Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8104
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
janārdanavacaḥ śrutvā dharmarājo yudhiṣṭhiraḥ / (1.2) Par.?
bhrātṝn uvāca dharmātmā samakṣaṃ keśavasya ha // (1.3) Par.?
śrutaṃ bhavadbhir yadvṛttaṃ sabhāyāṃ kurusaṃsadi / (2.1) Par.?
keśavasyāpi yad vākyaṃ tat sarvam avadhāritam // (2.2) Par.?
tasmāt senāvibhāgaṃ me kurudhvaṃ narasattamāḥ / (3.1) Par.?
akṣauhiṇyastu saptaitāḥ sametā vijayāya vai // (3.2) Par.?
tāsāṃ me patayaḥ sapta vikhyātās tānnibodhata / (4.1) Par.?
drupadaśca virāṭaśca dhṛṣṭadyumnaśikhaṇḍinau // (4.2) Par.?
sātyakiścekitānaśca bhīmasenaśca vīryavān / (5.1) Par.?
ete senāpraṇetāro vīrāḥ sarve tanutyajaḥ // (5.2) Par.?
sarve vedavidaḥ śūrāḥ sarve sucaritavratāḥ / (6.1) Par.?
hrīmanto nītimantaśca sarve yuddhaviśāradāḥ / (6.2) Par.?
iṣvastrakuśalāścaiva tathā sarvāstrayodhinaḥ // (6.3) Par.?
saptānām api yo netā senānāṃ pravibhāgavit / (7.1) Par.?
yaḥ saheta raṇe bhīṣmaṃ śarārciḥpāvakopamam // (7.2) Par.?
tvaṃ tāvat sahadevātra prabrūhi kurunandana / (8.1) Par.?
svamataṃ puruṣavyāghra ko naḥ senāpatiḥ kṣamaḥ // (8.2) Par.?
sahadeva uvāca / (9.1) Par.?
saṃyukta ekaduḥkhaśca vīryavāṃśca mahīpatiḥ / (9.2) Par.?
yaṃ samāśritya dharmajñaṃ svam aṃśam anuyuñjmahe // (9.3) Par.?
matsyo virāṭo balavān kṛtāstro yuddhadurmadaḥ / (10.1) Par.?
prasahiṣyati saṃgrāme bhīṣmaṃ tāṃśca mahārathān // (10.2) Par.?
vaiśaṃpāyana uvāca / (11.1) Par.?
tathokte sahadevena vākye vākyaviśāradaḥ / (11.2) Par.?
nakulo 'nantaraṃ tasmād idaṃ vacanam ādade // (11.3) Par.?
vayasā śāstrato dhairyāt kulenābhijanena ca / (12.1) Par.?
hrīmān kulānvitaḥ śrīmān sarvaśāstraviśāradaḥ // (12.2) Par.?
veda cāstraṃ bharadvājād durdharṣaḥ satyasaṃgaraḥ / (13.1) Par.?
yo nityaṃ spardhate droṇaṃ bhīṣmaṃ caiva mahābalam // (13.2) Par.?
ślāghyaḥ pārthivasaṃghasya pramukhe vāhinīpatiḥ / (14.1) Par.?
putrapautraiḥ parivṛtaḥ śataśākha iva drumaḥ // (14.2) Par.?
yastatāpa tapo ghoraṃ sadāraḥ pṛthivīpatiḥ / (15.1) Par.?
roṣād droṇavināśāya vīraḥ samitiśobhanaḥ // (15.2) Par.?
pitevāsmān samādhatte yaḥ sadā pārthivarṣabhaḥ / (16.1) Par.?
