UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 8101
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
vāsudeva uvāca / (1.1)
Par.?
bhīṣmeṇokte tato droṇo duryodhanam abhāṣata / (1.2)
Par.?
madhye nṛpāṇāṃ bhadraṃ te vacanaṃ vacanakṣamaḥ // (1.3)
Par.?
prātīpaḥ śaṃtanustāta kulasyārthe yathotthitaḥ / (2.1)
Par.?
tathā devavrato bhīṣmaḥ kulasyārthe sthito 'bhavat // (2.2)
Par.?
tataḥ pāṇḍur narapatiḥ satyasaṃdho jitendriyaḥ / (3.1)
Par.?
rājā kurūṇāṃ dharmātmā suvrataḥ susamāhitaḥ // (3.2)
Par.?
jyeṣṭhāya rājyam adadād dhṛtarāṣṭrāya dhīmate / (4.1)
Par.?
yavīyasastathā kṣattuḥ kuruvaṃśavivardhanaḥ // (4.2)
Par.?
tataḥ siṃhāsane rājan sthāpayitvainam acyutam / (5.1)
Par.?
vanaṃ jagāma kauravyo bhāryābhyāṃ sahito 'nagha // (5.2)
Par.?
nīcaiḥ sthitvā tu vidura upāste sma vinītavat / (6.1)
Par.?
preṣyavat puruṣavyāghro vālavyajanam utkṣipan // (6.2)
Par.?
tataḥ sarvāḥ prajāstāta dhṛtarāṣṭraṃ janeśvaram / (7.1)
Par.?
anvapadyanta vidhivad yathā pāṇḍuṃ narādhipam // (7.2)
Par.?
visṛjya dhṛtarāṣṭrāya rājyaṃ sa vidurāya ca / (8.1)
Par.?
cacāra pṛthivīṃ pāṇḍuḥ sarvāṃ parapuraṃjayaḥ // (8.2)
Par.?
kośasaṃjanane dāne bhṛtyānāṃ cānvavekṣaṇe / (9.1)
Par.?
bharaṇe caiva sarvasya viduraḥ satyasaṃgaraḥ // (9.2)
Par.?
saṃdhivigrahasaṃyukto rājñaḥ saṃvāhanakriyāḥ / (10.1)
Par.?
avaikṣata mahātejā bhīṣmaḥ parapuraṃjayaḥ // (10.2)
Par.?
siṃhāsanastho nṛpatir dhṛtarāṣṭro mahābalaḥ / (11.1)
Par.?
anvāsyamānaḥ satataṃ vidureṇa mahātmanā // (11.2)
Par.?
kathaṃ tasya kule jātaḥ kulabhedaṃ vyavasyasi / (12.1)
Par.?
sambhūya bhrātṛbhiḥ sārdhaṃ bhuṅkṣva bhogāñ janādhipa // (12.2)
Par.?
bravīmyahaṃ na kārpaṇyānnārthahetoḥ kathaṃcana / (13.1)
Par.?
bhīṣmeṇa dattam aśnāmi na tvayā rājasattama // (13.2)
Par.?
nāhaṃ tvatto 'bhikāṅkṣiṣye vṛttyupāyaṃ janādhipa / (14.1)
Par.?
yato bhīṣmastato droṇo yad bhīṣmastvāha tat kuru // (14.2)
Par.?
dīyatāṃ pāṇḍuputrebhyo rājyārdham arikarśana / (15.1)
Par.?
samam ācāryakaṃ tāta tava teṣāṃ ca me sadā // (15.2)
Par.?
aśvatthāmā yathā mahyaṃ tathā śvetahayo mama / (16.1)
Par.?
bahunā kiṃ pralāpena yato dharmastato jayaḥ // (16.2) Par.?
evam ukte mahārāja droṇenāmitatejasā / (17.1)
Par.?
vyājahāra tato vākyaṃ viduraḥ satyasaṃgaraḥ / (17.2)
Par.?
pitur vadanam anvīkṣya parivṛtya ca dharmavit // (17.3)
Par.?
devavrata nibodhedaṃ vacanaṃ mama bhāṣataḥ / (18.1)
Par.?
pranaṣṭaḥ kauravo vaṃśastvayāyaṃ punar uddhṛtaḥ // (18.2)
Par.?
tanme vilapamānasya vacanaṃ samupekṣase / (19.1)
Par.?
ko 'yaṃ duryodhano nāma kule 'smin kulapāṃsanaḥ // (19.2)
Par.?
