Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8113
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
senāniveśaṃ samprāpya kaitavyaḥ pāṇḍavasya ha / (1.2) Par.?
samāgataḥ pāṇḍaveyair yudhiṣṭhiram abhāṣata // (1.3) Par.?
abhijño dūtavākyānāṃ yathoktaṃ bruvato mama / (2.1) Par.?
duryodhanasamādeśaṃ śrutvā na kroddhum arhasi // (2.2) Par.?
yudhiṣṭhira uvāca / (3.1) Par.?
ulūka na bhayaṃ te 'sti brūhi tvaṃ vigatajvaraḥ / (3.2) Par.?
yanmataṃ dhārtarāṣṭrasya lubdhasyādīrghadarśinaḥ // (3.3) Par.?
saṃjaya uvāca / (4.1) Par.?
tato dyutimatāṃ madhye pāṇḍavānāṃ mahātmanām / (4.2) Par.?
sṛñjayānāṃ ca sarveṣāṃ kṛṣṇasya ca yaśasvinaḥ // (4.3) Par.?
drupadasya saputrasya virāṭasya ca saṃnidhau / (5.1) Par.?
bhūmipānāṃ ca sarveṣāṃ madhye vākyaṃ jagāda ha // (5.2) Par.?
idaṃ tvām abravīd rājā dhārtarāṣṭro mahāmanāḥ / (6.1) Par.?
śṛṇvatāṃ kuruvīrāṇāṃ tannibodha narādhipa // (6.2) Par.?
parājito 'si dyūtena kṛṣṇā cānāyitā sabhām / (7.1) Par.?
śakyo 'marṣo manuṣyeṇa kartuṃ puruṣamāninā // (7.2) Par.?
dvādaśaiva tu varṣāṇi vane dhiṣṇyād vivāsitāḥ / (8.1) Par.?
saṃvatsaraṃ virāṭasya dāsyam āsthāya coṣitāḥ // (8.2) Par.?
amarṣaṃ rājyaharaṇaṃ vanavāsaṃ ca pāṇḍava / (9.1) Par.?
draupadyāśca parikleśaṃ saṃsmaran puruṣo bhava // (9.2) Par.?
aśaktena ca yacchaptaṃ bhīmasenena pāṇḍava / (10.1) Par.?
duḥśāsanasya rudhiraṃ pīyatāṃ yadi śakyate // (10.2) Par.?
lohābhihāro nirvṛttaḥ kurukṣetram akardamam / (11.1) Par.?
samaḥ panthā bhṛtā yodhāḥ śvo yudhyasva sakeśavaḥ // (11.2) Par.?
asamāgamya bhīṣmeṇa saṃyuge kiṃ vikatthase / (12.1) Par.?
ārurukṣur yathā mandaḥ parvataṃ gandhamādanam // (12.2) Par.?
droṇaṃ ca yudhyatāṃ śreṣṭhaṃ śacīpatisamaṃ yudhi / (13.1) Par.?
ajitvā saṃyuge pārtha rājyaṃ katham ihecchasi // (13.2) Par.?
brāhme dhanuṣi cācāryaṃ vedayor antaraṃ dvayoḥ / (14.1) Par.?
yudhi dhuryam avikṣobhyam anīkadharam acyutam // (14.2) Par.?
droṇaṃ mohād yudhā pārtha yajjigīṣasi tanmṛṣā / (15.1) Par.?
na hi śuśruma vātena merum unmathitaṃ girim // (15.2) Par.?
anilo vā vahenmeruṃ dyaur vāpi nipatenmahīm / (16.1) Par.?
yugaṃ vā parivarteta yadyevaṃ syād yathāttha mām // (16.2) Par.?
ko hyābhyāṃ jīvitākāṅkṣī prāpyāstram arimardanam / (17.1) Par.?
gajo vājī naro vāpi punaḥ svasti gṛhān vrajet // (17.2) Par.?
katham ābhyām abhidhyātaḥ saṃsṛṣṭo dāruṇena vā / (18.1) Par.?
raṇe jīvan vimucyeta padā bhūmim upaspṛśan // (18.2) Par.?
kiṃ darduraḥ kūpaśayo yathemāṃ na budhyase rājacamūṃ sametām / (19.1) Par.?
durādharṣāṃ devacamūprakāśāṃ guptāṃ narendraistridaśair iva dyām // (19.2) Par.?
prācyaiḥ pratīcyair atha dākṣiṇātyair udīcyakāmbojaśakaiḥ khaśaiśca / (20.1) Par.?
