Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8109
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
janamejaya uvāca / (1.1) Par.?
āpageyaṃ mahātmānaṃ bhīṣmaṃ śastrabhṛtāṃ varam / (1.2) Par.?
pitāmahaṃ bhāratānāṃ dhvajaṃ sarvamahīkṣitām // (1.3) Par.?
bṛhaspatisamaṃ buddhyā kṣamayā pṛthivīsamam / (2.1) Par.?
samudram iva gāmbhīrye himavantam iva sthiram // (2.2) Par.?
prajāpatim ivaudārye tejasā bhāskaropamam / (3.1) Par.?
mahendram iva śatrūṇāṃ dhvaṃsanaṃ śaravṛṣṭibhiḥ // (3.2) Par.?
raṇayajñe pratibhaye svābhīle lomaharṣaṇe / (4.1) Par.?
dīkṣitaṃ cirarātrāya śrutvā rājā yudhiṣṭhiraḥ // (4.2) Par.?
kim abravīnmahābāhuḥ sarvadharmaviśāradaḥ / (5.1) Par.?
bhīmasenārjunau vāpi kṛṣṇo vā pratyapadyata // (5.2) Par.?
vaiśaṃpāyana uvāca / (6.1) Par.?
āpaddharmārthakuśalo mahābuddhir yudhiṣṭhiraḥ / (6.2) Par.?
sarvān bhrātṝn samānīya vāsudevaṃ ca sātvatam / (6.3) Par.?
uvāca vadatāṃ śreṣṭhaḥ sāntvapūrvam idaṃ vacaḥ // (6.4) Par.?
paryākrāmata sainyāni yattāstiṣṭhata daṃśitāḥ / (7.1) Par.?
pitāmahena vo yuddhaṃ pūrvam eva bhaviṣyati / (7.2) Par.?
tasmāt saptasu senāsu praṇetṝnmama paśyata // (7.3) Par.?
vāsudeva uvāca / (8.1) Par.?
yathārhati bhavān vaktum asmin kāla upasthite / (8.2) Par.?
tathedam arthavad vākyam uktaṃ te bharatarṣabha // (8.3) Par.?
rocate me mahābāho kriyatāṃ yad anantaram / (9.1) Par.?
nāyakāstava senāyām abhiṣicyantu sapta vai // (9.2) Par.?
vaiśaṃpāyana uvāca / (10.1) Par.?
tato drupadam ānāyya virāṭaṃ śinipuṃgavam / (10.2) Par.?
dhṛṣṭadyumnaṃ ca pāñcālyaṃ dhṛṣṭaketuṃ ca pārthivam / (10.3) Par.?
śikhaṇḍinaṃ ca pāñcālyaṃ sahadevaṃ ca māgadham // (10.4) Par.?
etān sapta maheṣvāsān vīrān yuddhābhinandinaḥ / (11.1) Par.?
senāpraṇetṝn vidhivad abhyaṣiñcad yudhiṣṭhiraḥ // (11.2) Par.?
sarvasenāpatiṃ cātra dhṛṣṭadyumnam upādiśat / (12.1) Par.?
droṇāntahetor utpanno ya iddhāñ jātavedasaḥ // (12.2) Par.?
sarveṣām eva teṣāṃ tu samastānāṃ mahātmanām / (13.1) Par.?
senāpatipatiṃ cakre guḍākeśaṃ dhanaṃjayam // (13.2) Par.?
arjunasyāpi netā ca saṃyantā caiva vājinām / (14.1) Par.?
saṃkarṣaṇānujaḥ śrīmānmahābuddhir janārdanaḥ // (14.2) Par.?
tad dṛṣṭvopasthitaṃ yuddhaṃ samāsannaṃ mahātyayam / (15.1) Par.?
prāviśad bhavanaṃ rājñaḥ pāṇḍavasya halāyudhaḥ // (15.2) Par.?
sahākrūraprabhṛtibhir gadasāmbolmukādibhiḥ / (16.1) Par.?