śvaśuro drupado 'smākaṃ senām agre prakarṣatu // (16.2) Par.?
sa droṇabhīṣmāv āyāntau sahed iti matir mama / (17.1) Par.?
sa hi divyāstravid rājā sakhā cāṅgiraso nṛpaḥ // (17.2) Par.?
mādrīsutābhyām ukte tu svamate kurunandanaḥ / (18.1) Par.?
vāsavir vāsavasamaḥ savyasācyabravīd vacaḥ // (18.2) Par.?
yo 'yaṃ tapaḥprabhāvena ṛṣisaṃtoṣaṇena ca / (19.1) Par.?
divyaḥ puruṣa utpanno jvālāvarṇo mahābalaḥ // (19.2) Par.?
dhanuṣmān kavacī khaḍgī ratham āruhya daṃśitaḥ / (20.1) Par.?
divyair hayavarair yuktam agnikuṇḍāt samutthitaḥ // (20.2) Par.?
garjann iva mahāmegho rathaghoṣeṇa vīryavān / (21.1) Par.?
siṃhasaṃhanano vīraḥ siṃhavikrāntavikramaḥ // (21.2) Par.?
siṃhorasko mahābāhuḥ siṃhavakṣā mahābalaḥ / (22.1) Par.?
siṃhapragarjano vīraḥ siṃhaskandho mahādyutiḥ // (22.2) Par.?
subhrūḥ sudaṃṣṭraḥ suhanuḥ subāhuḥ sumukho 'kṛśaḥ / (23.1) Par.?
sujatruḥ suviśālākṣaḥ supādaḥ supratiṣṭhitaḥ // (23.2) Par.?
abhedyaḥ sarvaśastrāṇāṃ prabhinna iva vāraṇaḥ / (24.1) Par.?
jajñe droṇavināśāya satyavādī jitendriyaḥ // (24.2) Par.?
dhṛṣṭadyumnam ahaṃ manye sahed bhīṣmasya sāyakān / (25.1) Par.?
vajrāśanisamasparśān dīptāsyān uragān iva // (25.2) Par.?
yamadūtasamān vege nipāte pāvakopamān / (26.1) Par.?
rāmeṇājau viṣahitān vajraniṣpeṣadāruṇān // (26.2) Par.?
puruṣaṃ taṃ na paśyāmi yaḥ saheta mahāvratam / (27.1) Par.?
dhṛṣṭadyumnam ṛte rājann iti me dhīyate matiḥ // (27.2) Par.?
kṣiprahastaś citrayodhī mataḥ senāpatir mama / (28.1) Par.?
abhedyakavacaḥ śrīmānmātaṅga iva yūthapaḥ // (28.2) Par.?
bhīma uvāca / (29.1) Par.?
vadhārthaṃ yaḥ samutpannaḥ śikhaṇḍī drupadātmajaḥ / (29.2) Par.?
vadanti siddhā rājendra ṛṣayaśca samāgatāḥ // (29.3) Par.?
yasya saṃgrāmamadhyeṣu divyam astraṃ vikurvataḥ / (30.1) Par.?
rūpaṃ drakṣyanti puruṣā rāmasyeva mahātmanaḥ // (30.2) Par.?
na taṃ yuddheṣu paśyāmi yo vibhindyācchikhaṇḍinam / (31.1) Par.?
śastreṇa samare rājan saṃnaddhaṃ syandane sthitam // (31.2) Par.?
dvairathe viṣahennānyo bhīṣmaṃ rājanmahāvratam / (32.1) Par.?
śikhaṇḍinam ṛte vīraṃ sa me senāpatir mataḥ // (32.2) Par.?
yudhiṣṭhira uvāca / (33.1) Par.?
sarvasya jagatastāta sārāsāraṃ balābalam / (33.2) Par.?
sarvaṃ jānāti dharmātmā gatam eṣyacca keśavaḥ // (33.3) Par.?
yam āha kṛṣṇo dāśārhaḥ so 'stu no vāhinīpatiḥ / (34.1) Par.?
kṛtāstro hyakṛtāstro vā vṛddho vā yadi vā yuvā // (34.2) Par.?
eṣa no vijaye mūlam eṣa tāta viparyaye / (35.1) Par.?