śālvaiḥ samatsyaiḥ kurumadhyadeśair mlecchaiḥ pulindair draviḍāndhrakāñcyaiḥ // (20.2) Par.?
nānājanaughaṃ yudhi sampravṛddhaṃ gāṅgaṃ yathā vegam avāraṇīyam / (21.1) Par.?
māṃ ca sthitaṃ nāgabalasya madhye yuyutsase manda kim alpabuddhe // (21.2) Par.?
ityevam uktvā rājānaṃ dharmaputraṃ yudhiṣṭhiram / (22.1) Par.?
abhyāvṛtya punar jiṣṇum ulūkaḥ pratyabhāṣata // (22.2) Par.?
akatthamāno yudhyasva katthase 'rjuna kiṃ bahu / (23.1) Par.?
paryāyāt siddhir etasya naitat sidhyati katthanāt // (23.2) Par.?
yadīdaṃ katthanāt sidhyet karma loke dhanaṃjaya / (24.1) Par.?
sarve bhaveyuḥ siddhārthā bahu kattheta durgataḥ // (24.2) Par.?
jānāmi te vāsudevaṃ sahāyaṃ jānāmi te gāṇḍivaṃ tālamātram / (25.1) Par.?
jānāmyetat tvādṛśo nāsti yoddhā rājyaṃ ca te jānamāno harāmi // (25.2) Par.?
na tu paryāyadharmeṇa siddhiṃ prāpnoti bhūyasīm / (26.1) Par.?
manasaiva hi bhūtāni dhātā prakurute vaśe // (26.2) Par.?
trayodaśa samā bhuktaṃ rājyaṃ vilapatastava / (27.1) Par.?
bhūyaścaiva praśāsiṣye nihatya tvāṃ sabāndhavam // (27.2) Par.?
kva tadā gāṇḍivaṃ te 'bhūd yat tvaṃ dāsapaṇe jitaḥ / (28.1) Par.?
kva tadā bhīmasenasya balam āsīcca phalguna // (28.2) Par.?
sagadād bhīmasenācca pārthāccaiva sagāṇḍivāt / (29.1) Par.?
na vai mokṣastadā vo 'bhūd vinā kṛṣṇām aninditām // (29.2) Par.?
sā vo dāsyaṃ samāpannānmokṣayāmāsa bhāminī / (30.1) Par.?
amānuṣyasamāyuktān dāsyakarmaṇyavasthitān // (30.2) Par.?
avocaṃ yat ṣaṇḍhatilān ahaṃ vas tathyam eva tat / (31.1) Par.?
dhṛtā hi veṇī pārthena virāṭanagare tadā // (31.2) Par.?
sūdakarmaṇi ca śrāntaṃ virāṭasya mahānase / (32.1) Par.?
bhīmasenena kaunteya yacca tanmama pauruṣam // (32.2) Par.?
evam eva sadā daṇḍaṃ kṣatriyāḥ kṣatriye dadhuḥ / (33.1) Par.?
śreṇyāṃ kakṣyāṃ ca veṇyāṃ ca saṃyuge yaḥ palāyate // (33.2) Par.?
na bhayād vāsudevasya na cāpi tava phalguna / (34.1) Par.?
rājyaṃ pratipradāsyāmi yudhyasva sahakeśavaḥ // (34.2) Par.?
na māyā hīndrajālaṃ vā kuhakā vā vibhīṣaṇī / (35.1) Par.?
āttaśastrasya me yuddhe vahanti pratigarjanāḥ // (35.2) Par.?
vāsudevasahasraṃ vā phalgunānāṃ śatāni vā / (36.1) Par.?
āsādya mām amogheṣuṃ draviṣyanti diśo daśa // (36.2) Par.?
saṃyugaṃ gaccha bhīṣmeṇa bhinddhi tvaṃ śirasā girim / (37.1) Par.?
prataremaṃ mahāgādhaṃ bāhubhyāṃ puruṣodadhim // (37.2) Par.?
śāradvatamahīmānaṃ viviṃśatijhaṣākulam / (38.1) Par.?
bṛhadbalasamuccālaṃ saumadattitimiṃgilam // (38.2) Par.?
duḥśāsanaughaṃ śalaśalyamatsyaṃ suṣeṇacitrāyudhanāganakram / (39.1) Par.?
jayadrathādriṃ purumitragādhaṃ durmarṣaṇodaṃ śakuniprapātam // (39.2) Par.?
śastraugham akṣayyam atipravṛddhaṃ yadāvagāhya śramanaṣṭacetāḥ / (40.1) Par.?
bhaviṣyasi tvaṃ hatasarvabāndhavas tadā manaste paritāpam eṣyati // (40.2) Par.?
tadā manaste tridivād ivāśucer nivartatāṃ pārtha mahīpraśāsanāt / (41.1) Par.?
rājyaṃ praśāstuṃ hi sudurlabhaṃ tvayā bubhūṣatā svarga ivātapasvinā // (41.2) Par.?
Duration=0.24749088287354 secs.