Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 8111
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
janamejaya uvāca / (1.1) Par.?
tathā vyūḍheṣvanīkeṣu kurukṣetre dvijarṣabha / (1.2) Par.?
kim akurvanta kuravaḥ kālenābhipracoditāḥ // (1.3) Par.?
vaiśaṃpāyana uvāca / (2.1) Par.?
tathā vyūḍheṣvanīkeṣu yat teṣu bharatarṣabha / (2.2) Par.?
dhṛtarāṣṭro mahārāja saṃjayaṃ vākyam abravīt // (2.3) Par.?
ehi saṃjaya me sarvam ācakṣvānavaśeṣataḥ / (3.1) Par.?
senāniveśe yadvṛttaṃ kurupāṇḍavasenayoḥ // (3.2) Par.?
diṣṭam eva paraṃ manye pauruṣaṃ cāpyanarthakam / (4.1) Par.?
yad ahaṃ jānamāno 'pi yuddhadoṣān kṣayodayān // (4.2) Par.?
tathāpi nikṛtiprajñaṃ putraṃ durdyūtadevinam / (5.1) Par.?
na śaknomi niyantuṃ vā kartuṃ vā hitam ātmanaḥ // (5.2) Par.?
bhavatyeva hi me sūta buddhir doṣānudarśinī / (6.1) Par.?
duryodhanaṃ samāsādya punaḥ sā parivartate // (6.2) Par.?
evaṃ gate vai yad bhāvi tad bhaviṣyati saṃjaya / (7.1) Par.?
kṣatradharmaḥ kila raṇe tanutyāgo 'bhipūjitaḥ // (7.2) Par.?
saṃjaya uvāca / (8.1) Par.?
tvadyukto 'yam anupraśno mahārāja yathārhasi / (8.2) Par.?
na tu duryodhane doṣam imam āsaktum arhasi / (8.3) Par.?
śṛṇuṣvānavaśeṣeṇa vadato mama pārthiva // (8.4) Par.?
ya ātmano duścaritād aśubhaṃ prāpnuyānnaraḥ / (9.1) Par.?
enasā na sa daivaṃ vā kālaṃ vā gantum arhati // (9.2) Par.?
mahārāja manuṣyeṣu nindyaṃ yaḥ sarvam ācaret / (10.1) Par.?
sa vadhyaḥ sarvalokasya ninditāni samācaran // (10.2) Par.?
nikārā manujaśreṣṭha pāṇḍavaistvatpratīkṣayā / (11.1) Par.?
anubhūtāḥ sahāmātyair nikṛtair adhidevane // (11.2) Par.?
hayānāṃ ca gajānāṃ ca rājñāṃ cāmitatejasām / (12.1) Par.?
vaiśasaṃ samare vṛttaṃ yat tanme śṛṇu sarvaśaḥ // (12.2) Par.?
sthiro bhūtvā mahārāja sarvalokakṣayodayam / (13.1) Par.?
yathābhūtaṃ mahāyuddhe śrutvā mā vimanā bhava // (13.2) Par.?
na hyeva kartā puruṣaḥ karmaṇoḥ śubhapāpayoḥ / (14.1) Par.?
asvatantro hi puruṣaḥ kāryate dāruyantravat // (14.2) Par.?
kecid īśvaranirdiṣṭāḥ kecid eva yadṛcchayā / (15.1) Par.?
pūrvakarmabhir apyanye traidham etad vikṛṣyate // (15.2) Par.?
Duration=0.051333904266357 secs.