Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 8100
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
āgamya hāstinapurād upaplavyam ariṃdamaḥ / (1.2) Par.?
pāṇḍavānāṃ yathāvṛttaṃ keśavaḥ sarvam uktavān // (1.3) Par.?
sambhāṣya suciraṃ kālaṃ mantrayitvā punaḥ punaḥ / (2.1) Par.?
svam evāvasathaṃ śaurir viśrāmārthaṃ jagāma ha // (2.2) Par.?
visṛjya sarvānnṛpatīn virāṭapramukhāṃstadā / (3.1) Par.?
pāṇḍavā bhrātaraḥ pañca bhānāv astaṃ gate sati // (3.2) Par.?
saṃdhyām upāsya dhyāyantastam eva gatamānasāḥ / (4.1) Par.?
ānāyya kṛṣṇaṃ dāśārhaṃ punar mantram amantrayan // (4.2) Par.?
yudhiṣṭhira uvāca / (5.1) Par.?
tvayā nāgapuraṃ gatvā sabhāyāṃ dhṛtarāṣṭrajaḥ / (5.2) Par.?
kim uktaḥ puṇḍarīkākṣa tannaḥ śaṃsitum arhasi // (5.3) Par.?
vāsudeva uvāca / (6.1) Par.?
mayā nāgapuraṃ gatvā sabhāyāṃ dhṛtarāṣṭrajaḥ / (6.2) Par.?
tathyaṃ pathyaṃ hitaṃ cokto na ca gṛhṇāti durmatiḥ // (6.3) Par.?
yudhiṣṭhira uvāca / (7.1) Par.?
tasmin utpatham āpanne kuruvṛddhaḥ pitāmahaḥ / (7.2) Par.?
kim uktavān hṛṣīkeśa duryodhanam amarṣaṇam / (7.3) Par.?
ācāryo vā mahābāho bhāradvājaḥ kim abravīt // (7.4) Par.?
pitā yavīyān asmākaṃ kṣattā dharmabhṛtāṃ varaḥ / (8.1) Par.?
putraśokābhisaṃtaptaḥ kim āha dhṛtarāṣṭrajam // (8.2) Par.?
kiṃ ca sarve nṛpatayaḥ sabhāyāṃ ye samāsate / (9.1) Par.?
uktavanto yathātattvaṃ tad brūhi tvaṃ janārdana // (9.2) Par.?
uktavān hi bhavān sarvaṃ vacanaṃ kurumukhyayoḥ / (10.1) Par.?
kāmalobhābhibhūtasya mandasya prājñamāninaḥ // (10.2) Par.?
apriyaṃ hṛdaye mahyaṃ tanna tiṣṭhati keśava / (11.1) Par.?
teṣāṃ vākyāni govinda śrotum icchāmyahaṃ vibho // (11.2) Par.?
yathā ca nābhipadyeta kālastāta tathā kuru / (12.1) Par.?
bhavān hi no gatiḥ kṛṣṇa bhavānnātho bhavān guruḥ // (12.2) Par.?
vāsudeva uvāca / (13.1) Par.?
śṛṇu rājan yathā vākyam ukto rājā suyodhanaḥ / (13.2) Par.?
madhye kurūṇāṃ rājendra sabhāyāṃ tannibodha me // (13.3) Par.?
mayā vai śrāvite vākye jahāsa dhṛtarāṣṭrajaḥ / (14.1) Par.?
atha bhīṣmaḥ susaṃkruddha idaṃ vacanam abravīt // (14.2) Par.?
duryodhana nibodhedaṃ kulārthe yad bravīmi te / (15.1) Par.?
tacchrutvā rājaśārdūla svakulasya hitaṃ kuru // (15.2) Par.?
mama tāta pitā rājañ śaṃtanur lokaviśrutaḥ / (16.1) Par.?
tasyāham eka evāsaṃ putraḥ putravatāṃ varaḥ // (16.2) Par.?
tasya buddhiḥ samutpannā dvitīyaḥ syāt kathaṃ sutaḥ / (17.1) Par.?
ekaputram aputraṃ vai pravadanti manīṣiṇaḥ // (17.2) Par.?
na cocchedaṃ kulaṃ yāyād vistīryeta kathaṃ yaśaḥ / (18.1) Par.?
tasyāham īpsitaṃ buddhvā kālīṃ mātaram āvaham // (18.2) Par.?
pratijñāṃ duṣkarāṃ kṛtvā pitur arthe kulasya ca / (19.1) Par.?
arājā cordhvaretāśca yathā suviditaṃ tava / (19.2) Par.?
pratīto nivasāmyeṣa pratijñām anupālayan // (19.3) Par.?
tasyāṃ jajñe mahābāhuḥ śrīmān kurukulodvahaḥ / (20.1) Par.?
vicitravīryo dharmātmā kanīyānmama pārthivaḥ // (20.2) Par.?
svaryāte 'haṃ pitari taṃ svarājye saṃnyaveśayam / (21.1) Par.?
