Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 8103
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vāsudeva uvāca / (1.1) Par.?
evam ukte tu bhīṣmeṇa droṇena vidureṇa ca / (1.2) Par.?
gāndhāryā dhṛtarāṣṭreṇa na ca mando 'nvabudhyata // (1.3) Par.?
avadhūyotthitaḥ kruddho roṣāt saṃraktalocanaḥ / (2.1) Par.?
anvadravanta taṃ paścād rājānastyaktajīvitāḥ // (2.2) Par.?
ajñāpayacca rājñastān pārthivān duṣṭacetasaḥ / (3.1) Par.?
prayādhvaṃ vai kurukṣetraṃ puṣyo 'dyeti punaḥ punaḥ // (3.2) Par.?
tataste pṛthivīpālāḥ prayayuḥ sahasainikāḥ / (4.1) Par.?
bhīṣmaṃ senāpatiṃ kṛtvā saṃhṛṣṭāḥ kālacoditāḥ // (4.2) Par.?
akṣauhiṇyo daśaikā ca pārthivānāṃ samāgatāḥ / (5.1) Par.?
tāsāṃ pramukhato bhīṣmastālaketur vyarocata / (5.2) Par.?
yad atra yuktaṃ prāptaṃ ca tad vidhatsva viśāṃ pate // (5.3) Par.?
uktaṃ bhīṣmeṇa yad vākyaṃ droṇena vidureṇa ca / (6.1) Par.?
gāndhāryā dhṛtarāṣṭreṇa samakṣaṃ mama bhārata / (6.2) Par.?
etat te kathitaṃ rājan yadvṛttaṃ kurusaṃsadi // (6.3) Par.?
sāma ādau prayuktaṃ me rājan saubhrātram icchatā / (7.1) Par.?
abhedāt kuruvaṃśasya prajānāṃ ca vivṛddhaye // (7.2) Par.?
punar bhedaśca me yukto yadā sāma na gṛhyate / (8.1) Par.?
karmānukīrtanaṃ caiva devamānuṣasaṃhitam // (8.2) Par.?
yadā nādriyate vākyaṃ sāmapūrvaṃ suyodhanaḥ / (9.1) Par.?
tadā mayā samānīya bheditāḥ sarvapārthivāḥ // (9.2) Par.?
adbhutāni ca ghorāṇi dāruṇāni ca bhārata / (10.1) Par.?
amānuṣāṇi karmāṇi darśitāni ca me vibho // (10.2) Par.?
bhartsayitvā tu rājñastāṃstṛṇīkṛtya suyodhanam / (11.1) Par.?
rādheyaṃ bhīṣayitvā ca saubalaṃ ca punaḥ punaḥ // (11.2) Par.?
nyūnatāṃ dhārtarāṣṭrāṇāṃ nindāṃ caiva punaḥ punaḥ / (12.1) Par.?
bhedayitvā nṛpān sarvān vāgbhir mantreṇa cāsakṛt // (12.2) Par.?
punaḥ sāmābhisaṃyuktaṃ saṃpradānam athābruvam / (13.1) Par.?
abhedāt kuruvaṃśasya kāryayogāt tathaiva ca // (13.2) Par.?
te bālā dhṛtarāṣṭrasya bhīṣmasya vidurasya ca / (14.1) Par.?
tiṣṭheyuḥ pāṇḍavāḥ sarve hitvā mānam adhaścarāḥ // (14.2) Par.?
prayacchantu ca te rājyam anīśāste bhavantu ca / (15.1) Par.?
yathāha rājā gāṅgeyo viduraśca tathāstu tat // (15.2) Par.?
sarvaṃ bhavatu te rājyaṃ pañca grāmān visarjaya / (16.1) Par.?
avaśyaṃ bharaṇīyā hi pituste rājasattama // (16.2) Par.?
evam uktastu duṣṭātmā naiva bhāvaṃ vyamuñcata / (17.1) Par.?
daṇḍaṃ caturthaṃ paśyāmi teṣu pāpeṣu nānyathā // (17.2) Par.?
niryātāśca vināśāya kurukṣetraṃ narādhipāḥ / (18.1) Par.?
etat te kathitaṃ sarvaṃ yadvṛttaṃ kurusaṃsadi // (18.2) Par.?
na te rājyaṃ prayacchanti vinā yuddhena pāṇḍava / (19.1) Par.?
vināśahetavaḥ sarve pratyupasthitamṛtyavaḥ // (19.2) Par.?
Duration=0.10583710670471 secs.