yasya lobhābhibhūtasya matiṃ samanuvartase / (20.1)
Par.?
anāryasyākṛtajñasya lobhopahatacetasaḥ / (20.2)
Par.?
atikrāmati yaḥ śāstraṃ pitur dharmārthadarśinaḥ // (20.3)
Par.?
ete naśyanti kuravo duryodhanakṛtena vai / (21.1)
Par.?
yathā te na praṇaśyeyur mahārāja tathā kuru // (21.2)
Par.?
māṃ caiva dhṛtarāṣṭraṃ ca pūrvam eva mahādyute / (22.1)
Par.?
citrakāra ivālekhyaṃ kṛtvā mā sma vināśaya / (22.2)
Par.?
prajāpatiḥ prajāḥ sṛṣṭvā yathā saṃharate tathā // (22.3)
Par.?
nopekṣasva mahābāho paśyamānaḥ kulakṣayam / (23.1)
Par.?
atha te 'dya matir naṣṭā vināśe pratyupasthite / (23.2)
Par.?
vanaṃ gaccha mayā sārdhaṃ dhṛtarāṣṭreṇa caiva ha // (23.3)
Par.?
baddhvā vā nikṛtiprajñaṃ dhārtarāṣṭraṃ sudurmatim / (24.1)
Par.?
sādhvidaṃ rājyam adyāstu pāṇḍavair abhirakṣitam // (24.2)
Par.?
prasīda rājaśārdūla vināśo dṛśyate mahān / (25.1)
Par.?
pāṇḍavānāṃ kurūṇāṃ ca rājñāṃ cāmitatejasām // (25.2)
Par.?
virarāmaivam uktvā tu viduro dīnamānasaḥ / (26.1)
Par.?
pradhyāyamānaḥ sa tadā niḥśvasaṃśca punaḥ punaḥ // (26.2)
Par.?
tato 'tha rājñaḥ subalasya putrī dharmārthayuktaṃ kulanāśabhītā / (27.1)
Par.?
duryodhanaṃ pāpamatiṃ nṛśaṃsaṃ rājñāṃ samakṣaṃ sutam āha kopāt // (27.2)
Par.?
ye pārthivā rājasabhāṃ praviṣṭā brahmarṣayo ye ca sabhāsado 'nye / (28.1)
Par.?
śṛṇvantu vakṣyāmi tavāparādhaṃ pāpasya sāmātyaparicchadasya // (28.2)
Par.?
rājyaṃ kurūṇām anupūrvabhogyaṃ kramāgato naḥ kuladharma eṣaḥ / (29.1)
Par.?
tvaṃ pāpabuddhe 'tinṛśaṃsakarman rājyaṃ kurūṇām anayād vihaṃsi // (29.2)
Par.?
rājye sthito dhṛtarāṣṭro manīṣī tasyānujo viduro dīrghadarśī / (30.1)
Par.?
etāvatikramya kathaṃ nṛpatvaṃ duryodhana prārthayase 'dya mohāt // (30.2)
Par.?
rājā ca kṣattā ca mahānubhāvau bhīṣme sthite paravantau bhavetām / (31.1)
Par.?
ayaṃ tu dharmajñatayā mahātmā na rājyakāmo nṛvaro nadījaḥ // (31.2)
Par.?
rājyaṃ tu pāṇḍor idam apradhṛṣyaṃ tasyādya putrāḥ prabhavanti nānye / (32.1)
Par.?
rājyaṃ tad etannikhilaṃ pāṇḍavānāṃ paitāmahaṃ putrapautrānugāmi // (32.2)
Par.?
yad vai brūte kurumukhyo mahātmā devavrataḥ satyasaṃdho manīṣī / (33.1)
Par.?
sarvaṃ tad asmābhir ahatya dharmaṃ grāhyaṃ svadharmaṃ paripālayadbhiḥ // (33.2)
Par.?
anujñayā cātha mahāvratasya brūyānnṛpo yad vidurastathaiva / (34.1)
Par.?
kāryaṃ bhavet tat suhṛdbhir niyujya dharmaṃ puraskṛtya sudīrghakālam // (34.2)
Par.?
nyāyāgataṃ rājyam idaṃ kurūṇāṃ yudhiṣṭhiraḥ śāstu vai dharmaputraḥ / (35.1)
Par.?
pracodito dhṛtarāṣṭreṇa rājñā puraskṛtaḥ śāṃtanavena caiva // (35.2)
Par.?
Duration=0.13895392417908 secs.