Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 8102
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vāsudeva uvāca / (1.1) Par.?
evam ukte tu gāndhāryā dhṛtarāṣṭro janeśvaraḥ / (1.2) Par.?
duryodhanam uvācedaṃ nṛpamadhye janādhipa // (1.3) Par.?
duryodhana nibodhedaṃ yat tvāṃ vakṣyāmi putraka / (2.1) Par.?
tathā tat kuru bhadraṃ te yadyasti pitṛgauravam // (2.2) Par.?
somaḥ prajāpatiḥ pūrvaṃ kurūṇāṃ vaṃśavardhanaḥ / (3.1) Par.?
somād babhūva ṣaṣṭho vai yayātir nahuṣātmajaḥ // (3.2) Par.?
tasya putrā babhūvuśca pañca rājarṣisattamāḥ / (4.1) Par.?
teṣāṃ yadur mahātejā jyeṣṭhaḥ samabhavat prabhuḥ // (4.2) Par.?
pūrur yavīyāṃśca tato yo 'smākaṃ vaṃśavardhanaḥ / (5.1) Par.?
śarmiṣṭhāyāḥ samprasūto duhitur vṛṣaparvaṇaḥ // (5.2) Par.?
yaduśca bharataśreṣṭha devayānyāḥ suto 'bhavat / (6.1) Par.?
dauhitrastāta śukrasya kāvyasyāmitatejasaḥ // (6.2) Par.?
yādavānāṃ kulakaro balavān vīryasaṃmataḥ / (7.1) Par.?
avamene sa tu kṣatraṃ darpapūrṇaḥ sumandadhīḥ // (7.2) Par.?
na cātiṣṭhat pituḥ śāstre baladarpavimohitaḥ / (8.1) Par.?
avamene ca pitaraṃ bhrātṝṃścāpyaparājitaḥ // (8.2) Par.?
pṛthivyāṃ caturantāyāṃ yadur evābhavad balī / (9.1) Par.?
vaśe kṛtvā sa nṛpatīn avasannāgasāhvaye // (9.2) Par.?
taṃ pitā paramakruddho yayātir nahuṣātmajaḥ / (10.1) Par.?
śaśāpa putraṃ gāndhāre rājyācca vyaparopayat // (10.2) Par.?
ye cainam anvavartanta bhrātaro baladarpitam / (11.1) Par.?
śaśāpa tān api kruddho yayātistanayān atha // (11.2) Par.?
yavīyāṃsaṃ tataḥ pūruṃ putraṃ svavaśavartinam / (12.1) Par.?
rājye niveśayāmāsa vidheyaṃ nṛpasattamaḥ // (12.2) Par.?
evaṃ jyeṣṭho 'pyathotsikto na rājyam abhijāyate / (13.1) Par.?
yavīyāṃso 'bhijāyante rājyaṃ vṛddhopasevayā // (13.2) Par.?
tathaiva sarvadharmajñaḥ pitur mama pitāmahaḥ / (14.1) Par.?
pratīpaḥ pṛthivīpālastriṣu lokeṣu viśrutaḥ // (14.2) Par.?
tasya pārthivasiṃhasya rājyaṃ dharmeṇa śāsataḥ / (15.1) Par.?
trayaḥ prajajñire putrā devakalpā yaśasvinaḥ // (15.2) Par.?
devāpir abhavajjyeṣṭho bāhlīkastadanantaram / (16.1) Par.?
tṛtīyaḥ śaṃtanustāta dhṛtimānme pitāmahaḥ // (16.2) Par.?
devāpistu mahātejāstvagdoṣī rājasattamaḥ / (17.1) Par.?
dhārmikaḥ satyavādī ca pituḥ śuśrūṣaṇe rataḥ // (17.2) Par.?
paurajānapadānāṃ ca saṃmataḥ sādhusatkṛtaḥ / (18.1) Par.?
sarveṣāṃ bālavṛddhānāṃ devāpir hṛdayaṃgamaḥ // (18.2) Par.?
prājñaśca satyasaṃdhaśca sarvabhūtahite rataḥ / (19.1) Par.?