atra prāṇāśca rājyaṃ ca bhāvābhāvau sukhāsukhe // (35.2) Par.?
eṣa dhātā vidhātā ca siddhir atra pratiṣṭhitā / (36.1) Par.?
yam āha kṛṣṇo dāśārhaḥ sa naḥ senāpatiḥ kṣamaḥ / (36.2) Par.?
bravītu vadatāṃ śreṣṭho niśā samativartate // (36.3) Par.?
tataḥ senāpatiṃ kṛtvā kṛṣṇasya vaśavartinam / (37.1) Par.?
rātriśeṣe vyatikrānte prayāsyāmo raṇājiram / (37.2) Par.?
adhivāsitaśastrāśca kṛtakautukamaṅgalāḥ // (37.3) Par.?
vaiśaṃpāyana uvāca / (38.1) Par.?
tasya tad vacanaṃ śrutvā dharmarājasya dhīmataḥ / (38.2) Par.?
abravīt puṇḍarīkākṣo dhanaṃjayam avekṣya ha // (38.3) Par.?
mamāpyete mahārāja bhavadbhir ya udāhṛtāḥ / (39.1) Par.?
netārastava senāyāḥ śūrā vikrāntayodhinaḥ / (39.2) Par.?
sarva ete samarthā hi tava śatrūn pramarditum // (39.3) Par.?
indrasyāpi bhayaṃ hyete janayeyur mahāhave / (40.1) Par.?
kiṃ punar dhārtarāṣṭrāṇāṃ lubdhānāṃ pāpacetasām // (40.2) Par.?
mayāpi hi mahābāho tvatpriyārtham ariṃdama / (41.1) Par.?
kṛto yatno mahāṃstatra śamaḥ syād iti bhārata / (41.2) Par.?
dharmasya gatam ānṛṇyaṃ na sma vācyā vivakṣatām // (41.3) Par.?
kṛtārthaṃ manyate bālaḥ so ''tmānam avicakṣaṇaḥ / (42.1) Par.?
dhārtarāṣṭro balasthaṃ ca manyate ''tmānam āturaḥ // (42.2) Par.?
yujyatāṃ vāhinī sādhu vadhasādhyā hi te matāḥ / (43.1) Par.?
na dhārtarāṣṭrāḥ śakṣyanti sthātuṃ dṛṣṭvā dhanaṃjayam // (43.2) Par.?
bhīmasenaṃ ca saṃkruddhaṃ yamau cāpi yamopamau / (44.1) Par.?
yuyudhānadvitīyaṃ ca dhṛṣṭadyumnam amarṣaṇam // (44.2) Par.?
abhimanyuṃ draupadeyān virāṭadrupadāvapi / (45.1) Par.?
akṣauhiṇīpatīṃścānyānnarendrān dṛḍhavikramān // (45.2) Par.?
sāravad balam asmākaṃ duṣpradharṣaṃ durāsadam / (46.1) Par.?
dhārtarāṣṭrabalaṃ saṃkhye vadhiṣyati na saṃśayaḥ // (46.2) Par.?
evam ukte tu kṛṣṇena saṃprahṛṣyan narottamāḥ / (47.1) Par.?
teṣāṃ prahṛṣṭamanasāṃ nādaḥ samabhavanmahān // (47.2) Par.?
yoga ityatha sainyānāṃ tvaratāṃ saṃpradhāvatām / (48.1) Par.?
hayavāraṇaśabdaśca nemighoṣaśca sarvaśaḥ / (48.2) Par.?
