Par.?
adhirūḍhā naravyāghrā naravāhanam uttamam / (37.1) Par.?
traya ete mahāmātrāḥ pāṇḍuracchatravāsasaḥ // (37.2) Par.?
śvetoṣṇīṣāśca dṛśyante traya eva janārdana / (38.1) Par.?
dhārtarāṣṭrasya sainyeṣu tān vijānīhi keśava // (38.2) Par.?
aśvatthāmā kṛpaścaiva kṛtavarmā ca sātvataḥ / (39.1) Par.?
raktoṣṇīṣāśca dṛśyante sarve mādhava pārthivāḥ // (39.2) Par.?
uṣṭrayuktaṃ samārūḍhau bhīṣmadroṇau janārdana / (40.1) Par.?
mayā sārdhaṃ mahābāho dhārtarāṣṭreṇa cābhibho // (40.2) Par.?
agastyaśāstāṃ ca diśaṃ prayātāḥ sma janārdana / (41.1) Par.?
acireṇaiva kālena prāpsyāmo yamasādanam // (41.2) Par.?
ahaṃ cānye ca rājāno yacca tat kṣatramaṇḍalam / (42.1) Par.?
gāṇḍīvāgniṃ pravekṣyāma iti me nāsti saṃśayaḥ // (42.2) Par.?
kṛṣṇa uvāca / (43.1) Par.?
upasthitavināśeyaṃ nūnam adya vasuṃdharā / (43.2) Par.?
tathā hi me vacaḥ karṇa nopaiti hṛdayaṃ tava // (43.3) Par.?
sarveṣāṃ tāta bhūtānāṃ vināśe samupasthite / (44.1) Par.?
anayo nayasaṃkāśo hṛdayānnāpasarpati // (44.2) Par.?
karṇa uvāca / (45.1) Par.?
api tvā kṛṣṇa paśyāma jīvanto 'smānmahāraṇāt / (45.2) Par.?
samuttīrṇā mahābāho vīrakṣayavināśanāt // (45.3) Par.?
athavā saṃgamaḥ kṛṣṇa svarge no bhavitā dhruvam / (46.1) Par.?
tatredānīṃ sameṣyāmaḥ punaḥ sārdhaṃ tvayānagha // (46.2) Par.?
saṃjaya uvāca / (47.1) Par.?
ityuktvā mādhavaṃ karṇaḥ pariṣvajya ca pīḍitam / (47.2) Par.?
visarjitaḥ keśavena rathopasthād avātarat // (47.3) Par.?
tataḥ svaratham āsthāya jāmbūnadavibhūṣitam / (48.1) Par.?
sahāsmābhir nivavṛte rādheyo dīnamānasaḥ // (48.2) Par.?
tataḥ śīghrataraṃ prāyāt keśavaḥ sahasātyakiḥ / (49.1) Par.?
punar uccārayan vāṇīṃ yāhi yāhīti sārathim // (49.2) Par.?
Duration=0.1999180316925 secs.