vartamānaḥ pituḥ śāstre brāhmaṇānāṃ tathaiva ca // (19.2) Par.?
bāhlīkasya priyo bhrātā śaṃtanośca mahātmanaḥ / (20.1) Par.?
saubhrātraṃ ca paraṃ teṣāṃ sahitānāṃ mahātmanām // (20.2) Par.?
atha kālasya paryāye vṛddho nṛpatisattamaḥ / (21.1) Par.?
saṃbhārān abhiṣekārthaṃ kārayāmāsa śāstrataḥ / (21.2) Par.?
maṅgalāni ca sarvāṇi kārayāmāsa cābhibhūḥ // (21.3) Par.?
taṃ brāhmaṇāśca vṛddhāśca paurajānapadaiḥ saha / (22.1) Par.?
sarve nivārayāmāsur devāper abhiṣecanam // (22.2) Par.?
sa tacchrutvā tu nṛpatir abhiṣekanivāraṇam / (23.1) Par.?
aśrukaṇṭho 'bhavad rājā paryaśocata cātmajam // (23.2) Par.?
evaṃ vadānyo dharmajñaḥ satyasaṃdhaśca so 'bhavat / (24.1) Par.?
priyaḥ prajānām api saṃstvagdoṣeṇa pradūṣitaḥ // (24.2) Par.?
hīnāṅgaṃ pṛthivīpālaṃ nābhinandanti devatāḥ / (25.1) Par.?
iti kṛtvā nṛpaśreṣṭhaṃ pratyaṣedhan dvijarṣabhāḥ // (25.2) Par.?
tataḥ pravyathitātmāsau putraśokasamanvitaḥ / (26.1) Par.?
mamāra taṃ mṛtaṃ dṛṣṭvā devāpiḥ saṃśrito vanam // (26.2) Par.?
bāhlīko mātulakule tyaktvā rājyaṃ vyavasthitaḥ / (27.1) Par.?
pitṛbhrātṝn parityajya prāptavān puram ṛddhimat // (27.2) Par.?
bāhlīkena tvanujñātaḥ śaṃtanur lokaviśrutaḥ / (28.1) Par.?
pitaryuparate rājan rājā rājyam akārayat // (28.2) Par.?
tathaivāhaṃ matimatā paricintyeha pāṇḍunā / (29.1) Par.?
jyeṣṭhaḥ prabhraṃśito rājyāddhīnāṅga iti bhārata // (29.2) Par.?
pāṇḍustu rājyaṃ samprāptaḥ kanīyān api sannṛpaḥ / (30.1) Par.?
vināśe tasya putrāṇām idaṃ rājyam ariṃdama / (30.2) Par.?
mayyabhāgini rājyāya kathaṃ tvaṃ rājyam icchasi // (30.3) Par.?
yudhiṣṭhiro rājaputro mahātmā nyāyāgataṃ rājyam idaṃ ca tasya / (31.1) Par.?
sa kauravasyāsya janasya bhartā praśāsitā caiva mahānubhāvaḥ // (31.2) Par.?
sa satyasaṃdhaḥ satatāpramattaḥ śāstre sthito bandhujanasya sādhuḥ / (32.1) Par.?
priyaḥ prajānāṃ suhṛdānukampī jitendriyaḥ sādhujanasya bhartā // (32.2) Par.?
kṣamā titikṣā dama ārjavaṃ ca satyavratatvaṃ śrutam apramādaḥ / (33.1) Par.?
bhūtānukampā hyanuśāsanaṃ ca yudhiṣṭhire rājaguṇāḥ samastāḥ // (33.2) Par.?
arājaputrastvam anāryavṛtto lubdhastathā bandhuṣu pāpabuddhiḥ / (34.1) Par.?
kramāgataṃ rājyam idaṃ pareṣāṃ hartuṃ kathaṃ śakṣyasi durvinītaḥ // (34.2) Par.?
prayaccha rājyārdham apetamohaḥ savāhanaṃ tvaṃ saparicchadaṃ ca / (35.1) Par.?
tato 'vaśeṣaṃ tava jīvitasya sahānujasyaiva bhavennarendra // (35.2) Par.?
Duration=0.13319611549377 secs.