śaṅkhadundubhinirghoṣastumulaḥ sarvato 'bhavat // (48.3) Par.?
prayāsyatāṃ pāṇḍavānāṃ sasainyānāṃ samantataḥ / (49.1) Par.?
gaṅgeva pūrṇā durdharṣā samadṛśyata vāhinī // (49.2) Par.?
agrānīke bhīmaseno mādrīputrau ca daṃśitau / (50.1) Par.?
saubhadro draupadeyāśca dhṛṣṭadyumnaśca pārṣataḥ / (50.2) Par.?
prabhadrakāśca pāñcālā bhīmasenamukhā yayuḥ // (50.3) Par.?
tataḥ śabdaḥ samabhavat samudrasyeva parvaṇi / (51.1) Par.?
hṛṣṭānāṃ samprayātānāṃ ghoṣo divam ivāspṛśat // (51.2) Par.?
prahṛṣṭā daṃśitā yodhāḥ parānīkavidāraṇāḥ / (52.1) Par.?
teṣāṃ madhye yayau rājā kuntīputro yudhiṣṭhiraḥ // (52.2) Par.?
śakaṭāpaṇaveśāśca yānayugyaṃ ca sarvaśaḥ / (53.1) Par.?
kośayantrāyudhaṃ caiva ye ca vaidyāścikitsakāḥ // (53.2) Par.?
phalgu yacca balaṃ kiṃcit tathaiva kṛśadurbalam / (54.1) Par.?
tat saṃgṛhya yayau rājā ye cāpi paricārakāḥ // (54.2) Par.?
upaplavye tu pāñcālī draupadī satyavādinī / (55.1) Par.?
saha strībhir nivavṛte dāsīdāsasamāvṛtā // (55.2) Par.?
kṛtvā mūlapratīkārān gulmaiḥ sthāvarajaṅgamaiḥ / (56.1) Par.?
skandhāvāreṇa mahatā prayayuḥ pāṇḍunandanāḥ // (56.2) Par.?
dadato gāṃ hiraṇyaṃ ca brāhmaṇair abhisaṃvṛtāḥ / (57.1) Par.?
stūyamānā yayū rājan rathair maṇivibhūṣitaiḥ // (57.2) Par.?
kekayā dhṛṣṭaketuśca putraḥ kāśyasya cābhibhūḥ / (58.1) Par.?
śreṇimān vasudānaśca śikhaṇḍī cāparājitaḥ // (58.2) Par.?
hṛṣṭāstuṣṭāḥ kavacinaḥ saśastrāḥ samalaṃkṛtāḥ / (59.1) Par.?
rājānam anvayuḥ sarve parivārya yudhiṣṭhiram // (59.2) Par.?
jaghanārdhe virāṭaśca yajñasenaśca saumakiḥ / (60.1) Par.?
sudharmā kuntibhojaśca dhṛṣṭadyumnasya cātmajāḥ // (60.2) Par.?
rathāyutāni catvāri hayāḥ pañcaguṇāstataḥ / (61.1) Par.?
pattisainyaṃ daśaguṇaṃ sādinām ayutāni ṣaṭ // (61.2) Par.?
anādhṛṣṭiścekitānaścedirājo 'tha sātyakiḥ / (62.1) Par.?
parivārya yayuḥ sarve vāsudevadhanaṃjayau // (62.2) Par.?
āsādya tu kurukṣetraṃ vyūḍhānīkāḥ prahāriṇaḥ / (63.1) Par.?
pāṇḍavāḥ samadṛśyanta nardanto vṛṣabhā iva // (63.2) Par.?
te 'vagāhya kurukṣetraṃ śaṅkhān dadhmur ariṃdamāḥ / (64.1) Par.?
tathaiva dadhmatuḥ śaṅkhau vāsudevadhanaṃjayau // (64.2) Par.?
pāñcajanyasya nirghoṣaṃ visphūrjitam ivāśaneḥ / (65.1) Par.?
niśamya sarvasainyāni samahṛṣyanta sarvaśaḥ // (65.2) Par.?