vicitravīryaṃ rājānaṃ bhṛtyo bhūtvā hyadhaścaraḥ // (21.2) Par.?
tasyāhaṃ sadṛśān dārān rājendra samudāvaham / (22.1) Par.?
jitvā pārthivasaṃghātam api te bahuśaḥ śrutam // (22.2) Par.?
tato rāmeṇa samare dvandvayuddham upāgamam / (23.1) Par.?
sa hi rāmabhayād ebhir nāgarair vipravāsitaḥ / (23.2) Par.?
dāreṣvatiprasaktaśca yakṣmāṇaṃ samapadyata // (23.3) Par.?
yadā tvarājake rāṣṭre na vavarṣa sureśvaraḥ / (24.1) Par.?
tadābhyadhāvanmām eva prajāḥ kṣudbhayapīḍitāḥ // (24.2) Par.?
prajā ūcuḥ / (25.1) Par.?
upakṣīṇāḥ prajāḥ sarvā rājā bhava bhavāya naḥ / (25.2) Par.?
ītayo nuda bhadraṃ te śaṃtanoḥ kulavardhana // (25.3) Par.?
pīḍyante te prajāḥ sarvā vyādhibhir bhṛśadāruṇaiḥ / (26.1) Par.?
alpāvaśiṣṭā gāṅgeya tāḥ paritrātum arhasi // (26.2) Par.?
vyādhīn praṇudya vīra tvaṃ prajā dharmeṇa pālaya / (27.1) Par.?
tvayi jīvati mā rāṣṭraṃ vināśam upagacchatu // (27.2) Par.?
bhīṣma uvāca / (28.1) Par.?
prajānāṃ krośatīnāṃ vai naivākṣubhyata me manaḥ / (28.2) Par.?
pratijñāṃ rakṣamāṇasya sadvṛttaṃ smaratastathā // (28.3) Par.?
tataḥ paurā mahārāja mātā kālī ca me śubhā / (29.1) Par.?
bhṛtyāḥ purohitācāryā brāhmaṇāśca bahuśrutāḥ / (29.2) Par.?
mām ūcur bhṛśasaṃtaptā bhava rājeti saṃtatam // (29.3) Par.?
pratīparakṣitaṃ rāṣṭraṃ tvāṃ prāpya vinaśiṣyati / (30.1) Par.?
sa tvam asmaddhitārthaṃ vai rājā bhava mahāmate // (30.2) Par.?
ityuktaḥ prāñjalir bhūtvā duḥkhito bhṛśam āturaḥ / (31.1) Par.?
tebhyo nyavedayaṃ putra pratijñāṃ pitṛgauravāt / (31.2) Par.?
ūrdhvaretā hyarājā ca kulasyārthe punaḥ punaḥ // (31.3) Par.?
tato 'haṃ prāñjalir bhūtvā mātaraṃ saṃprasādayam / (32.1) Par.?
nāmba śaṃtanunā jātaḥ kauravaṃ vaṃśam udvahan / (32.2) Par.?
pratijñāṃ vitathāṃ kuryām iti rājan punaḥ punaḥ // (32.3) Par.?
viśeṣatastvadarthaṃ ca dhuri mā māṃ niyojaya / (33.1) Par.?
ahaṃ preṣyaśca dāsaśca tavāmba sutavatsale // (33.2) Par.?
evaṃ tām anunīyāhaṃ mātaraṃ janam eva ca / (34.1) Par.?
ayācaṃ bhrātṛdāreṣu tadā vyāsaṃ mahāmunim // (34.2) Par.?
saha mātrā mahārāja prasādya tam ṛṣiṃ tadā / (35.1) Par.?
apatyārtham ayācaṃ vai prasādaṃ kṛtavāṃśca saḥ / (35.2) Par.?
trīn sa putrān ajanayat tadā bharatasattama // (35.3) Par.?
andhaḥ karaṇahīneti na vai rājā pitā tava / (36.1) Par.?
rājā tu pāṇḍur abhavanmahātmā lokaviśrutaḥ // (36.2) Par.?
sa rājā tasya te putrāḥ pitur dāyādyahāriṇaḥ / (37.1) Par.?
mā tāta kalahaṃ kārṣī rājyasyārdhaṃ pradīyatām // (37.2) Par.?
mayi jīvati rājyaṃ kaḥ sampraśāset pumān iha / (38.1) Par.?
māvamaṃsthā vaco mahyaṃ śamam icchāmi vaḥ sadā // (38.2) Par.?
na viśeṣo 'sti me putra tvayi teṣu ca pārthiva / (39.1) Par.?
matam etat pitustubhyaṃ gāndhāryā vidurasya ca // (39.2) Par.?
śrotavyaṃ yadi vṛddhānāṃ mātiśaṅkīr vaco mama / (40.1) Par.?
nāśayiṣyasi mā sarvam ātmānaṃ pṛthivīṃ tathā // (40.2) Par.?
Duration=0.32166481018066 secs.