Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8108
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
tataḥ śāṃtanavaṃ bhīṣmaṃ prāñjalir dhṛtarāṣṭrajaḥ / (1.2) Par.?
saha sarvair mahīpālair idaṃ vacanam abravīt // (1.3) Par.?
ṛte senāpraṇetāraṃ pṛtanā sumahatyapi / (2.1) Par.?
dīryate yuddham āsādya pipīlikapuṭaṃ yathā // (2.2) Par.?
na hi jātu dvayor buddhiḥ samā bhavati karhicit / (3.1) Par.?
śauryaṃ ca nāma netṝṇāṃ spardhate ca parasparam // (3.2) Par.?
śrūyate ca mahāprājña haihayān amitaujasaḥ / (4.1) Par.?
abhyayur brāhmaṇāḥ sarve samucchritakuśadhvajāḥ // (4.2) Par.?
tān anvayustadā vaiśyāḥ śūdrāścaiva pitāmaha / (5.1) Par.?
ekatastu trayo varṇā ekataḥ kṣatriyarṣabhāḥ // (5.2) Par.?
te sma yuddheṣvabhajyanta trayo varṇāḥ punaḥ punaḥ / (6.1) Par.?
kṣatriyāstu jayantyeva bahulaṃ caikato balam // (6.2) Par.?
tataste kṣatriyān eva papracchur dvijasattamāḥ / (7.1) Par.?
tebhyaḥ śaśaṃsur dharmajñā yāthātathyaṃ pitāmaha // (7.2) Par.?
vayam ekasya śṛṇumo mahābuddhimato raṇe / (8.1) Par.?
bhavantastu pṛthak sarve svabuddhivaśavartinaḥ // (8.2) Par.?
tataste brāhmaṇāścakrur ekaṃ senāpatiṃ dvijam / (9.1) Par.?
nayeṣu kuśalaṃ śūram ajayan kṣatriyāṃstataḥ // (9.2) Par.?
evaṃ ye kuśalaṃ śūraṃ hite sthitam akalmaṣam / (10.1) Par.?
senāpatiṃ prakurvanti te jayanti raṇe ripūn // (10.2) Par.?
bhavān uśanasā tulyo hitaiṣī ca sadā mama / (11.1) Par.?
asaṃhāryaḥ sthito dharme sa naḥ senāpatir bhava // (11.2) Par.?
raśmīvatām ivādityo vīrudhām iva candramāḥ / (12.1) Par.?
kubera iva yakṣāṇāṃ marutām iva vāsavaḥ // (12.2) Par.?
parvatānāṃ yathā meruḥ suparṇaḥ patatām iva / (13.1) Par.?
kumāra iva bhūtānāṃ vasūnām iva havyavāṭ // (13.2) Par.?
bhavatā hi vayaṃ guptāḥ śakreṇeva divaukasaḥ / (14.1) Par.?
anādhṛṣyā bhaviṣyāmastridaśānām api dhruvam // (14.2) Par.?
prayātu no bhavān agre devānām iva pāvakiḥ / (15.1) Par.?
vayaṃ tvām anuyāsyāmaḥ saurabheyā ivarṣabham // (15.2) Par.?
bhīṣma uvāca / (16.1) Par.?
evam etanmahābāho yathā vadasi bhārata / (16.2) Par.?
yathaiva hi bhavanto me tathaiva mama pāṇḍavāḥ // (16.3) Par.?
api caiva maya śreyo vācyaṃ teṣāṃ narādhipa / (17.1) Par.?
yoddhavyaṃ tu tavārthāya yathā sa samayaḥ kṛtaḥ // (17.2) Par.?
na tu paśyāmi yoddhāram ātmanaḥ sadṛśaṃ bhuvi / (18.1) Par.?
ṛte tasmānnaravyāghrāt kuntīputrād dhanaṃjayāt // (18.2) Par.?
sa hi veda mahābāhur divyānyastrāṇi sarvaśaḥ / (19.1) Par.?
na tu māṃ vivṛto yuddhe jātu yudhyeta pāṇḍavaḥ // (19.2) Par.?
ahaṃ sa ca kṣaṇenaiva nirmanuṣyam idaṃ jagat / (20.1) Par.?
kuryāṃ śastrabalenaiva sasurāsurarākṣasam // (20.2) Par.?
na tvevotsādanīyā me pāṇḍoḥ putrā narādhipa / (21.1) Par.?
tasmād yodhān haniṣyāmi prayogeṇāyutaṃ sadā // (21.2) Par.?
evam eṣāṃ kariṣyāmi nidhanaṃ kurunandana / (22.1) Par.?
na cet te māṃ haniṣyanti pūrvam eva samāgame // (22.2) Par.?
senāpatistvahaṃ rājan samayenāpareṇa te / (23.1) Par.?
bhaviṣyāmi yathākāmaṃ tanme śrotum ihārhasi // (23.2) Par.?
karṇo vā yudhyatāṃ pūrvam ahaṃ vā pṛthivīpate / (24.1) Par.?
spardhate hi sadātyarthaṃ sūtaputro mayā raṇe // (24.2) Par.?
karṇa uvāca / (25.1) Par.?
nāhaṃ jīvati gāṅgeye yotsye rājan kathaṃcana / (25.2) Par.?
hate bhīṣme tu yotsyāmi saha gāṇḍīvadhanvanā // (25.3) Par.?
vaiśaṃpāyana uvāca / (26.1) Par.?
tataḥ senāpatiṃ cakre vidhivad bhūridakṣiṇam / (26.2) Par.?
dhṛtarāṣṭrātmajo bhīṣmaṃ so 'bhiṣikto vyarocata // (26.3) Par.?
tato bherīśca śaṅkhāṃśca śataśaścaiva puṣkarān / (27.1) Par.?
vādayāmāsur avyagrāḥ puruṣā rājaśāsanāt // (27.2) Par.?
siṃhanādāśca vividhā vāhanānāṃ ca nisvanāḥ / (28.1) Par.?
prādurāsann anabhre ca varṣaṃ rudhirakardamam // (28.2) Par.?
nirghātāḥ pṛthivīkampā gajabṛṃhitanisvanāḥ / (29.1) Par.?
āsaṃśca sarvayodhānāṃ pātayanto manāṃsyuta // (29.2) Par.?
vācaścāpyaśarīriṇyo divaścolkāḥ prapedire / (30.1) Par.?
śivāśca bhayavedinyo nedur dīptasvarā bhṛśam // (30.2) Par.?
senāpatye yadā rājā gāṅgeyam abhiṣiktavān / (31.1) Par.?
tadaitānyugrarūpāṇi abhavañ śataśo nṛpa // (31.2) Par.?
tataḥ senāpatiṃ kṛtvā bhīṣmaṃ parabalārdanam / (32.1) Par.?
vācayitvā dvijaśreṣṭhānniṣkair gobhiśca bhūriśaḥ // (32.2) Par.?
vardhamāno jayāśīrbhir niryayau sainikair vṛtaḥ / (33.1) Par.?
āpageyaṃ puraskṛtya bhrātṛbhiḥ sahitastadā / (33.2) Par.?
skandhāvāreṇa mahatā kurukṣetraṃ jagāma ha // (33.3) Par.?
parikramya kurukṣetraṃ karṇena saha kauravaḥ / (34.1) Par.?
śibiraṃ māpayāmāsa same deśe narādhipaḥ // (34.2) Par.?
madhurānūṣare deśe prabhūtayavasendhane / (35.1) Par.?
yathaiva hāstinapuraṃ tadvacchibiram ābabhau // (35.2) Par.?
Duration=0.15058994293213 secs.