śaṅkhadundubhisaṃsṛṣṭaḥ siṃhanādastarasvinām / (66.1) Par.?
pṛthivīṃ cāntarikṣaṃ ca sāgarāṃścānvanādayat // (66.2) Par.?
tato deśe same snigdhe prabhūtayavasendhane / (67.1) Par.?
niveśayāmāsa tadā senāṃ rājā yudhiṣṭhiraḥ // (67.2) Par.?
parihṛtya śmaśānāni devatāyatanāni ca / (68.1) Par.?
āśramāṃśca maharṣīṇāṃ tīrthānyāyatanāni ca // (68.2) Par.?
madhurānūṣare deśe śive puṇye mahīpatiḥ / (69.1) Par.?
niveśaṃ kārayāmāsa kuntīputro yudhiṣṭhiraḥ // (69.2) Par.?
tataśca punar utthāya sukhī viśrāntavāhanaḥ / (70.1) Par.?
prayayau pṛthivīpālair vṛtaḥ śatasahasraśaḥ // (70.2) Par.?
vidrāvya śataśo gulmān dhārtarāṣṭrasya sainikān / (71.1) Par.?
paryakrāmat samantācca pārthena saha keśavaḥ // (71.2) Par.?
śibiraṃ māpayāmāsa dhṛṣṭadyumnaśca pārṣataḥ / (72.1) Par.?
sātyakiśca rathodāro yuyudhānaḥ pratāpavān // (72.2) Par.?
āsādya saritaṃ puṇyāṃ kurukṣetre hiraṇvatīm / (73.1) Par.?
sūpatīrthāṃ śucijalāṃ śarkarāpaṅkavarjitām // (73.2) Par.?
khānayāmāsa parikhāṃ keśavastatra bhārata / (74.1) Par.?
guptyartham api cādiśya balaṃ tatra nyaveśayat // (74.2) Par.?
vidhir yaḥ śibirasyāsīt pāṇḍavānāṃ mahātmanām / (75.1) Par.?
tadvidhāni narendrāṇāṃ kārayāmāsa keśavaḥ // (75.2) Par.?
prabhūtajalakāṣṭhāni durādharṣatarāṇi ca / (76.1) Par.?
bhakṣyabhojyopapannāni śataśo 'tha sahasraśaḥ // (76.2) Par.?
śibirāṇi mahārhāṇi rājñāṃ tatra pṛthak pṛthak / (77.1) Par.?
vimānānīva rājendra niviṣṭāni mahītale // (77.2) Par.?
tatrāsañ śilpinaḥ prājñāḥ śataśo dattavetanāḥ / (78.1) Par.?
sarvopakaraṇair yuktā vaidyāśca suviśāradāḥ // (78.2) Par.?
jyādhanurvarmaśastrāṇāṃ tathaiva madhusarpiṣoḥ / (79.1) Par.?
sasarja rasapāṃsūnāṃ rāśayaḥ parvatopamāḥ // (79.2) Par.?
bahūdakaṃ suyavasaṃ tuṣāṅgārasamanvitam / (80.1) Par.?
śibire śibire rājā saṃcakāra yudhiṣṭhiraḥ // (80.2) Par.?
mahāyantrāṇi nārācāstomararṣṭiparaśvadhāḥ / (81.1) Par.?
dhanūṃṣi kavacādīni hṛdy abhūvan nṛṇāṃ tadā // (81.2) Par.?
gajāḥ kaṅkaṭasaṃnāhā lohavarmottaracchadāḥ / (82.1) Par.?
adṛśyaṃstatra giryābhāḥ sahasraśatayodhinaḥ // (82.2) Par.?
niviṣṭān pāṇḍavāṃstatra jñātvā mitrāṇi bhārata / (83.1) Par.?
abhisasrur yathoddeśaṃ sabalāḥ sahavāhanāḥ // (83.2) Par.?
caritabrahmacaryāste somapā bhūridakṣiṇāḥ / (84.1) Par.?
jayāya pāṇḍuputrāṇāṃ samājagmur mahīkṣitaḥ // (84.2) Par.?
Duration=0.61659097671509 secs.