Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 8097
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
asiddhānunaye kṛṣṇe kurubhyaḥ pāṇḍavān gate / (1.2) Par.?
abhigamya pṛthāṃ kṣattā śanaiḥ śocann ivābravīt // (1.3) Par.?
jānāsi me jīvaputre bhāvaṃ nityam anugrahe / (2.1) Par.?
krośato na ca gṛhṇīte vacanaṃ me suyodhanaḥ // (2.2) Par.?
upapanno hyasau rājā cedipāñcālakekayaiḥ / (3.1) Par.?
bhīmārjunābhyāṃ kṛṣṇena yuyudhānayamair api // (3.2) Par.?
upaplavye niviṣṭo 'pi dharmam eva yudhiṣṭhiraḥ / (4.1) Par.?
kāṅkṣate jñātisauhārdād balavān durbalo yathā // (4.2) Par.?
rājā tu dhṛtarāṣṭro 'yaṃ vayovṛddho na śāmyati / (5.1) Par.?
mattaḥ putramadenaiva vidharme pathi vartate // (5.2) Par.?
jayadrathasya karṇasya tathā duḥśāsanasya ca / (6.1) Par.?
saubalasya ca durbuddhyā mithobhedaḥ pravartate // (6.2) Par.?
adharmeṇa hi dharmiṣṭhaṃ hṛtaṃ vai rājyam īdṛśam / (7.1) Par.?
yeṣāṃ teṣām ayaṃ dharmaḥ sānubandho bhaviṣyati // (7.2) Par.?
hriyamāṇe balād dharme kurubhiḥ ko na saṃjvaret / (8.1) Par.?
asāmnā keśave yāte samudyokṣyanti pāṇḍavāḥ // (8.2) Par.?
tataḥ kurūṇām anayo bhavitā vīranāśanaḥ / (9.1) Par.?
cintayanna labhe nidrām ahaḥsu ca niśāsu ca // (9.2) Par.?
śrutvā tu kuntī tad vākyam arthakāmena bhāṣitam / (10.1) Par.?
aniṣṭanantī duḥkhārtā manasā vimamarśa ha // (10.2) Par.?
dhig astvarthaṃ yatkṛte 'yaṃ mahāñ jñātivadhe kṣayaḥ / (11.1) Par.?
vartsyate suhṛdāṃ hyeṣāṃ yuddhe 'smin vai parābhavaḥ // (11.2) Par.?
pāṇḍavāścedipāñcālā yādavāśca samāgatāḥ / (12.1) Par.?
bhāratair yadi yotsyanti kiṃ nu duḥkham ataḥ param // (12.2) Par.?
paśye doṣaṃ dhruvaṃ yuddhe tathā yuddhe parābhavam / (13.1) Par.?
adhanasya mṛtaṃ śreyo na hi jñātikṣaye jayaḥ // (13.2) Par.?
pitāmahaḥ śāṃtanava ācāryaśca yudhāṃ patiḥ / (14.1) Par.?
karṇaśca dhārtarāṣṭrārthaṃ vardhayanti bhayaṃ mama // (14.2) Par.?
nācāryaḥ kāmavāñ śiṣyair droṇo yudhyeta jātucit / (15.1) Par.?
pāṇḍaveṣu kathaṃ hārdaṃ kuryānna ca pitāmahaḥ // (15.2) Par.?
ayaṃ tveko vṛthādṛṣṭir dhārtarāṣṭrasya durmateḥ / (16.1) Par.?
mohānuvartī satataṃ pāpo dveṣṭi ca pāṇḍavān // (16.2) Par.?
mahatyanarthe nirbandhī balavāṃśca viśeṣataḥ / (17.1) Par.?
karṇaḥ sadā pāṇḍavānāṃ tanme dahati sāṃpratam // (17.2) Par.?
āśaṃse tvadya karṇasya mano 'haṃ pāṇḍavān prati / (18.1) Par.?
prasādayitum āsādya darśayantī yathātatham // (18.2) Par.?
toṣito bhagavān yatra durvāsā me varaṃ dadau / (19.1) Par.?
āhvānaṃ devasaṃyuktaṃ vasantyāḥ pitṛveśmani // (19.2) Par.?
sāham antaḥpure rājñaḥ kuntibhojapuraskṛtā / (20.1) Par.?
cintayantī bahuvidhaṃ hṛdayena vidūyatā // (20.2) Par.?
balābalaṃ ca mantrāṇāṃ brāhmaṇasya ca vāgbalam / (21.1) Par.?
strībhāvād bālabhāvācca cintayantī punaḥ punaḥ // (21.2) Par.?
dhātryā viśrabdhayā guptā sakhījanavṛtā tadā / (22.1) Par.?
doṣaṃ pariharantī ca pituścāritrarakṣiṇī // (22.2) Par.?
kathaṃ nu sukṛtaṃ me syānnāparādhavatī katham / (23.1) Par.?
bhaveyam iti saṃcintya brāhmaṇaṃ taṃ namasya ca // (23.2) Par.?
kautūhalāt tu taṃ labdhvā bāliśyād ācaraṃ tadā / (24.1) Par.?
kanyā satī devam arkam āsādayam ahaṃ tataḥ // (24.2) Par.?
yo 'sau kānīnagarbho me putravat parivartitaḥ / (25.1) Par.?
kasmānna kuryād vacanaṃ pathyaṃ bhrātṛhitaṃ tathā // (25.2) Par.?
iti kuntī viniścitya kāryaṃ niścitam uttamam / (26.1) Par.?
kāryārtham abhiniryāya yayau bhāgīrathīṃ prati // (26.2) Par.?
ātmajasya tatastasya ghṛṇinaḥ satyasaṅginaḥ / (27.1) Par.?
gaṅgātīre pṛthāśṛṇvad upādhyayananisvanam // (27.2) Par.?
prāṅmukhasyordhvabāhoḥ sā paryatiṣṭhata pṛṣṭhataḥ / (28.1) Par.?
japyāvasānaṃ kāryārthaṃ pratīkṣantī tapasvinī // (28.2) Par.?
atiṣṭhat sūryatāpārtā karṇasyottaravāsasi / (29.1) Par.?
kauravyapatnī vārṣṇeyī padmamāleva śuṣyatī // (29.2) Par.?
ā pṛṣṭhatāpājjaptvā sa parivṛtya yatavrataḥ / (30.1) Par.?
dṛṣṭvā kuntīm upātiṣṭhad abhivādya kṛtāñjaliḥ / (30.2) Par.?
yathānyāyaṃ mahātejā mānī dharmabhṛtāṃ varaḥ // (30.3) Par.?
Duration=0.10243010520935 secs.