Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8112
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
hiraṇvatyāṃ niviṣṭeṣu pāṇḍaveṣu mahātmasu / (1.2) Par.?
duryodhano mahārāja karṇena saha bhārata // (1.3) Par.?
saubalena ca rājendra tathā duḥśāsanena ca / (2.1) Par.?
āhūyopahvare rājann ulūkam idam abravīt // (2.2) Par.?
ulūka gaccha kaitavya pāṇḍavān sahasomakān / (3.1) Par.?
gatvā mama vaco brūhi vāsudevasya śṛṇvataḥ // (3.2) Par.?
idaṃ tat samanuprāptaṃ varṣapūgābhicintitam / (4.1) Par.?
pāṇḍavānāṃ kurūṇāṃ ca yuddhaṃ lokabhayaṃkaram // (4.2) Par.?
yad etat katthanāvākyaṃ saṃjayo mahad abravīt / (5.1) Par.?
madhye kurūṇāṃ kaunteya tasya kālo 'yam āgataḥ / (5.2) Par.?
yathā vaḥ sampratijñātaṃ tat sarvaṃ kriyatām iti // (5.3) Par.?
amarṣaṃ rājyaharaṇaṃ vanavāsaṃ ca pāṇḍava / (6.1) Par.?
draupadyāśca parikleśaṃ saṃsmaran puruṣo bhava // (6.2) Par.?
yadarthaṃ kṣatriyā sūte garbhaṃ tad idam āgatam / (7.1) Par.?
balaṃ vīryaṃ ca śauryaṃ ca paraṃ cāpyastralāghavam / (7.2) Par.?
pauruṣaṃ darśayan yuddhe kopasya kuru niṣkṛtim // (7.3) Par.?
parikliṣṭasya dīnasya dīrghakāloṣitasya ca / (8.1) Par.?
na sphuṭeddhṛdayaṃ kasya aiśvaryād bhraṃśitasya ca // (8.2) Par.?
kule jātasya śūrasya paravitteṣu gṛdhyataḥ / (9.1) Par.?
ācchinnaṃ rājyam ākramya kopaṃ kasya na dīpayet // (9.2) Par.?
yat tad uktaṃ mahad vākyaṃ karmaṇā tad vibhāvyatām / (10.1) Par.?
akarmaṇā katthitena santaḥ kupuruṣaṃ viduḥ // (10.2) Par.?
amitrāṇāṃ vaśe sthānaṃ rājyasya ca punarbhavaḥ / (11.1) Par.?
dvāvarthau yudhyamānasya tasmāt kuruta pauruṣam // (11.2) Par.?
asmān vā tvaṃ parājitya praśādhi pṛthivīm imām / (12.1) Par.?
athavā nihato 'smābhir vīralokaṃ gamiṣyasi // (12.2) Par.?
rāṣṭrāt pravrājanaṃ kleśaṃ vanavāsaṃ ca pāṇḍava / (13.1) Par.?
kṛṣṇāyāśca parikleśaṃ saṃsmaran puruṣo bhava // (13.2) Par.?
apriyāṇāṃ ca vacane pravrajatsu punaḥ punaḥ / (14.1) Par.?
amarṣaṃ darśayādya tvam amarṣo hyeva pauruṣam // (14.2) Par.?
krodho balaṃ tathā vīryaṃ jñānayogo 'stralāghavam / (15.1) Par.?
iha te pārtha dṛśyantāṃ saṃgrāme puruṣo bhava // (15.2) Par.?
taṃ ca tūbarakaṃ mūḍhaṃ bahvāśinam avidyakam / (16.1) Par.?
ulūka madvaco brūyā asakṛd bhīmasenakam // (16.2) Par.?
aśaktenaiva yacchaptaṃ sabhāmadhye vṛkodara / (17.1) Par.?
duḥśāsanasya rudhiraṃ pīyatāṃ yadi śakyate // (17.2) Par.?
lohābhihāro nirvṛttaḥ kurukṣetram akardamam / (18.1) Par.?
puṣṭāste 'śvā bhṛtā yodhāḥ śvo yudhyasva sakeśavaḥ // (18.2) Par.?
Duration=0.10349321365356 secs.