raukmiṇeyāhukasutaiścārudeṣṇapurogamaiḥ // (16.2) Par.?
vṛṣṇimukhyair abhigatair vyāghrair iva balotkaṭaiḥ / (17.1) Par.?
abhigupto mahābāhur marudbhir iva vāsavaḥ // (17.2) Par.?
nīlakauśeyavasanaḥ kailāsaśikharopamaḥ / (18.1) Par.?
siṃhakhelagatiḥ śrīmānmadaraktāntalocanaḥ // (18.2) Par.?
taṃ dṛṣṭvā dharmarājaśca keśavaśca mahādyutiḥ / (19.1) Par.?
udatiṣṭhat tadā pārtho bhīmakarmā vṛkodaraḥ // (19.2) Par.?
gāṇḍīvadhanvā ye cānye rājānastatra kecana / (20.1) Par.?
pūjayāṃcakrur abhyetya te sma sarve halāyudham // (20.2) Par.?
tatastaṃ pāṇḍavo rājā kare pasparśa pāṇinā / (21.1) Par.?
vāsudevapurogāstu sarva evābhyavādayan // (21.2) Par.?
virāṭadrupadau vṛddhāvabhivādya halāyudhaḥ / (22.1) Par.?
yudhiṣṭhireṇa sahita upāviśad ariṃdamaḥ // (22.2) Par.?
tatasteṣūpaviṣṭeṣu pārthiveṣu samantataḥ / (23.1) Par.?
vāsudevam abhiprekṣya rauhiṇeyo 'bhyabhāṣata // (23.2) Par.?
bhavitāyaṃ mahāraudro dāruṇaḥ puruṣakṣayaḥ / (24.1) Par.?
diṣṭam etad dhruvaṃ manye na śakyam ativartitum // (24.2) Par.?
asmād yuddhāt samuttīrṇān api vaḥ sasuhṛjjanān / (25.1) Par.?
arogān akṣatair dehaiḥ paśyeyam iti me matiḥ // (25.2) Par.?
sametaṃ pārthivaṃ kṣatraṃ kālapakvam asaṃśayam / (26.1) Par.?
vimardaḥ sumahān bhāvī māṃsaśoṇitakardamaḥ // (26.2) Par.?
ukto mayā vāsudevaḥ punaḥ punar upahvare / (27.1) Par.?
saṃbandhiṣu samāṃ vṛttiṃ vartasva madhusūdana // (27.2) Par.?
pāṇḍavā hi yathāsmākaṃ tathā duryodhano nṛpaḥ / (28.1) Par.?
tasyāpi kriyatāṃ yuktyā saparyeti punaḥ punaḥ // (28.2) Par.?
tacca me nākarod vākyaṃ tvadarthe madhusūdanaḥ / (29.1) Par.?
niviṣṭaḥ sarvabhāvena dhanaṃjayam avekṣya ca // (29.2) Par.?
dhruvo jayaḥ pāṇḍavānām iti me niścitā matiḥ / (30.1) Par.?
tathā hyabhiniveśo 'yaṃ vāsudevasya bhārata // (30.2) Par.?
na cāham utsahe kṛṣṇam ṛte lokam udīkṣitum / (31.1) Par.?
tato 'ham anuvartāmi keśavasya cikīrṣitam // (31.2) Par.?
ubhau śiṣyau hi me vīrau gadāyuddhaviśāradau / (32.1) Par.?
tulyasneho 'smyato bhīme tathā duryodhane nṛpe // (32.2) Par.?
tasmād yāsyāmi tīrthāni sarasvatyā niṣevitum / (33.1) Par.?
na hi śakṣyāmi kauravyānnaśyamānān upekṣitum // (33.2) Par.?
evam uktvā mahābāhur anujñātaśca pāṇḍavaiḥ / (34.1) Par.?
tīrthayātrāṃ yayau rāmo nivartya madhusūdanam // (34.2) Par.?
Duration=0.23863196372986 secs.